Book Title: Aagam Manjusha 07 Angsuttam Mool 07 Uvasagdasa
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 4
________________ यावि होत्या, तस्स णं आणन्दस्स गाहावइस्स सिवानन्दा नायं भारिया होत्था, अहीण जाव सुरूवा, आणन्दस्स गाहावइस्स इवा० आणन्देणं गाहावइणा सदि अणुरत्ता अविरत्ता इट्टा सह जाव पञ्चविहे माणुस्सए कामभोए पचणुभवमाणी विहरइ, तस्स णं वाणियगामस्स बहिया उत्तरपुरच्छिमे दिसीमाए ए(म०त)त्थ णं कोलाए नाम सचिवेसे होत्या रिद्धस्थिमिय जाव पासादीए०, तत्थ णं कोलाए सचिवेसे आणन्दस्स गाहावइस्स बहुए मित्तनाइनियगसयणसम्बन्धिपरिजणे परिवसइ अड्ढे जाव अपरिभूए, तेणं कालेणं० समणे भगवं महावीरे जाव समोसरिए, परिसा निग्गया, कृणिए राया जहा तहा जियसत्तू निग्गच्छद त्ता जाव पजुवासइ, तए णं से आणन्दे गाहावई इमीसे कहाए लबढे समाणे०, एवं खलु समणे जाब विहइ, तं महाफलं जाव गच्छामि णं जाव पजुवासामि एवं सम्पेहेइ त्ता हाए सुद्धप्पावेसाई जाव अप्पमहग्याभरणालवियसरीरे सयाओ गिहाओ पडिनिक्खमइ त्ता सकोरष्टमबदामेणं छत्तेणं धरिजमाणेणं मणुस्सवरगुरापरिक्खिले पायविहारचारेणं वाणियगामं नयरं मजझमझेणं निग्गच्छदत्ता जेणामेव दूइपलासे चेइए जेणेव समण भगवं महावीर तेणेव उवागच्छहत्ता तिक्त्तो आयाहिणं पयाहिणं करेइत्ता बन्दइ नमसइ जाव पजुवासह। ३। तए णं समणे भगवं महाबीरे आणन्दस्स गाहावइस्स तीसे य महइमहालियाए जाव धम्मकहा, परिसा पडिगया, राया य गए।४। तए णं से आणन्दे गाहावई समणस्स भगवओ महावीरस्स अन्तिए धम्मं सोचा निसम्म हट्टतुट्ठ जाव एवं वयासी-सहहामि णं भन्ते ! निग्गन्थं पाचयणं पत्तियामि णं भन्ते ! निम्गन्यं पावयणं रोएमि णं भन्ते ! निग्गन्धं पावयणं, एवमेयं भन्ते ! तहमेयं भन्ते ! अवितहमेयं मन्ते! इच्छियमेयं भन्ते! पडिच्छियमेयं भन्ते! इच्छियपडिच्छियमेयं भन्ते ! से जहेयं तुम्मे वयहत्तिकटु, जहा णं देवाणुप्पियाणं अन्तिए बहवे राईसरतलवरमाडम्बियकोडुम्बियसेद्विसेणावइसत्यवाहप्पभिइया मुण्डा भवित्ता आगाराओ अणगारियं पवइया नो खलु अहं तहा संचाएमि मुण्डे जाव पञ्चइत्तए, अहं णं देवाणुप्पियाणं अन्तिए पञ्चाणुधइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवजिस्सामि, अहासुहं देवाणुप्पिया! मा पडिवन्धं करेहि । ५। तए णं से आणन्दे गाहावई समणस्स भगवओ महावीरस्स अन्तिए तप्पढमयाए थूलगं पाणाइवाय पञ्चक्खाइ जावजीचाए दुविहंतिविहेणं न करेमि न कारवेमि मणसा वयसा कायसा, तयाणन्तरं च णं धूलगं मुसावायं पचक्खाइ जावज्जीवाए दुविहंतिविहेणं न करेमि न कारवेमि मणसा वयसा कायसा, तयाणन्तरं च णं थूलगं अदिण्णादाणं पञ्चक्खाइ जावजीवाए दुविहंतिविहेणं न करेमि न कारवेमि मणसा वयसा कायसा, तयाणन्तरं च णं सदारसन्तोसीए परिमाणं करेइ नन्नत्थ एकाए सिवानन्दाए भारियाए, अवसेसं सवं मेहुणविहिं पञ्चक्खामि, तयाणन्तरं च णं इच्छाविहिपरिमाणं करेमाणे हिरपणसुवण्णविहिपरिमाणं करेह नात्य चउहि हिरणकोडीहिं निहाणपउत्ताहिं चउहि वडिढपउत्ताहिं चउहि पवित्थरपउत्ताहिं, अक्सेसं सब हिरण्णसुवण्णविहिं पञ्चक्खामि०, तयाणन्तरं च णं उप्पयविहिपरिमाणं करे नन्नत्य चउहिं वएहिं दसगोसाहस्सिएणं वएणं, अवसेसं सव्वं चउप्पयविहिं पचक्खामि०, तयाणन्तरं च णं खेत्तवत्थुविहिपरिमाणं करेइ नबस्य पञ्चहिं हलसएहिं नियत्तणसइएणं हलेणं, अबसेसं सव्वं खेत्तवत्थुविहिं पञ्चक्खामि०, तयाणन्तरं च णं सगडविहिपरिमाणं करेइ नमत्थ पञ्चहिं सगडसएहिं दिसायत्तिएहिं पञ्चहिं सगडसएहिं संवाहणिएहि, अवसेसं सब्छ सगडविहिं पञ्चक्खामि०, तयाणन्तरं च णं वाहणविहिपरिमाणं करेइ नन्नत्य चउहिं वाहणेहिं दिसायत्तिएहिं चउहि वाहणेहिं संवाहणिएहिं, अवसेसं सर्व वाहणविहिं पच्चक्खामि०, तयाणन्तरं च णं उपभोगपरिभोगविहिं पञ्चक्खाएमाणे उल्लणियाविहिपरिमाणं करेइ नन्नत्थ एगाए गन्धकासाईए, अवसेसं सव्वं उणियाविहिं पञ्चक्खामि०, तयाणन्तरं च णं दन्तवणविहिपरिमाणं करेइ ननस्थ एगेणं आउलट्ठीमहुएणं, अक्सेसं दन्तवणविहिं पञ्चकखामि०, तयाणन्तरं च णं फलविहिपरिमाणं करेइ नमस्थ एगेणं खीरामलएणं, अवसेसं फलविहिं पञ्चक्खामि०, तयाणन्तरं च णं अम्भाणविहिपरिमाणं करेइ नग्नत्य सयपागसहस्सपागेहिं तेल्डेहि, अवसेसं अभङ्गणविहिं पचक्खामि०, तयाणन्तरं चणं उबट्टणविहिपरिमाणं करेइ नचथ एगेणं सुरहिणा गन्धहएणं, अक्सेसं उबट्टणविहिं पञ्चक्खामि०, तयाणन्तरं च णं मजणविहिपरिमाणं करेइ ननस्थ अहहिं उहिएहिं उदगस्स घडएहिं. अवसेसं मजणविहिं पचक्खामि०, तयाणन्तरं च णं पत्थविहिपरिमाणं करेइ नन्नत्य एगेणं खोमजुयलेणं, अक्सेसं वत्थविहिं पचक्खामि०, तयाणन्तरं च णं विलेवणविहिपरिमाणं करे नमत्थ अगरुकुमचन्दणमाइएहि, अवसेसं विलेवणविहिं पञ्चकखामि०, तयाणन्तरं च णं पुष्फविहिपरिमाणं करेइ ननत्य एगेणं सुदपउमेणं मालइकुसुमदामेण वा, अवसेसं पुष्कविहिं पच्चकखामि०, तयाणन्तरं च णं आभरणविहिपरिमाणं करेइ नन्नत्य मट्ठकष्णेजएहिं नाममुद्दाए य, अक्सेसं आभरणविहिं पञ्चक्खामि०, तयाणन्तरं च णं घूवणविहिपरिमाणं करेइ नन्नत्य अगरुतुरुक्कधूवमाइएहिं, अक्सेसं धूवणविहिं पच्चक्खामि०, तयाणन्तरं च णं भोयणविहिपरिमाणं करेमाणे पेजविहिपरिमाणं करेइ नन्नत्य एगाए कट्टपेज्जाए, अवसेस पेजविहिं पञ्चक्वामि०, तयाणन्तरं च णं भक्खविहिपरिमाणं करेइ नन्नत्थ एगेहिं घयपुण्णेहिं खण्डखजएहिं वा, अवसेसं भक्खविहिं पचक्खामि०, तयाणन्तरं च णं ओय४८७ उपासकदशांग-अwerer-१ । मुनि दीपरनसागर

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19