Book Title: Abhayabhyuday Mahakavya
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 24
________________ अनुसन्धान ४६ श्रेणिकः परिसमाप्य भूपतिः, सान्ध्यकार्यमनिवार्यवीर्यभूः ।। वासवेश्म घनसारधूपितं, शिश्रिये तदनु चेल्लणासखः ॥५॥ [रथोद्धता] स्वैरेण सौख्यं रतिजं निषेव्य, दोा मिथस्तौ परिरभ्य सुप्तौ । हस्तोऽथ देव्या बहिरावृतेर्द्राक्, निद्राश्लथाश्लेषतया बभूव ॥६॥ [इन्द्रवंशा] शीतेन तेन व्यथिता करे सा, भृशं वरोरुः समभूद्विनिद्रा । निनाय तं संवृतिमध्यमेव, भूयोऽपि शीत्कारकरास्यपद्मा ॥७॥ [उपजाति] निरावृति तं च मुनि तदानीं, ध्यात्वा कृपालुर्वदति स देवी । महानुभावः पततीदृशे हा !, शीतेऽतिरौद्रे भविता कथं स: ? ॥८॥ इत्थं वदन्त्येव नृपप्रिया सा, भूयोऽपि निद्रासुखमाससाद । विकल्पदूरीकृतमानसानां, प्रायेण निद्रा सुलभा जनानाम् ॥९॥ शीतत्राणप्रचलनवशा-दल्पनिद्रो नरेन्द्रो, निद्रामुद्रारहितनयनो ध्यायति स्माऽथ नूनम् । सङ्केतोर्वीगतमिति नरं शोचयन्ती स्वरुच्यं, किञ्चिच्छीतव्यथनमधिकं तस्य सम्भावयन्ती ।।१०॥ [मन्दा०] बिभ्रदेष इति चेतसि रोषं, गोपतिर्गमयति स्म निशान्तम् । प्रायशो भवति वल्लभजानिर्देर्श्यया विरहितो विदुरोऽपि ॥११॥ [रथोद्धता] अत्राऽन्तरे प्रकटवर्णपदां सरागा-मर्ण:प्रपूर्णघनगजितभीरधीराम् । माकपाकमधुरां मगधप्रकाण्डं, वाचं जगाद मगधाधिपबोधनाय ॥१२॥ [वसन्त०] श्रीज्ञातनन्दनविभुर्भुवनैकभर्ता, देवस्तव प्रथयतात् पृथुमङ्गलानि । तद्वाक्यकृज्जनततिप्रतिबोधकारि२५ ___ ब्राह्मयं मुहूर्तमिदमस्तु शिवाय देव ! ॥१३॥ [वसन्त०] उत्तुङ्गमङ्गलमृदङ्गनिनादसङ्गी सङ्गीतके प्रसरति क्षितिपालयेषु । उत्सङ्गसङ्गिमृगवित्रसनं विभाव्य, भीतो जगाम चरमाचलमौलिमिन्दुः ॥१४॥ सायं तमोभरकुरङ्गमदेन रात्री, चन्द्रांशुचन्दनरसेन विलेपनं या । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27