Book Title: Abhayabhyuday Mahakavya
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan
View full book text
________________
डिसेम्बर २००८
तया योग्य गुरोरन्ते, शिक्षिताः सकलाः कलाः । गन्धर्ववेद एवैको-ऽवशिष्येत गुरुं विना ॥६॥ ध्यात्वेति सचिवं राजा, पप्रच्छेति बहुश्रुतम् । को नाम दुहितुर्भावी, गुरुर्गान्धर्वपाठने ॥७॥ प्रायेण राजपुत्रीणां, प्राप्तानां पतिमन्दिरम् । विना गीतकलां पत्यु-विनोदे किं भवेत्परम् ? ॥८॥ उवाच सचिवः स्वामिन् !, सम्प्रत्युदयनाभिधः । राजाऽस्ति सर्वगान्धर्व-धुरीणानां शिरोमणिः ॥९॥ अद्भुता काऽपि गान्धर्व-कला तस्य निशम्यते । यो बध्नाति वने व्याला-नपि गीतेन मोहयन् ॥१०|| वने बध्नाति स यथा, गीतोपायेन कुम्भिनः । तथा तस्याऽप्युपायोऽस्ति, बन्धेऽत्राऽऽनयनेऽपि च ॥११॥ तन्वन् यन्त्रप्रयोगेण, क्रिया गत्यासनादिकाः । कार्यतां कुञ्जरस्तत्र, किलिजैः काननान्तरे ॥१२॥ किलिञ्जकरिमध्यस्थाः, सुभटाः शस्त्रपाणयः । नृपं नियन्त्र्य विश्वस्तं, तमानेष्यन्ति तेऽन्तिके ॥१३॥ तं किलिञ्जगजं तेन, कारितं तद्वनान्तरे । वनेचरा विलोक्याऽथो-दयनाय व्यजिज्ञपन् ॥१४॥ दूरं मुक्त्वा परीवारं, गत्वा तस्याऽन्तिकं नृपः । गीतं गातुं समारेभे, स तिरस्कृततुम्बरुः ॥१५॥ यथा यथा जगौ गीतं, मधुरं स तथा तथा । भटाः करटिनं चक्रु-मध्यस्था निश्चलाङ्गकम् ॥१६॥ तं गीतमोहितं मत्वो-दयनोऽपि शनैः शनैः । उपेत्योत्प्लुत्य चाऽरोहत्, कुञ्जरं नरकुञ्जरः ॥१७॥ योधैनिरीय तन्मध्याद्, बध्यमानोऽप्ययं तदा । एकोऽशस्त्रश्च नाऽकार्षी-च्छेकः किमपि पौरुषम् ॥१८॥ तमानीतं पुरः प्रद्यो-तोऽपि भूमिपतिर्जगौ । शिक्षय त्वं मम सुतां, भद्र ! गीतकलां निजाम् ॥१९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27