Book Title: Abhayabhyuday Mahakavya
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान ४६
निन्ये निशास्तुहिनसौप्तिकभीविहस्तः,
कान्ताकुचोच्चगिरिदुर्गभुवं प्रविश्य ॥१५॥ स्वं जाड्यभारमपनेतुमिवैति यत्र,
व्योम्नि हतद्रुतमयं गगनाध्वगोऽपि । इत्थं न चेत् कथमहो ! परवासरत्व
तुल्येऽपि यान्ति दिवसा लघुतां तदीयाः ॥१६।। तेजो रवेरपि कृशं मयि सप्रतापे,
स्यात् किं तदिद्धमधुनाऽस्य रुषा किलेति । मध्यानलं तमभिषेणयितुं चकार,
द्वाराणि योऽहिषु मिषेण विपादिकानाम् ॥१७॥ अर्कत्विषोऽरुणतयाऽनुमिता वसन्ति
माञ्जिष्ठवाससि च वह्निशिखे च यत्र । एवं न चेदपरथा कथमेतदीयो,
भोगस्तनोति जडतातनुतां जनेषु ॥१८॥ आगात्तदा मगधराजपुरं सुरङ्ग-(सुरौघै-)
रासेव्यमानचरणो गणिभिर्गणैश्च । स्वामी तु दुस्तपतपःकृतकर्ममाथः,
श्रीमानमेयमहिमान्तिमतीर्थनाथः ॥१९॥ श्रीश्रेणिकस्तमभिनन्तुमगादगाध
भक्तिक्रमोऽथ सह चेल्लणयाऽपरेऽह्नि । शुश्राव च श्रुतिसुखप्रदमादरेण,
धर्म कुकर्ममथनादमुतो जिनेन्द्रात् ॥२०॥ नाथं प्रणम्य नगरं प्रति तौ निवृत्ता
वेकं जलाशयतटे प्रतिमां दधानम् । शीते पतत्यपि निरावरणं मुनीन्द्रं,
जायावती नयनयोरतिथिं व्यधत्ताम् ॥२१॥ उत्तीर्य पुष्परथतस्तमवन्दिषातां,
स्थित्वा क्षणं च तदुपास्तिरसेन तत्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27