Book Title: Aagam Manjusha 07 Angsuttam Mool 07 Uvasagdasa
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 9
________________ जाव दुरहियास वेयर्ण सम्म सहा जाच अहियासेह।२०।तए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव चिहरमाणं पासह ता जाहे नो संचाएर कामदेवं समणोचासयं निग्गन्धाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे सन्ते तन्ते परितन्ते सणियं सणियं पञ्चोसकर त्ता पोसहसालाओ पडिणिकखमद ना दिवं पिसा. यरूवं विप्पजहइ त्ता एगं महं दिवं हत्थिरूवं विउच्चइ, सत्तङ्गपइडियं सम्मंसंठियं सुजायं पुरओ उदग्गं पिटुओ वराह अयाकुच्छि अलम्बकुञ्छि पलम्बलम्बोदराधरकर अन्भुग्गयमउ. लमडियाविमलधवलदन्तं कञ्चणकोसीपविट्ठदन्तं आणामियचावललियसंवड़ियग्गसोण्डं कुम्मपडिपुण्णचलणं बीसइनकखं आतीणपमाणजुत्तपुच्छं मनं मेहमिव गुलगुलेन्तं मणपवणजइणवेगं दिलं हथिरुवं विउबइ ता जेणेव पोसहसाला जेणेव कामदेवे समणोवासए तेणेव उवागच्छइ ता कामदेवं समणोवासयं एवं 4०-हंभो कामदेवा समणोवासया ! नहेव भणइ जाव न भजेसि तो तं अज अहं सोण्डाए गिण्हामि ता पोसहसालाओ नीणेमि ता उट्दं वेहासं उचिहामि त्ता तिक्वेहिं दंतमुसलेहि पडिच्छामि त्ता अहे धरणितलंसि तिक्खुत्तो पाएसु लोलेमि जहा णं तुम अदुहवसझे अकाले चेव जीवियाओ ववरोविजसि, तए णं से कामदेवे समणोवासए तेणं देवेणं हस्थिरूपेणं एवं युने समाणे अभीए जाव विहरइ. नए णं से देवे हस्थिरूये कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ त्ता दोचंपि तच्चंपि कामदेव समणोवासयं एवं व०-हंभो कामदेवा! तहेब जाव सोवि विहरद, तए णं से देवे हत्थिरुवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ ना आसुरुत्ते. कामदेवं समणोवासयं सोण्डाए गेण्हेइ त्ता उहद बेहासं उमिहह सा तिक्षेहि दंतमसलेहिं पडिबछड़ ना अहंधरणितलंसि तिक्खुत्तो पाएसु लोलेछ, तए णं से कामदेवे समणोबासए तं उजलं जाव अहियासेछ । २१ । तएणं से देवे हस्थिरूवे कामदेवं समणोवासयं जाहे नो संचाएइ जाव सणियं सणियं पचीसकर ला पोसहसालाओ पडिणिक्खमहत्ता दिवं हत्थिरूवं विप्पजहइ त्ता एग महं दिवं सप्परूवं विउवा, उग्मविसं चण्डविसं घोरविसं महाकायं मसीमूसाकालगं नयणविसरोसपुणं अक्षणपुजनिगरपगासं रत्तच्छं लोहियलोयणं जमलजुयलचालजीहं धरणीयलवेणिभूयं उक्कडफुडकडिल जडिलककसवियडफडाडोवकरणदळू लोहागरधम्ममाणधमधमेन्तघोस अणागलियांतवचण्डरोसं सप्परुवं विउवइत्ता जेणेव पोसहसाला जेणेव कामदेवे समणोवासए तेणेव उवागम समणोवासया ! जाब न मलेसि तो ने अजेब अहं सरसरस्स कार्य दुरुहामि त्ता पच्छिमेणं भाएणं तिक्खुनो गीवं वेदेमिना तिक्याहिं विसपरिगयाहिं दाढाहिं उरंसि चेव निकुडेमि जहा णं तुम अदुहवसट्टे अकाले चेव जीवियाओ ववरोविजसि, तए णं से कामदेवे समणोवासए तेणं देवेणं सप्परुवेणं एवं वृत्ते समाणे अभीए जाव चिहरह, सोवि दोचंपि तथपि भणहकामदेवोविजाव विहरह, तए णं से देवे सप्परूबेकामदेवं समणोवासयं अभीयं जाव पासइत्ता आसुरुत्ते० कामदेवस्स समणोबासयरस सरसरस्स भाएणं तिकखुत्तो गीय पेटेड ता तिखाहि विसपरिगयाहिं दादाहिं उरंसि चेव निकुट्टेड, नए णं से कामदेवे समणोवासए ने उज्जल जाय अहियासेह । २२। नए णं से देवे सप्परूचे कामदेवं समणोवासयं अभीयं जाय पासइ ता जाहे नो संचाएइ कामदेवं समणोवासयं निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे सन्ते० सणियं सणियं पचासकर ता पोसहसालाओ पडिणिकखमहत्ता दिवं सम्परूवं विप्पजहडता एग महं दिवं देवरूवं बिहहारविराध्यवर्क जाय दस। पासाईयं दरिसणिज अभिरुवं पडिरूवं दिवं देवरूवं विउबहत्ता कामदेवस्स समणोबासयस्स पोसहसालं अणुप्पविसरत्ता अन्तलिक्खपडिबन्ने सखिबिणिया पवरपरिहिए कामदेवं समणोचासयं एवं प० हंभो कामदेवा ! समणोवासया धने सिणं तुम देवाणुपिया! सपुष्णे कयत्थे कयलक्खणे सुलन्दे णं तव देवाणुप्पिया ! माणुस्सए जम्मजीवियफले जस्स णं तव निग्गन्धे पावयणे इमेयारुवा पडिवत्ती लद्धा पत्ता अभिसमन्नागया. एवं खलु देवाणुप्पिया! सके देविंद देवराया जाव सकसि सीहासणंसि चउरासीईए सामाणियसाहस्सीणं जाव अग्रेसिं पबहूर्ण देवाण य देवीण य मज्झगए एवमाइक्खइ०-एवं खलु देवाणुपिया! जम्बुद्दीवे दीवे भारहे वासे चम्पाए नयरीए कामदेवे समणोवासए पोसहसालाए पोसहिए चम्मचारी जाव दम्भसंथारोवगए समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्ति उवसम्पजित्ताणं विहरइनो खलु से सको केणई देवेण वा जाव गन्धवेण वा निग्गन्धाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा, तए णं अहं सकस्स देविन्दस्स देवरण्णो एयमढे असरहमाणे इहं हामागएतं अहो णं देवाणुप्पिया! इड्ढी लद्घा० तं दिवा ण देवाणुप्पिया ! इड्ढी जाव अभिसमन्नागया, तं खामेमि णं देवाणुप्पिया ! खमंतु मज्झ देवाणुप्पिया! खन्तुमरहन्ति णं देवाणुप्पिया! नाई भुजो करणयाएत्तिकट्ठ पायवडिए पजलिउडे एयमट्ठ भुजो भुजो खामेइ त्ता जामेव दिसं पाउम्भूए तामेव दिसं पडिगए, तए णं से कामदेवे समणोवासए निरुवसम्ममितिकटु पडिमं पारेइ, तेणं कालेणं० समणे भगवं महावीरे जाव विहरइ।२३। तएणं से कामदेवे समणोवासए इमीसे कहाए लघट्टे समाणे एवं खलु समणे भगवं महावीरे जाव विहरत सेयं खलु मम समणं भगवं महावीरं चन्दित्ता नमंसित्ता तओ पडिणियत्तस्स पोसहं पारित्तएत्तिकटु एवं सम्पेहेइत्ता सुद्धप्पावेसाई वत्थाई जाव अप्पमहग्य जाव मणुस्सवगुरापरिक्खित्ते (१२३) ४९२ उपासकदशांगं, 4taru-२ मुनि दीपरनसागर

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19