Book Title: Aagam Manjusha 07 Angsuttam Mool 07 Uvasagdasa
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 8
________________ किचा मोहम्मे कप्पे सोहम्मवडिंसगस्स महाविमाणस्स उत्तरपुरत्यिमेणं अरुणे विमाणे देवत्ताए उववन्ने, तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओचमाई ठिई पं० तत्थ णं आणन्दस्सवि देवस्स चत्तारि पलिओवमाई ठिई पं०, आणन्दे णं भन्ते! देवे ताओ देवलोगाओ आउक्खएणं० अणन्तरं चयं चइना कहिं गघिहिद कहिं उपजिहिइ?, गोयमा ! महाविदेहे वासे सिज्झिहिइ. निक्लेवो। १७॥ आणन्दज्झयणं १॥ जइ णं भन्ते ! समणेणं भगवया महावीरेणं जाव सम्पत्तेणं सनमस्स अगस्स उवासगदसाणं पढमस्स अझयणस्स अयमट्टे पं० दोबस्स णं भन्ने! अज्झयणम्स के अट्टे पं०१.एवं खल जम्ब ! तेणं कालेणं चम्पा नाम नयरी होत्या पण्णभरे चेहए जियसन राया कामदेवे गाहावई भदा भारिया छ हिरण्णकोडीओ निहाणपउत्ताओछ बुढिपउत्ताओ छ पवित्थरपउत्ताओ छवया दसगोसाहस्सिएणं वएणं समोसरणं जहा आणन्दो तहा निग्गओ नहेब सावयधम्म पडिवज्जइ सा चेव वत्ताया जाव जेट्टपुत्तं मित्तनाइ आपूच्छित्ता जेणेव पोसहसाला तेणेव उवागच्छइत्ता जहा आणन्दो जाव समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णनि उपसम्पजित्ताणं विहर ।१८। तए णं तस्स कामदेवस्स समणोवासगस्स पुष्वरत्तावरत्तकालसमयंसि एगे देवे मायी मिच्छादिट्ठी अन्तियं पाउम्भूए. तए णं से देवे एगं महं पिसायरूवं बिउबइ तस्स णं देवस्स पिसायरूचस्स इमे एयारुवे वण्णावासे पं०, सीसं से गोकिलजसंठाणसंठियं( विगयकप्पयनिभं. बियडकोप्परनिभं पा०) सालिभसेइसरिसा से केसा कविला तेएणं दिप्पमणा उट्टियाकभरङसंठाणसठियं (महडिउट्टियाकभङसरिसोवमं पा०) निडालं मुगुसळं व तस्स भुमगाओ फुग्गफुग्गाओ (जडिलकुडिलाओ पाक)विगयचीभच्छदसणाओ सीसपडिविणिग्गयाइं अच्छीणि विगयचीभच्छदसणाई कण्णा जह सुप्पकनरं चेव विगयबीभच्छदसणिज्जा उम्भपडसन्निभा (उम्भपडसंठाणसंठिया। लचुलीसंठाण(महाइकुब्ध पा०)संठिया दोवि नस्स नासापुडया(कवोला पा०) घोडयपुंछ व तस्स मंसूई कविलकविलाई विगयचीभच्छदसणाई (फम्साओ उद्दलोमाओ दाढियाओ पा०) उट्ठा उद्दस्स चेव लम्बा (से घोडगस्स जहा दोऽवि लंबमाणा पा०) कालसरिसा से दन्ता जिभा जहा सुप्पकत्तरं चेच विगयचीभच्छदंसणिज्जा (हिंगलयधाउकंदरचिव तम्स वयणं पा.) हलकुहालसंठिया से हणया गजकडिाळ व तस्स खड्डू फुटू कविलं फरसं महलं मइङ्गाकारोवमे से खन्धे प्रवरकवाडोवमे से बच्छे कोट्टियासंठाणसंठिया दोचि तस्स चाहा निसापाहाणसंठाणसंठिया दोचि नम्स अग्गहल्या निसालोढसंठाणसंठियाओ हत्येसु अगुल्टीओ सिपिपुडगसंठिया से नक्वा (अड्यालगसंठियाओ उहा नम्स रोमविलो उपस लम्बात दावि तस्स थणया पाट्ट अयकाट्ठआपबह पाणकलदसरिसा स नाही (भम्गकडीविगयवकपट्टाअसरिसा दावि तम्स किसगा पा०) सिकगसं ठाणसंठिया से नेने किण्णपुडसंठाणसंठिया दोवि तस्स बसणा जमलकोट्ठियासंठाणसंठिया दोवि नस्स ऊरू अजुणगुटुं व नम्स जाणूई कृडिलकुडिलाई विगयजीभच्छदसणाई जहाओ कक्कडीओ लोमेहि उपचियाओ अहरीलोढसंठाणसंठिया दोवि नम्स पाया अहरीलोढसंठाणसंठियाओ पाएस अङ्गुलीओ सिप्पिपडसंठिया से नया लडहम रहजाणए विगयभ. ग्गभुग्गभुमए (असिमूसगमहिसकालए भरियमेहवण्णे लंबोट्टे निग्गयदंते पा०) अवदालियवयणविवरनिडालियग्गजीह सरडकयमालियाए उन्दुरमायापरिणदमुकचिधे नउलकयकण्णपूरे सप्पकयवेगण्डे अप्फोडन्ते (मूसगकय भुलए विच्छ्यकयवेयच्छे सप्पकयजष्णोवइए अभिन्नमहनयणनववरवग्यचिननियंसणे पा) अभिगजन्ने विमुकद्रहासे नाणाविहपावण्णेहि लोमेहिं उबचिए एगं महं नीलूप्पलगवलगुलियजयसिकुसुमप्पगासं असि मुरधारं गहाय जेणेव पोसहसाला जेणेव कामदेवे समणोवासए नेणेव उवागच्छद ना आमुझने रुटे कुविए चण्डिकिए मिसिमिसीयमाणे कामदेवं समणोबासयं एवं व०-हंभो कामदेवा समणोवासया ! अप्पत्थियपत्थिया दुरन्नपन्नसक्वणा हीणपुण्णचाउसिया सिरिहिरिधिइकितिपरिवजिया धम्मकामया पुण्णकामया सम्गकामया मोक्वकामया धम्मकलिया० धम्मपिवासिया० नो खलु कप्पइ नव देवाणुपिया ! जसीलाई बयाई वेरमणाई पचवाणाई पोसहोचवासाई चालिनए बा खोभित्तए वा खण्डित्तए वा भत्तिए वा उज्झित्तए वा परिचइत्तए वा, तं जइ णं तुमं अज्ज सीलाई जाव पोसहोवचासाई न उडमि न भवेसि तो ने अहं अज इमेणं नीलप्पल जाव असिणा वण्डाग्पण्डि करेमि, जहा णं तुमं देवाणुप्पिया! अट्टदुहटवसट्टे अकाले चेव जीवियाओ ववरोविजसि. नए णं से कामदेवे समणोचासए तेणं देवेणं पिसायरूवेणं एवं बुत्ने समाणे अभीए अतत्थे अणुदिग्गे अनुभिए अचलिए असम्भन्ते तुसिणीए धम्मज्झाणोवगए विहरइ । १५। नए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाच धम्मज्झाणोचगयं विहरमाणं पासइ त्ता दोचपि तबंपि कामदेवं एवं व-हंभो कामदेवा समणोवासया! अप्पन्थियपन्थिया: जहणं नुमं अज जाव ववरोवि. जसि, तए णं से कामदेवे समणोवासए नेणं देवेणं दोचंपि तच्चपि एवं वुत्ते समाणे अभीए जाव धम्मज्माणोवगए विहरह, तए णं से देवे पिसायरूवे कामदेव समणोवासयं अभीयं जाब विहरमाणं पासइ त्ता आसुरुत्ते. तिपलियं भिउडि निडाले साहटु कामदेवं समणोचासयं नीलुप्पल जाव असिणा खण्डासण्टि करेइ, तए से कामदेवे समणोचासए नं उज्जलं ४९१उपासकदशांग, अन्सया-२ मुनि दीपरनसागर

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19