Book Title: Aagam Manjusha 45 Chulikasuttam Mool 02 Anuogdaaram
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
View full book text
________________
सबवेहम्मो?, सबवेहम्मो० ओकम्मे नत्थि तहावि तेणेव तस्स ओवम्म कीरइ जहा जीएणं णीयसरिसं कयं दासेण दाससरिस कयं काकेण काकसरिसं कयं साणेण साणसरिस कयं पाणेणं पाणसरिस कयं, से तं सबवेहम्मो०, से तं - वेहम्मोवणीए, से तं ओवम्मे। से किं तं आगमे,२दुविहे पं० त०-लोइए य लोउत्तरिए य, से किं तं लोइए?.२ जणं इमं अण्णाणिएहि मिच्छादिट्टीएहिं सच्छंदवृद्धिमइविगप्पियं, नं०-भारहं रामायणं जाव चत्तारि वेया संगोवंगा. से तं लोइए आगमे, से कि तं लोउत्तरिए.२ जणं इस अरिहंतेहिं भगवंतेहिं उप्पण्णणाणदसणधरेहिं तीयपचुप्पण्णमणागयजाणएहि तेलुकरहियमहियपूइएहिं सबण्णूहिं सच्चदरिसीहिं पणीयं दुवालसंग गणिपिड़गं, त.. आयारो जाव दिहिवाओ, अहवा आगमे तिविहे पं० तं०. सुत्तागमे अत्यागमे तदुभयागमे, अहवा आगमे तिविहे पं० त०- अत्तागमे अर्णतरागमे परंपरागमे, तित्थगराणं अत्थस्स अत्तागमे गणहाणं सुत्तस्स अनागमे अत्यस्स अणंतरागमे गणहरसीसाणं सुत्तस्स अर्णतरागमे अत्थस्स परंपरागमे, तेण परं सुत्तस्सवि अत्थस्सवि णो अत्तागमे णो अणंतरागमे परंपरागमे, सेनं लोगुत्तरिए, सेतं आगमे, से नं णाणगुणप्पमाणे।से किं तं दसणगुणप्पमाणे?. २ चउविहे पं० त०. चक्खुदसणगुणप्पमाणे अचासु० ओहि केवलदसणगुणप्पमाणे, चक्सुदसणं चक्सुदंसणिस्स घडपडकडरहाइएसु दवेसु अचम्सुदसणं अचक्सुदंसणिस्स आयभावे ओहिदंसणं ओहिदंसणिस्स सम्वरूविदवेसु न पुण सवपनवेसु केवलदसणं केवलदंसणिस्स सबदवेसु य सवपजवेसु य, से तं दसणगुणप्पमाणे, से किं तं चरित्तगुणप्पमाणे १.२पंचविहे पं० त० सामाइअचरितगुणप्पमाणे छेओवट्ठावण परिहारविसुहियः सुहमसंपरायः अहक्खायचरित्तगुणप्पमाणे, सामाइअचरित्तगुणप्पमाणे दुविहे पं० २०. इत्तरिए य आवकहिए य, छेओवट्ठावणचरित्तगुणप्पमाणे दुविहे पं० त०-साइआरे य निरइयारे य, परिहारविसुदिअचरित्तगुणप्पमाणे दुविहे पंकन-णि. विसमाणए य णिविट्टकाइए य, सुहमसंपरायचरित्तगुणप्पमाणे दुबिहे पं०२०-पडिवाई य अपडिवाई य, अहक्खायचरित्तगुणप्पमाणे दुविहे पं०२०-छउमस्थिए य केवलिए य, से तं चरितगणप्पमाणे. सेनं जीवगणप्पमाणे. से तं गुणप्पमाणे ।१४४ा से किं तं नयापमाणे १.२तिविहे पं० त०- पत्थगदिट्टतेणं वसहिदिट्ठनेणं पएसदिट्टतेणं, से कितं पत्थगदिट्टतेणं?,२ से जहानामए केई पुरिसे परसुं गहाय अडवीसमहुत्तो गच्छेजातं पासिना केई वएजा. कहिं भवं गच्छसि ?. अविसुद्धो नेगमो भणइ-पत्थगस्स गच्छामि, तं च केई हिंदमार्ण पासित्ता वएज्जा-किं भवं छिंदसि ?, विसुद्धो नेगमो भणइ-पत्थर्य डिदामि, तं च फेई तच्छमाणं पासित्ता वएज्जा-किं भवं तच्छसि ?. विसुद्धतरओ णेगमो भणइ पत्थयं तच्छामि, तं च केई उकीरमाणं पासित्ता वएजा-किं भवं उक्कीरसि ?, विसुद्धतरओ णेगमो भणडू-पत्थयं उकीरामि, न च केई (वि)लिहमाणं पासित्ता वएजा-किं भवं (वि)लिहसि ?, विसुद्ध. तरओ णेगमो भणइ-पत्थयं (वि)लिहामि, एवं विसुद्धतरस्स णेगमस्स नामाउडिओ पत्थओ, एवमेव ववहारस्सचि, संगहस्स मियमेजसमारूढो पत्थओ, उज्जुसुयस्स पत्थओऽवि पत्थओ मेजपि पत्थओ, तिण्हं सहनयाणं पन्थ. यस्स अत्याहिगारजाणओ जस्स वा वसेणं पत्थओ निष्फजद से तं पत्थयदिटुंतेणं । से किं तं वसहिदिटुंतेणं?,२से जहानामए केई पुरिसे कंचि पुरिस वएजा-कहिं भयं वससि ?, तं अविसुद्धो णेगमो भणइ-लोगे वसामि, लोगे निविहे पं० तं० उड्ढलोए अहोलोए तिरियलोए, तेसु ससु भवं वससि ?, विसुद्धो गमो भणइ-तिरियलोए वसामि, तिरियलोए जंबुद्दीवाइया सयंभूरमणपजवसाणा असंखिजा दीवसमुद्दा पं०, तेसु ससु भवं वससि ?, विसुद्धतरओ णेगमो भणइ-जंबुद्दीचे वसामि, जंबुद्दीवे दस खेत्ता पं० २०. भरहे एवए हेमबए एरण्णवए हरिवस्से रम्मगवस्से देवकुरू उत्तरकुरू पुञ्चविदेहे अवरविदेहे. तेसु सन्चेसु भयं यससि ?, विसुद्धतरओ णेगमो भणइ-भरहे वासे वसामि,
(सधेसु (दोसु) भवं वससि ?, विसुबतरओ णेगमो भणइ-दाहिणड्ढभरहे बसामि, दाहिणभरहे अणेगाई गामागरणगरखेडकबडमडंबदोणमहपट्टणासमसंवाहस पिणवेसाई, तेस सोस भवं वससि?.विमुद्धतराओ णेगमो भणइ-पाइलिपुत्ते बसामि, पाइलिपुत्ते अणेगाई गिहाई, तेसु सबेसु भवं बससि ?, विसु णेगमो भणइ-देवदत्तस्स घरे बसामि, देवदत्तस्स घरे अणेगा कोहगा, तेसु ससु भवं वससि ?, बिसु भणइ-गम्भघरे वसामि, एवं विसुदस्स णेगमस्स यसमाणो, एवमेव ववहारस्सवि, संगहस्स संथारसमारूढो वसइ, उज्जुसुयस्स जेसु आगासपएसेसु ओगाढो तेसु चसइ, तिण्हं सदनयाणं आयभावे बसइ, से तं वसहिदिटुंतेणं से किं तं पएसदिट्टतेणं?,२ णेगमो भणइ-छण्डं पएसो, तं०-धम्मपएसो अधम्म आगास जीव० खंघ० देसपएसो, एवं वयं णेगमं संगहो भणइ-जं भणसि-छण्डं पएसो तं न भवइ, कम्हा?, जम्हा जो देसपएसो सो तस्सेव दब्वस्स, जहा को दिलुतो ?, दासेण मे खरो कीओ दासोऽवि मे खरोऽवि मे, तंमा भणाहि-छहं पएसो, भणाहि-पंचण्हं पएसो, तं०-धम्मपएसो अधम्मपएसो आगासपएसो जीवपएसो खंधपएसो, एवं वयंत संगहं ववहारो भणइ-जं भणसि-पंचण्ह पएसो त न भवइ, कम्हा?, जइ जहा पंचण्ह गोहियाणं पुरिसाणं कई दबजाए सामण्ण भवइ, ०-हिरणे वा सुवण्णे या धणे वाधण्णेवा, तो जुत्तं वर्नु जहा पंचण्हं पएसो,तं मा भणाहि. पंचण्ह पएसो, भणाहि-पंचविहो पएसो, तं-धम्मपएसो अधम्मपएसो आगासपएसो जीवपएसो खंधपएसो, एवं वयंत ववहार उजुसुओ भणइ-जं भणसि पंचविहो पएसो तं न भवइ, कम्हा?, जइ ते पंचविहो पएसो, एवं ते
एकेको पएसो पंचविहो एवं ते पणवीसतिविहो पएसो भवइ, तं मा भणाहि-पंचविहो पएसो, भणाहि-मइयो पएसो-सिय धम्मपएसो सिय अधम्म० सिय आगास सिय जीव सिय खंधपएसो, एवं क्यंत उजुसुयं संपइ सदनओ का भणइ-ज भणसि-भइयो पएसोतन भवइ, कम्हा?, जद मइयत्रो पएसो एवं ते धम्मपएसोऽवि सिय धम्मपएसो य अधम्म सिय आगास.सिय जीवपएसो सिय संपएसो. अधम्मपएस
पएसो. आगासपएसोविसिय धम्मसिय अधम्म जाव सिय संधपएसो, जीवपएसोऽवि सिय धम्मपएसो जाव सिय खंधपएसो, खंधपएसोऽवि सिय धम्मपएसो जाय सिय संधपएसो, एवं ते अणवत्था भविस्सहतं मा भणाहि-भइयवो पएसो, भणाहि-धम्मे पएसे से पएसे धम्मे, अहम्मे पएसे से पएसे अहम्मे, आगासे पएसे से पएसे आगासे, जीवे पएसे से पएसे नोजीवे, खंधे पएसे से पएसे नोखंधे, एवं वर्यतं सदनयं समभिरूडो (३३३) १३३२ अनुयोगद्वारसूत्रं -
मुनि दीपरतसागर

Page Navigation
1 ... 25 26 27 28 29 30 31 32