Book Title: Abhayabhyuday Mahakavya
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan
View full book text
________________
२६
अनुसन्धान ४६
पुराऽपि जानामि न मे जनन्यः,
शीलं विलुम्पन्ति युगात्ययेऽपि ॥२२॥ [उपजाति] तातस्त्वसम्भाव्यतमं विकल्प-ममुं दधौ तत् किमहं करोमि । पुरः सरित्पूर इवाऽविषह्यः, कोपो जनानामपि कि नृपाणाम् ? ॥२३|| कालक्षेपः क्षेमहेतोस्तदस्मिन्, कार्य: किञ्चित्कल्पयित्वाऽप्युपाधिम् । कालक्षेपात् कोपसंरम्भ एष, स्वान्ते येन स्वामिनः शान्तमेति ॥२४॥ [शालिनी ध्यात्वा धीमानित्ययं तत्समीपे, जीर्णां काञ्चित् कुम्भिशालामधाक्षीत् । चक्रे चाऽमुं सर्वतोऽपि प्रघोषं, भूपादेशादेष दग्धोऽवरोधः ।।२५।। इतश्च वीरप्रभुमित्यपृच्छत्, संयोज्य पाणी मगधाधिराजः । आदिश्यतां चेटकपुत्रिकेयं, किमेकपत्नी ? किमनेकपत्नी ? ||२६|| [उपजाति] स्वामी जगादेति नरेन्द्र ! सर्वा, अपि प्रियास्ते ननु शुद्धशीला: । स्मृत्वा पुनश्चेल्लणयेत्यवादि, शीते मुनि तं भविता कथं स: ? ॥२७॥ आकयेत्यनुतापपूरितमना भूपः पुरं प्रत्यसौ ।
यावद्धावति तावदर्द्धसरणा-वभ्यागतं धीसखम् । तं वीक्ष्येति जगाद किं नु विहिताऽऽज्ञा मे त्वया ? सोऽप्यवक्,
चक्रे सा ननु देवशासनमहं नोल्लङ्ये जातुचित् ॥२८॥ [शार्दूल०] कोपारुणाक्षः क्षितिपस्ततस्तं, जगाद पापिन् ! परतो व्रजाऽऽशु । दग्ध्वा स्वमातृः पतितोऽसि नाऽग्नौ, कथं मुखं दर्शयसे निजं त्वम् ॥२९।।
[उपजाति] नृपोऽप्यनाकर्ण्य गिरं तदीयां, ययौ पुरेऽन्तःपुरमक्षतं तत् ।। विलोक्य जीर्णेभकुटी च दग्धा-मशंसदुच्चैरभयस्य बुद्धिम् ॥३१॥ पाप ! ब्रज त्वं परतो यदीदृक्, प्रोचेऽभयं प्रत्यथ तद्विमृश्य । राजा ययौ सान्त्वयितुं सुतं त-मत्युत्सुकः संसदि वीरभर्तुः ॥३२॥ गृहीतदीक्षं तमवेक्ष्य तत्र, भेजे विषादेन भृशं स भूपः । अथाऽभयस्तं प्रतिबोधवाक्य-मिदं जगाद प्रहतप्रमादः ॥३३|| नरेन्द्र ! सन्धावचनं तदात्मनो, विचिन्त्य चेतः कुरु मा विषादयुक् । व्रतं मयाऽऽदायि जिनेन्द्रपाणिना, ततस्त्वमप्यत्र भजाऽनुमोदनाम् ॥३४॥ [वंशस्थ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 24 25 26 27