Book Title: Aagam Manjusha 45 Chulikasuttam Mool 02 Anuogdaaram
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 18
________________ वाहे. एएणं धण्णमाणपमाणेणं किं पओयणं, एएणं घण्णमाणपमाणेणं मुत्तोलीमुखइदु(हारअलिंदओचारसंसियाणं घण्णाणं घण्णमाणप्पमाणनिवित्तिलक्षणं भवइ, से धण्णमाणपमाणे, से किं तं रसमाणप्पमाणे १,२ घण्णमाणप्पमाणाओ चउभागविवढिए अम्भितरसिहाजुत्ते रसमाणप्पमाणे विहिजइ, तं०-चउसहिआ (चउपलपमाणा) बत्तीसिआ सोलसिया अट्ठभाइया चउभाइआ अदमाणी माणी, दो चउसट्ठियाओ पत्नीसिया दो बनीसियाओ सोलसिया दो सोलसियाओ अट्ठभाइआ दो अवभाइयाओ चउभाइया दो चउभाइयाओ अदमाणी दो अद्धमाणीओ माणी, एएणं रसमाणपमाणेणं किं पओयणं, एएणं रसमाणेणं चारकपडककरककलसिअगागरिदइअकरोडिअकुंडिअसंसियाणं रसाणं रसमाणप्पमाणनिवित्तिलक्खणं भवइ, सेतं रसमाणपमाणे, से तं माणे । से किं तं उम्माणे १,२ जण्णं उम्मिणिजह, त०- अबकरिसो करिसो अपलं पलं अद्धतुला तुला अदभारो भारो, दो अद्धकरिरिसा करिसो दो करिसा अद्धपलं दो अदपलाई पलं पलसइआ तुला दस तुलाओ अद्धभारो बीसं तुलाओ भारो, एएणं उम्माणपमाणेणं किं पओयणं, एएणं उम्माणपमाणेणं पत्ताअगरतगरचोअअकुंकुमखंडगुलमच्छंडियाईणं दवाणं उम्माणपमाणनिधित्तिलक्षणं भवइ, से तं उम्माणपमाणे, से किं तं ओमाणे १,२ जण्णं ओमिणिजइ,त०-हत्येण वा दंडेण वा धणुकेण वा जुगेण वा नालिआए वा अस्खेण वा मुसळेण वा-'दंड धणू जुग नालिया य अक्ख मुसलं च चउहत्थं । दसनालियं च रजु वियाण ओमाणसण्णाए॥९३॥ वत्थुमि हत्यमेजं खित्ते दंडं घणुं च पंथमि। खायं च नालियाए वियाण ओमाणसण्णाए॥९४॥ एएणं अवमाणपमाणेणं किं पओयणं?, एएणं अबमाणपमाणेणं खायचिअकरकचियकडपडभित्तिपरिक्खेवसंसियाणं दवाणं अवमाणपमाणनिधित्तिलक्षणं भवइ, से तं अवमाणे, से किं तं गणिमे?.२ जपणं गणिजइ, तं०- एगो दस सयं सहस्सं दस सहस्साई सयसहस्सं दस सयसहस्साई कोडी, एएणं गणिमप्पमाणेणं किं पओयण ?, एएणं गणिमपमाणेणं भितगभितिभत्तवेअणआयत्रयसंसियाणं दवाणं गणियप्पमाणनिवित्तिलक्षणं भवइ, से तं गणिमे। से किं तं पडिमाणे १,२ जणं पडिमिणिजइ,तं. गुंजा कागणी निफावो कम्ममासओ मंडलओ सुवण्णो, पंच गुंजाओ कम्ममासओ कागण्यपेक्षया चत्तारि कागणीओ कम्ममासओ तिनि निष्फाया कम्ममासओ एवं चउको कम्ममासओ काकण्यपेक्षयेत्यर्थः चारस कम्ममासया मंडलओ एवं अडयालीसं कागणीओ मंडलओ सोलस कम्ममासया सुवष्णो एवं चउसडी कागणीओ सुवण्णो, एवं एएणं पडिमाणपमाणेणं किं पओअणं ?, एएणं पडिमाणपमाणेणं सुवण्णरजतमणिमोनिअसंखसिलप्पवालाईणं दत्राणं पडिमाणप्पमाणनिवित्तिलक्खणं भवइ, से ते पडिमाणे, से तं विभागनिष्फणे, से तं दवपमाणे । १३२॥से किं तं खेत्तपमाणे?, दुविहे पं० त०. पएसणिफण्णे य विभागणिप्फण्णे य, से किं ने पएसणिप्फपणे १.२ एगपएसो. गाडे दुपएसोगाढे तिपएसोगाढे संखिजप असंखिजप०, से तं पएसणिफण्णे, से किं तं विभागणिफण्णे १,२'अंगुल विहस्थि रयणी कुच्छी धणु गाउअंच बोद्धा । जोयण सेढी पयरं लोगमलोगेऽविय तहेव ॥१५॥ से किंतं अंगुले ?,२ तिविहे पं०२०-आयंगुले उस्सेहंगुले पमाणंगुले, से किंतं आयंगुले १,२जे णं जया मणुस्सा भवंति वेसिं णं तया अप्पणो अंगुलेणं दुबालस अंगुलाई मुहं नप मुहाई पुरिसे पमाणजुने भवद दोणिए पुरिसे माणजुने भवइ अदभारं तुङमाणे पुरिसे उम्माणजुत्ते भवइ 'माणुम्माणपमाणजुत्ता लक्षणवंजणगुणेहि उबवेआ। उत्तमकुलप्पसूआ उत्तमपुरिसा मुणेयवा ॥६॥ होति पुण अहियपुरिसा अट्ठसयं अंगुलाण उचिद्धा। छण्ण उई अहमपुरिसा चउत्तरं मज्झिमिल्ला उ॥७॥ हीणा वा अहिया वा जे खलु सरसत्तसारपरिहीणा। ते उत्तमपुरिसाणं अवस्स पेसत्तणमुर्वेति ॥९८॥ एएणं अंगुलपमाणेणं छ अंगुलाई पाओ दो पाया वित्थी दो विहत्थीओ रयणी दो रयणीओ कुच्छी दो कुच्छीओ दंडं धणू जुगे नालिया अक्खे मुसले दो घणुसहस्साई गाउयं चत्तारि गाउयाई जोयणं, एएणं आयंगुटपमाणेणं किं पओयणं १,२ एएणे आयंगुलेणं जे णं जया मणुस्सा हवंति तेसिं णं नया णं आयंगुलेणं अगड. तलागदहनदीवाविपुक्खरिणीदीहियगुंजालियानो सरा सरपंतियाओ सरसरपंतियाओ चिलपंनियाओ जारामुजाणकाणणवणवणसंडवणराईओ देउलसमापवाथूभखाइअपरिहाओ पागारअट्टालयचरिअदारगोपुरपासायघरसरणलय. णावणसिंघाडगतिगचउकचचरचउम्मुहमहापडपहसगडरहजाणजुम्गगिछिथिलिसिरिअसंदमाणियाओ लोहीलोहकडाहकडिायमंडमत्तोवगरणमाईणि अजकालियाई च जोयणाई मचिजति, से समासओ तिविहे पं.तं.. सईअंगले पयरंगले पणंगले, अंगलायया एगपएसिया सेटी सडअंगले. सई सईगणिया पयर ढी सूइअंगुले, सुई सूईगुणिया पयरंगुले, पयरं सूईए गुणितं घर्णगुले, एएसिणभंते! सूइअंगुलपयरंगुलघणंगुलाणं कयरे कयरेहिती अप्पा बा पहुया वा तुाडा वा विसेसाहिया वा ?, सव्वथोवे सूइअंगुले पयरंगुले असंखेनगुणे घांगुले असंखिजगुणे, से तं आयंगुले। से किं तं उस्सेहंगुले १,२ अणेगविहे पं० तं०-'परमाणू तसरेणू रहरेणू अग्गयं च वालस्स । लिक्खा जूआ य जवो अडगुणविवड्ढिा कमसो ॥९९॥ से कि तं परमाणू १,२ दुविहे पं० तं० सुहुमे य ववहारिए य, तत्थ णं जे से सुहुमे से ठप्पे, तत्थ णं जे से ववहारिए से णं अर्णताणताणं सुहुमपोग्गलाणं समुदयसमिविसमागमेणं वबहारिए परमाणुपोग्गले निष्फजइ, से णं भंते ! असिधारं वा खुरधारं वा ओगाहेजा ?, हन्ता ओगाहेजा, सेणं तत्थ छिजेज वा भिजेजया?, नो इणढे समढे, नो खलु तत्थ सत्यं कमइ, सेणं भंते ! अगणिकायस्स मजांमज्झेणं वीइबएजा ?, हंता बीइवएजा, से णं भंते ! तत्य डोजा?, नो इणढे समढे, नो खलु तत्थ सत्वं कमइ, से णं भंते ! पुक्खरसंवदृगस्स महामेहस्स मज्झमझेणं बीइवएज्जा ?, हंता वीइवएजा, से णं तत्थ उदउड़े सिआ?, नो इणट्टे समझे, णो खलु तत्थ सत्य कमइ, से णं भंते ! गंगाए महाणईए पडिसोयं हवमागच्छेज्जा ?,हता हश्वमागच्छेजा, से णं तत्थ विणिघायमावजेज्जा ?, नो इणढे समढे, णो खलु तत्य सत्यं कमइ, से णं भंते ! उदगावत्तं वा उदगबिंदु बा ओगाहेजा ?, हंता ओगाहेजा. से णं तत्थ कुत्थेजा पा परियारजेज वा?, णो इणढे समढे, नो खलु तत्य सत्यं कमइ, 'सत्येण सुतिक्खेणवि छित्तुं भेत्तुं च जं किर न सका। तं परमाणुं सिद्धा वयंति आई पमाणाणं ॥१०॥ अर्णताणं ववहारियपरमाणुपोग्गलार्ण समुदयसमितिसमागमेणं सा एगा उसण्हसण्डियाइ वा सहसण्हियाइ वा उड्ढरेणूइ वा तसरेण्ड वा रहरेणूइ वा, अट्ट उसण्हसहियाओ सा एगा सण्हसण्डिया, अट्ठ सहसण्डियाओ सा एगा उड्ढरेणू, अह उड्ढरेणूओ सा एगा तसरेणू, १३२३ अनुयोगद्वारसूत्रं - मुनि दीपरत्नसागर

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32