Book Title: Aagam Manjusha 45 Chulikasuttam Mool 02 Anuogdaaram
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
View full book text
________________
MtakatakasohbeDEMOCRA
जाणयसरीरभवियसरीरवइरित्ते दव्वाए, से तं नोआगमओ दब्वाए, से तं दब्बाए, से किं तं भाषाए १. दुविहे २ पं० तं०-आगमओ य नोआगमओ य से किं तं आगमजो मात्राए १, २ जाणए उवउत्ते से नं आगमओ भावाए. से किं तं नोआगमओ भावाए? २ दुबिहे पं० तं० पसत्ये य अपसत्ये य से किं तं पसत्ये १. २ तिविहे पं० नं० णाणाए दंसणाए चरिनाए. से तं पसन्थे, से किं नं अपसत्ये १, २ चउब्विहे पं० तं -कोहाए माणाए मायाए लोहाए. से तं अपसत्थे, से तं णोआगमओ भावाए. से तं भाषाए. से तं आए से किं तं झत्रणा १. २ उडिहा पं० [सं० नामज्ावणा ठ१० द०ब० भावज्झत्रणा, नामट्टवणाओ पुच्वं भणियाओ से किं मं दब्वज्झवणा १, २ दुबिहा पं० तं०-आगमओ य नोआगमओ य से किं तं आगमओ दव्वज्झवणा १, २ जस्स णं झवणेतिपयं सिक्खियं जात्र से नं आगमओ दव्वज्झत्रणा से किं तं नोआगमओ दव्यज्झत्रणा १, २ निविहा पं० नं० जाणयसरी रव्वज्झवणा भवियसरीरदव्वज्झवणा जाणयसरीरभवियसरीरवइरित्ता दव्वज्झवणा से किं तं जाणय०१, २ झवणापयत्याहिगारजाणयस्स जं सरीरयं वत्रगयचुय सेसं जहा दव्वज्झयणे, जान से तं जाणय०, से किं तं भवि० ० १ २ जे जीवे जोणिजम्मणणिक्खते से जहां दव्वज्झयणे, जात्र से तं भत्रिअसरीरदवज्झवणा से किं तं जाणयसरीरभवि असरीरवइरित्ता दक्षज्झवणा १, २ जहा जाणयसरीर भविअसरीखइरिने दशाए तहा भाणिया, जाव से नं मीसिया, से तं लोगुत्तरिया से तं जाणयसरीर भविअसरी खरित्ता दवज्झत्रणा, से तं नोआगमओ दवज्झवणा से तं दब्यज्झत्रणा से किं तं भावज्झवणा १, २ दुबिहा पं० नं० आगमओ य णोआगमओ य से किं तं आगमओ भावझवणा ?. २ जाणए उनउत्ते से तं आगमओ भावज्झवणा से किं तं गोआगमओ भावज्झत्रणा १, २ दुबिहा पं० तं० पसत्या य अपसत्थाय से किं तं पसत्था १, २ चउडिहा पं० तंत्र फोहझवणा माणज्झत्रणा मायज्झवणा लोहज्झत्रणा, से तं पसस्था से किं तं अपसंस्था १ २ तिविहा पं० [सं० नाणज्झवणा दंसणज्झवणा चरितज्मवणा से तं अपसस्था से तं नोआगमओ भावज्झवणा से तं भावज्झवणा से तं झत्रणा से तं ओहनिप्फण्णे से किं तं नामनिष्फष्णे ?, २ सामाइए. से समासओ चउविहे पं० तं० णामसामाइए ठवणा० दश भावसामाइए. णामठवणाओ पुत्रं भणियाओ, दशसामाइएवि तहेब, जाव से तं भविजसरीरद्रव्यसामाइए. से किं तं जाणयसरीरभविअसरीरवइरिने दव्यसामाइए ? २ पत्तयपोत्थयलिहियं से तं जाणयसरीरभवियसरीरवइरित्ते दव्वसामाइए, से तं णोआगमओ दव्वसामाइए, से तं दब्वसामाइए से किं तं भावसामाइए १. २ दुविहे पं० तं०-आगमओ य नोआगमओ य से किं तं आगमओ भावसामाइए ? २ जाणए उवउत्ते से वं आगमओ भावसामाइए, से किं तं नोआगमओ भावसामाइए ? २ जस्स सामाणिओ अप्पा, संजमे नियमे तवे तस्स सामाइयं होड, इइ केवलिभासियं ।। १२७ ॥ जो समो सच्चभूएस, तसे थावरे य तस्स सामाइयं होइ, इइ केवलिभासियं ॥ ८ ॥ जह मम णपियं दुक्खं जाणिय एमेव सब्वजीवाणं न हणइ न हणावेइ य सममणई तेण सो समणो ॥ ९ ॥ णत्थि य सि कोइ बेसो पिओ व सव्र्व्वसु चैव जीवसु। एएण होइ समणो एसो अन्नोऽवि पञ्चाओ ॥ १३० ॥ उरगगिरिजलणसागरन हतलत रुगणसमो य जो होइ। भमरमियधरणिजलरुहरचिपवणसमो य सो समणो ॥ १ ॥ तो समणो जड़ सुमणी भाषेण य जइ ण होइ पात्रमणी सयणे य ज य समो समो य माणायमाणेसु ॥ २ ॥ से तं नोआगमओ भावसामाइए, से तं भावसामाइए, से तं सामाइए, से तं नामनिष्कण्णे, से किं तं सुत्तालागनिष्फण्णे १ २ इयाणि मुत्तालावयनिष्फण्णं निक्खेवं इच्छावेइ. से य पत्तलक्खणेऽवि ण णिक्खिप्पड़, कम्हा? लाघवत्थं, अस्थि इओ तइए अणुओगदारे अणुगमेत्ति तत्थ णिक्खिते इहं णिक्खिते भवइ, इहं वा णिक्सित्तेतत्थ णिक्खिते भवइ, तम्हा इहं ण णिक्खिप्पर तहिं चैव निक्खिप्पड़ से तं निक्खेये । १५०। से किं तं अणुगमे १, २ दुविहे पं० तं०-सुत्ताणुगमे य निज्जुतिअणुगमे य, सेकिं तं निज्जुत्तिअणुगमे १ २ तिविहे पं० तं० निक्लेव नितिअणुगमे उबग्घायनिज्जुत्तिअणुगमे सुत्तफासियनिज्जुतिअणुगमे से किं तं निक्लेवनिज्जुत्तिअणुगमे १ २ अणुगए, से तं निक्खेवनिज्जुत्तिअणुगमे से किं तं उचग्पायनिज्जुत्तिअणुगमे १ २ इमाहिं दोहिं मूलगाहाहिं अणुगंतत्रो, सं० उसे निदेसे य निम्गमे खेत काल पुरिसे य कारण पञ्चय लक्खण नए समोआरणाऽणुमए ॥ ३ ॥ किं कइविहं कस्स कहिं केसु कई किचिरं वइ कालं ?। कइ संतरमविरहियं भवाऽऽगरिस फासण निरुती ॥ ४ ॥ से तं उबग्वायनिज्जुत्तिअणुगमे से किं तं सुत्तफासियनिज्जुत्तिअणुगमे ?, २ सुतं उच्चारयां अक्खलियं अमिलियं अवञ्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठोडविप्पमुकं गुरुवायणोवगयं, तओ तत्थ गजिहिति ससमयपयं वा परसमयपर्यं वा बंधपयं वा मोक्लपयं वा सामाइअपयं वा णोसामाइ अपर्य वा, तओ तम्मि उच्चारिए समाणे केसिंघणं भगवंताणं केई अत्याहिगारा अहिगया भवति, केई अत्याहिगारा अणहिगया भवति, ततो तेसिं अणहिगयाणं अहिगमणट्टाए परंपरणं वचइस्सामि 'संहिया य पत्रं चैव पयत्यो पयविहो। चालणा य पसिद्धी य, छविहं विद्धि लक्खणं ॥ ५ ॥ से तं सुत्तफासियनिज्जुत्तिअणुगमे से तं निज्जुत्तिअणुगमे से तं अणुगमे। १५१। से किं तं गए? सत्त मूलणया पं० [सं० णेगमे संगहे बहारे उजुए सदे समभिरूडे एवंभूए. तत्थ 'गेहिं माणेहिं मिणइत्ती णेगमस्स य नेरुती सेसाणंपि नयाणं लक्खणमिणमो सुबह वोच्छं ॥ ६ ॥ संगहि अपिंडिजथं संगहवयणं समासओ चिंति। चचइ चिनिच्छित्यं बहारो सङ्घदव्येसुं ॥ ७ ॥ पक्षुप्पन्नगाही उज्जुसुओ णयविही मुणेअय्यो। इच्छइ विसेसियतरं पचुप्पण्णं णओ सहो ॥ ८ ॥ वत्थूजी संकमण होइ अवत्थू नए समभिरुडे वंजण अत्थतदुभयं एवंभूओ विसेसेइ ॥ ९ ॥ णार्यमि गिव्हिअवे अगिव्हिअभि चेव अत्यंमि । जइअवमेव इइ जो उबएसो सो नओ नाम ॥ १४० ॥ सधेसिपि नयाणं बहुविहवत्तच्वयं निसामित्ता। तं सवनयविसुद्ध जं चरणगुणडिओ साहू ॥ १४१ ॥ से तं नए । १५२। अणुओगद्दारा समत्ता वीरविभोः २४६९ विक्रमस्य १९९९ शकम्य १८६४ अब्देषु पौषशुक्लकादश्यां चंद्रवासरे क्राइष्टस्य १७-१-१९४३ कुमतध्यांतविध्वंसी, संपाब्जालिविबोधनः । जीवादितस्वविद्योती, जयताच्छ्रीजिनागमः ॥ १ ॥ एवं समाप्ताः पंचचत्वारिंशदागमाः (३३४ ) श्री अनुयोगद्वाराणि २ श्रीराजनगरीय साहित्य प्रदर्शनागतज्ञानद्रव्येण श्रीदेशविरतिधर्माराधकसंस्थयोत्कारितं सौराष्ट्रदेशे उपसिद्धाद्विपादलिप्तपुरे शिलोत्कीर्णसकलागमोपेत श्रीवर्धमान जैनागममन्दिरे शोधितं चाचार्यानन्दसागरेण १३३६ अनुयोगद्वारसूत्रं
मुनि दीपरत्नसागर