Book Title: Aagam Manjusha 45 Chulikasuttam Mool 02 Anuogdaaram Author(s): Anandsagarsuri, Sagaranandsuri Publisher: Deepratnasagar View full book textPage 4
________________ सदनयाणं जाणए अणुवडते अवस्थु, कम्हा ?, जइ जाणए अणुवउत्ते न भवति जइ अणुवउत्ते जाणए ण भवति, तम्हा णत्थि आगमओ दवावस्सयं से तं आगमओ दवावस्सयं । १४ । से किं तं नोआगमओ दवावस्वयं १ २ तिविहं पं० तं० जाणयसरीरदशावस्सयं भवियसरीरदब्यावस्तयं जाणयसरीरभवियसरीरवतिरितं दव्वावस्सयं । १५। से किं तं जाणयसरीरदव्या वस्मयं ?, २ आवस्सएति पयत्थाहिगारजाणयस्स जं सरीरयं ववगयचुतचावितचत्तदेहं जीवविप्पजढं सिजागयं वा संधारमयं वा निसीहिआगयं वा सिद्धसिलातलगयं वा पासित्ताणं कोई मज्जा अहो! णं इमेणं सरीरसमुस्सएणं जिणविद्वेणं भावेणं आवस्सएत्तिपयं आघवियं पण्णवियं परूवियं दंसियं निदंसियं उवदंसियं, जहा को दितो ?, अयं महुकुंभे आसी अयं घयकुंभे आसी, सेतं जाणयसरीरदव्वावस्सयं । १६ से किं तं भविअसरीरदशावस्सयं १, २ जे जीवे जोणिजम्मणनिक्खते इमेणं चेव आत्तएणं सरीरसमुस्सएणं जिणोवदिद्वेणं भावे वस्सएतिपय सेयकाले सिक्सिस्सइ न ताव सिक्खड़, जहा को दिहंतो ?, अयं महुकुंभे भविस्सइ अयं घयकुंभे भविस्सइ सेतं भवियसरीरदशावस्सयं । १७। से किं तं जाण यसरीरभवि असरीरवतिरित्तं दवावस्वयं १, २ तिविहं पं० तं०- लोइयं कुप्पावयणियं लोउत्तरियं । १८ से किं तं लोइयं दशावस्सयं १, २ जे इमे राईसरतलवरमाडंबियकोविअदभसे डिसेणा वइसत्यवाप्यभितिओ क पाउप्पभाषाए स्वणीए सुविमलाए कुडुप्पलकमलको मलुम्मीलिअंमि अहापंडुरे पभाए रत्तासोगपगासकिंसुअसुअमुहगुंजदरागसरिसे कमलागरनलिणिसंडबोहए उद्वियंमि सूरे सहस्सरस्सिमि दिणयरे तेयसा जलते मुहधोयणदंतपक्खालणते फणिसिद्धत्थयरियालिय अद्दागधूवपुप्फम गंधतंबोलवत्थाइयाई दबावस्सयाई करेति ततो पच्छा रायकुलं वा देवकुलं वा आरामं वा उज्जाणं वा सभं वा पर्व वा गच्छति, सेतं लोइयं दशावस्सयं । १९। से किं तं कुप्पावयणियं दवावस्सय १, २ जे इमे चरगचीरिंगचम्मखंडियभिक्खोंड पंडुरंग गोयमगोष्वतियगिहिधम्मधम्मचिंतगअविरुद्धविरुद्धबुड्ढसावगप्पभितओ पाखंडत्या कले पाउप्पभायाए रयणीए जाब तेयसा जलते इंदस्स वा दस्स वा रुदस्स वा सिवस्स वा वेसमणस्स वा देवस्स वा नागस्स वा जक्वस्स वा भूअस्स वा मुगुंदस्स वा अज्जाए वा दुग्गाए वा कोट्टकिरियाए वा उवलेवणसंमज्जण आवरिसधूवपुप्फगंधमालाइ आई दव्वावस्सयाई करेंति से तं कुप्पावयणियं दव्वावस्सयं । २०1 से किं तं लोगुत्तरियं दव्वावस्सयं १, २ जे इमे समणगुणमुक्कजोगी छकायनिरणुकंपा या इव. उद्दामा गया इव निरंकुसा घट्टा मट्ठा तुप्पोट्ठा पंडुरपडपाउरणा जिणाणमणाणाए सच्छंदं विहरिऊर्ण उभओकालं आवस्सयस्स उबद्वंति से तं लोगुत्तरियं दब्वावस्सयं से तं जाणय सरीरभविअसरीरवइरितं दव्वावस्सयं से तं नो आगमतो दव्वावस्सयं से तं दव्वावस्सयं । २१ से किं तं भावावस्सयं १, २ दुविहं पं० तं०-आगमतो य नोआगमतो य। २२ । से किं तं आगमतो भावावस्सर्य१, २ जाणए उबउत्ते से तं आगमतो भावावस्सयं । २३ से किं तं नोआगमतो भावावस्सयं १, २ तिविहं पण्णत्तं तंजहा लोइयं कुप्पावयणियं लोगुत्तरियं | २४ । से किं तं लोइयं भावावस्सर्य १ २ पुण्यण्डे भारहं अवरण्हे रामायणं, से तं लोइयं भावावस्सयं । २५ से किं तं कुप्पावयणियं भावावस्सयं १, २ जे इमे चरगचीरिगजायपासंडस्था इर्जजलिहोमजपोन्दुरुक्कनमोकारमाइआई भावावस्सयाई करेंति से तं कुप्पावयणियं भावावस्सयं । २६ से किं तं लोगुत्तरियं भावावस्सयं १, २ जणं इमे समणे वा समणी वा सावओ वा साविआ वा तच्चित्ते तम्मणे तोसे तदज्झबसिए तत्तििवज्झवसाणे तदट्ठोवउत्ते तदप्पिकरणे तब्भावणाभाविए अण्णत्थ कत्थई मर्ण अकरेमाणे उभओकालं आवस्सयं करेंति से तं लोगुत्तरियं भावावस्सयं से तं नोआगमतो भावावस्सयं से तं भावावस्सयं । २७। तस्स णं इमे एगट्टिया णाणाघोसा णाणावंजणा णामधेजा भवंति, तंजहा 'आवस्सय अवस्संकरणिजं धुवनिग्गहो विसोही य अज्झयणलकवग्गो नाओ आराहणामग्गो ॥ २ ॥ समणेणं सावरण य अवस्सकायश्यं हवइ जम्हा अंतो अहोनिसस्स य तम्हा आवस्सयं नाम ॥ ३ ॥ से तं आवस्यं । २८ से किं तं सुतं १, २ चउहिं पं० तं० नामसुयं ठवणासुर्य दशसुर्य भावसुयं । २९। से किं तं नामसुयं १, २ जस्स णं जीवस्स वा जाव सुएति नामं कजइ, से तं नामसुर्य ३० से किं तं ठवणासुयं १, जं णं कटुकम्मे वा जाव ठवणा ठविजइ, से तं ठवणासुयं, नामठवणाणं को पइविसेसो ? नाम आवकहियं ठवणा इत्तरिया वा होज्जा आवकहिया वा । ३१ । से किं तं दवसुर्य १ २ दुविहं पं० तं० आगमतो य नोआगमतो य। ३२ । से किं तं आगमतो दवसुयं १, २ जस्स णं सुएति पयं सिक्खियं ठियं जियं जावणी अणुप्पेहाए, कम्हा?, अणुवओगो दव्वमितिकट्टु नेगमस्स णं एगो अणुवडतो आगमतो एगं दव्वसुर्य जाव कम्हा ?, जइ जाणए अणुवडते न भवइ०, से तं आगमतो दव्वसुर्य । ३३ । से किं तं नोआगमतो दव्वसुयं १, २ तिविहं पं० तं० जाणयसरीरदव्यसुयं भवियसरीरव्वसुयं जाणयसरीरभवियसरीरवइरितं दव्वसुयं । ३४ । से किं तं जाणयसरी - रदव्वसुयं १, २ सुयत्तिपयत्याहिगारजाणयस्स जं सरीरयं ववगयचुअचावियचत्तदेहं तं चैव पुब्वभणियं भाणियव्वं जाब से तं जाणयसरीरव्ययं । ३५ । से किं तं भवियसरीरदव्यसूयं १, १३०९ अनुयोगद्वारसूत्रं मुनि दीपरत्नसागरPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32