Book Title: Abhayabhyuday Mahakavya
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान ४६
स्वस्त्रा सुषेणाभिधया नृपस्य, दत्तां स्वकन्यां परिणीय धन्याम् । नृपात्मजोऽयं पतियोगजातं, मातुः प्रमोदं द्विगुणीचकार ॥४०॥ न तज्जयन्तेन हरिन शेषो, भद्रेण यन्मध्यमलोकपालः । सुतेन संसाधयति स्म कार्य, स तेन दुःसाद्य(ध्य)मपि क्षणेन ॥४१॥ प्रद्योताद्या: क्षितीन्द्राः कति कति न तदा सन्ति शक्तित्रयाढ्या
स्तेषु श्लाघां बुधेभ्यः कलयति पुरतः१२ श्रेणिकस्त्वेक एषः । पुत्रो मन्त्री च यस्याऽगणनगुणनिधिर्भक्तिशक्तिप्रधानो,
धत्ते राज्यस्य भारं मतिविभवभराक्रान्तभूपालचक्रः ॥४२॥ [स्रग्धरा] दातारं यमुपास्य याचकचमूर्नान्यं वदाऽन्यं गता,
यस्य न्यायविनाकृतो नयनिधेः पुत्रोऽप्यमित्रोपम:१३ । वैरिश्रीजयसङ्गमेन सततं बि[वि] भ्राजमानस्त्रिधा, वीरश्रेणिशिरोमणिविजयते श्रीश्रेणिकः क्षमापतिः ॥४३॥ [शार्दूल०] ।। इत्यभयाभ्युदयनाम्नि महाकाव्ये प्रथमः सर्गः ॥छ।।
ग्र. ६९ अ. १८
एँ नमः
[द्वितीयः सर्गः] इतश्च श्रीविशालाऽस्ति, वैशालीति पुरीवरा । तत्र चेटीकृताऽऽराति-नृपश्चेटक इत्यभूत् ॥१॥ [अनुष्टुप्] तत्सुतां चेल्लणाभिख्या-मानीतामपहत्य सः । उषामिवाऽनिरुद्धः श्री-श्रेणिकः परिणीतवान् ॥२।। भोगांस्तस्या समं भेजे, राजा सोऽथ यथारुचि । राज्यभारं समारोप्य, पुत्रे मन्त्रिणि चाऽभये ॥३॥ कपट श्राविकीभूयाऽभय:१५ पण्यस्त्रियैकया । धृत्वाऽऽनीतो विशालायां, प्रद्योतस्य निदेशतः ॥४॥ तदा चाऽवन्तिनाथेन, चेतसीति विचिन्तितम् । सुता वासवदत्ता मे, याऽस्त्यङ्गारवतीभवा ||५||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27