Book Title: Aagam Manjusha 07 Angsuttam Mool 07 Uvasagdasa
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 15
________________ तए णं समणे भगवं महावीरे अग्गिमित्ताए तीसे य जाव धम्मं कहेड, तए णं सा अग्गिमित्ता भारिया समणस्स भगवओ महावीरस्स अन्तिए धम्म सोचा निसम्म हतुट्टा समर्ण भगवं महावीरं वन्दइ नमसइ त्ता एवं 4०-सदहामि णं भन्ते ! निग्गन्ध पावयणं जाव से जहेयं तुम्भे वयह जहा णं देवाणुप्पियाणं अन्तिए पहवे उम्गा भोगा जाव पत्रइया नो खलु अहं संचाएमि देवाणुप्पियाणं अन्तिए मुण्डा भवित्ता जाब अहणं देवाणुप्पियाणं अन्तिए पञ्चाणुबइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवजामि, अहासुहं देवाणुपिया! मा पडिवन्धं करेह, तए णं सा अग्गिमित्ता भारिया समणस्स भगवओ महावीरस्स अन्तिए पञ्चाणुबइयं सत्तसिक्खावइयं दुबालसविहं सावगधम्म पढिवजइ ना समर्ण भगवं महावीरं वन्दइ नमसह ना तमेव धम्मियं जाणापवरं दुल्हइ ना जामेव दिसं पाउम्भूया तामेव दिसं पडिगया, तए णं समणे भगवं महावीरे अनया कयाई पोलासपुराओ नयराओ सहसम्बवणाओ० पडिनिग्गच्छद (प० पडिनिक्खमइ) त्ता बहिया जणवयविहारं विहरइ । ४३ । तए णं से सदालपुत्ते समणोवासए जाए अभिगयजीवाजीचे जाव विहरइ, नए णं से गोसाले मङपलिपुत्ते इमीसे कहाए लबडे समाणे एवं खलु सहालपुत्ते आजीवियसमयं चमित्ता समणाणं निग्गथाणं दिदि पडिवने तं गच्छामि णं सहालपुत्तं आजीविओवासयं समणाणं निग्गंधाणं दिदि वामेत्ता पुणरवि आजीवियदिहि गेण्हावित्तएत्तिकटु एवं सम्पेहेइत्ता आजीवियसहसम्परिखुढे जेणेव पोलासपुरे नयरे जेणेव आजीवियसभा तेणेव उबागचाइ त्ता आजीवियसभाए भण्डगनिक्षेवं करेइ ना कइवएहिं आजीविएहिं सदिं जेणेव सदालपुत्ते समणोवासए तेणेव उवागच्छद तए णं से सहालपुत्ते समणोवासए गोसालं मङ्खलिपुत्तं एजमाणं पासइ त्ता नो आढाइ नो परिजाणइ अणाढायमाणे अपरियाणमाणे तुसिणीए संचिट्ठइ. तए णं से गोसाले मङ्खलिपुले सद्दालपुनेणं समणोवासएणं अणादाइजमाणे अपरिजाणिजमाणे पीठफलमसेजासंधारद्वाए समणस्स भगवओ महावीरस्स गणकित्तणं करेमाणे सदालपुन समणोवासयं एवं व आगएणं देवाणुप्पिया! इहं महामाहणे?, नए णं से सदालपत्ते समणोवासए गोसालं मखलिपुत्तं एवं व० के णं देवाणुप्पिया ! महामाणे ?. नए णं से गोसाले मंखलिपुत्ते सदालपुतं समणोवासयं एवं च०-समणे भगवं महावीर महामाहणे, से केणट्टेणं देवाणुप्पिया! एवं बुच्चइ समणे भगवं महावीर महामाहणे. एवं खलु सदालपुत्ता ! समणे भगचं महावीर महामा हामाहणे. एवं खल सहालपत्ता ! समणे भगवं महावीरे महामाहणे उम्पन्नणाणसधरे जाव महियपइए जाय तचकम्मसम्पयासम्पउने से तेणट्टेणं देवाणप्पिया! एवं बच्चइ समणे भगवं महावीरे महामाहणे, आगए ण देवाणप्पिया! इहं महागोवे?.केणं देवाणुप्पिया! महागोवे?. समणे भगवं महावीरे महागोये, से केणद्वेणं देवाणप्पिया! जाव महागोवे , एवं खल देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए पहवे जीवे नस्समाणे विणस्समाणे खजमाणे छिजमाणे भिजमाणे लुप्पमाणे विलुप्पमाणे धम्ममएणं दण्डेणं सारक्खमाणे सहोवेमाणे निधाणमहावाई साहन्थि सम्पावेड़ से तेणट्रेणं सदालपुत्ता ! एवं बुचइ समणे भगवं महावीर महागोचे, आगए णं देवाणप्पिया इहं महासत्यवाहे ?. के णं देवाणप्पिया ! महासत्थबाहे?, सदालपुत्ता ! समणे भगवं महावीरे महासत्यवाहे. से केणद्वेणं ०?, एवं खल देवाणुप्पिया! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाणे जाब विलुप्पमाणे उम्मग्गपडिवन्ने धम्ममएणं पन्थेणं सारक्खमाणे निष्वाणमहापट्टणाभिमुहे साहत्यि सम्पावेद से तेणट्टेणं सदालपुत्ता ! एवं बुच्चइ समणे भगवं महावीरे महासत्यवाहे. आगए णं देवाणुप्पिया ! इहं महाधम्मकही ?. के णं देवाणुप्पिया ! महामधम्कही ?, समणे भगवं महावीरेमहाधम्मकही. से केणट्टेणं समणे भगवं महावीरे महाधम्मकही?, एवं खलु देवाणुप्पिया! समणे भगवं महावीरे महइमहालयंसि संसारंसि बहवे जीवे नस्समाणे विणस्समाणे उम्ममापडिवने सप्पहविप्पणडे मिच्छत्तवलाभिभूए अट्ठविहकम्मतमपडलपडोच्छन्ने बहुहिं अद्वेहि य जाव वागरणेहि य चाउरन्ताओ संसारकन्ताराओ साहत्यि नित्थारेड से तेणट्टेणं देवाणुपिया ! एवं बुबइ समणे भगवं महावीरे महाधम्मकही, आगएणं देवाणुप्पिया ! इहं महानिजामए ?. के णं देवाणुप्पिया! महानिजामए?, समणे भगवं महावीरे महानिज्जामए, से केणट्टेणं ०. एवं खल देवाणुपिया ! समणे भगवं महावीरे संसारमहासमरे बहवे जीवे नस्समाणे विणस्समाणे बुइडमाणे निवृहडमाणे उपियमाणे धम्ममईए नावाए निघाणती- 13 राभिमुहे साहस्थि सम्पावेइ से तेणट्टेणं देवाणुप्पिया! एवं बुचइ समणे भगवं महावीरे महानिजामए. तए णं से सद्दालपुत्ते समणोवासए गोसालं मखलिपुनं एवं 4०-तुम्भे गं देवाणुपिया ! इयच्छेया जाव इयनिउणा इयनयवादी इयउबएसलदा (इयमेहाविणो पा०) इयविण्णाणपत्ता पभू णं तुम्भे मम धम्मायरिएर्ण धम्मोवएसएणं भगवया महावीरेण सदि विवाद करेत्तए?, नो तिणटे समढे, से केणटेणं देवाणुप्पिया! एवं बुबइ नो खल पभू तुम्भे मम धम्मायरिएणं जाव महावीरेणं सद्धि विवादं करेत्तए?. सदालपुत्ता! से जहानामए केई पुरिसे तरुणे जुगवं जाव निउणसिप्पोवगए एगं महं अयं वा एलयं वा सूयरं वा कुकुडं वा तित्तिरं वा वट्टयं वा लावयं वा कवोयं वा कविञ्जलं वा वायसं वा सेणयं वा हत्थंसि वा पायंसिवा खुरसि वा पुच्छंसि वा पिच्छंसि वा सिंगसि वा विसाणंसि वा रोमंसि वा जहिं जहिं गिण्हइ तहिं तहिं निचलं निष्फन्दं धरेइ एवामेव समणे भगवं महावीरे ममं बहूहिं अद्वेहि य हेऊहि ४९८ उपासकदशांगं, four-3 मुनि दीपरत्नसागर

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19