Book Title: Abhayabhyuday Mahakavya
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 17
________________ डिसेम्बर २००८ सम्मुख्यं योद्धुमायान्तीं दृष्ट्वोदयनवाहिनीम् । तं गजं वालयित्वाऽगु-रवन्तीं ते निषादिनः ॥६२॥ ततः प्रयाणकाकाङ्क्षी, प्रद्योतः कुलमन्त्रिभिः । युक्तिपूर्वमिति प्रोचे, स्वस्वामिहितकाङ्क्षिभिः ॥६३॥ वराय यस्मै कस्मैचिद् दीयते कन्यिका ध्रुवम् । तत्समो वत्सराजेन, भावी कोऽस्यों वरः परः ? ॥६४॥ पूर्यतां यात्रया तत्ते, मान्यतां स वरो वरः । स एव तव कन्याया यत्कौमारहरोऽजनि ॥ ६५ ॥ तैरेवं बोधितो वत्स - राजाय प्रजिघाय सः । राजा जामातृभावार्ह-मनर्घं वसुंसञ्चयम् ॥६६॥ वरेण तेन तैरन्यै- रपि दत्तैस्त्रिभिर्नृपात् । स्वं क्रमान्मोचयाञ्चक्रे, मतियोगादथाऽभयः ॥६७॥ तमुवाचाऽभयो राजं - स्त्वया निन्ये छलादहम् | दिवा रटन्तं पूर्मध्ये, त्वां तु नेष्याम्यसावहम् ॥६८॥ ततो राजकुमारोऽगा-त्रिजं राजगृहं पुरम् । कथमप्यवतस्थे च कञ्चित् कालं महामतिः ॥६९॥ सुरूर्पंगणिकायुग्म-युतो वाणिजवेषभृत् । अवन्त्यां सोऽगमद् मार्गा-सन्नं च गृहमग्रहीत् ॥७०॥ हस्तिस्थितो गवाक्षस्थे, प्रद्योतः प्रेक्षते स्म ते । प्रद्योतमेते अपि तं, सविलासमपश्यताम् ॥७१॥ अनुरक्तो नृपः प्रैषी- दन्तिके दूतिकां तयोः । कुपिताभ्यामियं ताभ्यां वधूभ्यामपहस्तिता ॥७२॥ अनुनेतुमिमे दूती, द्वितीयेऽप्यह्नि साऽगमत् । ताभ्यां तत्र दिने स्वल्प - कोपाभ्यां मानिता मनाक् ॥७३॥ अनिर्विण्णा तृतीयेऽपि दिने साऽर्थयते स्म ते । ताभ्यामूचे सदाचारो भ्राता नौ बिभिय (व) स्ततः ॥७४॥ सप्तमेऽह्नि समायाते, यातेऽमुष्मिंस्ततो बहिः । इहाऽभ्येतु नृपो युक्तं, ततः सङ्गो भविष्यति ॥७५॥ Jain Education International For Private & Personal Use Only १७ www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27