Book Title: Aagam Manjusha 07 Angsuttam Mool 07 Uvasagdasa
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
View full book text
________________
BI
पाउ भवित्या, तर गं से देवे अन्तलिक्खपटिवने एवं व० हंभो सदालपुत्ता! तं चैव सर्व जाव पज्जुवासिस्सामि से नूणं सदालपुत्ता! अद्वे समट्ठे ?, हंता अस्थि, नो खलु सदालपुत्ता ! तेणं देवेणं गोसालं मखलिपुत्तं पणिहाय एवं वृत्तं, तए णं तस्स सदालपुत्तस्स आजीविओवासयस्स समणेण भगवया महावीरेणं एवं वृत्तस्स समाणस्स इमेयारूवे अज्झत्थिए एस णं समणे भगवं महावीरे महामाहणे उप्पन्नणाणदंसणधरे जाव तचकम्मसम्पयासम्पउत्ते तं सेयं खलु मम समणं भगवं महावीरं वन्दित्ता नमसित्ता पाडिहारिएणं पीढफलग जाव उवनिमन्तित्तए एवं सम्पेहेइ ता उडाए उद्देइ ता समणं भगवं महावीरं वन्दइ नमसइ ता एवं १० एवं खलु भन्ते मम पोलासपुरस्स नयरस्स बहिया पञ्च कुम्भकारावणसया तत्थ णं तुम्मे पारिहारियं पीढजावसंथारयं ओगिण्हित्ताणं विहरह, तए णं समणे भगवं महावीरे सहालपुत्तस्स आजीविओवासगस्स एयमहं पडिसुणेइ ना सहालपुत्तस्स आजीविओोवासगम्स पशकुम्भकारावणएस फामुएसणिजं पाडिहारियं पीढफलगजावसंथारयं ओगिव्हित्ताणं विहरइ । ४१। तए णं से सद्दालपुत्ते आजीविओवासए अन्नया कयाई वायाययं को लालभण्ड अन्तो सालाहितो बहिया नीणेइ ता आयवंसि दलयइ. तए णं समणे भगवं महावीरे सदालपुत्तं आजीविओवासयं एवं व० सहालपुत्ता एस णं कोलालभण्डे कओ ?, तए से सहालपुते आजीविओवासए समणं भगवं महावीरं एवं ब० एस णं भंते! पुष्टिं मट्टिया आसी तओ पच्छा उदएणं निमिज्जइ ना छारेण य करिसेण य एगओ मीसिज्जइ ना चक्के आरोहिज्जइ नओ बहवे करगा य जाव उट्टियाओ य कज्जन्ति तए णं समणे भगवं महावीरे सद्दालपुत्तं आजीओवासयं एवं व० सालपुत्ता! एस णं कोलालमंडे किं उट्ठाणेणं जाव पुरिसकारपरकमेणं कति उदाहु अण्डाणेणं जाव अपुरिसकारपरकमेणं कजंति?. तए णं से सहालपुत्ते आजीविओवासए समणं भगवं महावीरं एवं व० भन्ते अणुट्टाणेणं जाव अरिसकारपरक मेणं नन्थि उडाणेइ वा जाव परकमेइ वा नियया सबभावा. तए णं समणे भगवं महावीरे सहालपुत्तं आजीविओोवासयं एवं व० सदालपुना ! जइ णं तुभं केई पुरिसे वायायं वा पके वाकोलालभण्डं अवहरेजा वा विक्खिरेजा वा भिन्देजा वा अ (वि पा० )च्छिन्देजा वा परिटुवेजा वा अग्निमित्ताए भारियाए वा सद्धिं चिउलाई भोगभोगाई भुञ्ज माणे विहरेजा तस्स णं तुमं परिसस्स किं दण्डं वनेज्जासि ?, भन्ते अहं णं तं पुरिसं आओसेजा वा हणेजा वा बंधेजा वा महेजा वा तज्जेजा वा तालेजा वा निच्छोडेजा वा निष्भजावा अकाले चैव जीवियाओ ववरोवेज्जा वा सदालपुत्ता! नो खलु तुम्भं कई पुरिसे वायायं वा पकेयं वा कोलाल भण्डं अवहरइ वा जाव परिडुबेइ वा अग्गिमित्ताए वा भारियाए सद्धिं बिउलाई भोगभोगाई भृज्ञ्जमाणे विहरह नो वा तुमं तं पुरिसं आओसेजसि वा हणेजसि वा जाव अकाले चैव जीवियाओ ववरोवेजसि जइ नत्थि उद्वाणेइ वा जाव परकमेड वा नियया सवभावा, अह णं तुग्भ केई पुरिसे वाया जाव परिडवेइ तुमं वा तं पुरिसं आओसेसि वा जाव बवरोवेसि वा तो जं वदसि नस्थि उडाणेइ वा जाव नियया सदभावा तं ते मिच्छा एत्थ णं से सदालपुत्ते आजीविओवासए सम्बुद्धे, तए णं से सदालपुत्ते आजीविओवासए समणं भगवं महावीरं वन्दइ नमसद् त्ता एवं व० इच्छामि णं भन्ते! तुभं अन्ति धम्मं निसामे नए नए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्स तीसे य जाव धम्मं पडिकहेइ। ४२। तए णं से सद्दालपुत्ते आजीविओवासए समणस्स भगवओ महावीरम्स अन्ति धम्मं सोचा निसम्म हलुङजावहियए जहा आणन्दो तहा गिहिधम्मं पडिवज्जइ नवरं एगा हिरण्ण कोडी निहाणपउत्ता एगा हिरण्णकोडी बुढिपत्ता एगा हिरण्णकोडी पवित्थरपडत्ता एगे बए दसगोसाहस्सिएणं वएणं जाव समणं भगवं महावीरं वन्दइ नमसइ ता जेणेव पोलासपुरे नयरे तेणेव उवागच्छ ता पोलासपुरं नयरं मज्झमज्झेणं जेणेव सए गिहे जेणेव अग्निमित्ता भारिया तेणेव उवागच्छइ ता अग्निमित्तं भारियं एवं ब० एवं खलु देवाणुप्पिए! समणे भगवं महावीरे जाव समोसढे तं गच्छाहिणं तुम समणं भगवं महावीरं वन्दाहि जाव पजुवासाहि समणस्स भगवओ महावीरस्स अन्तिए पद्मावइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्मं पडिवनाहि. तए णं सा अग्गिमित्ता भारिया सदालपुत्तस्स समणीवासगस्स वहति एयमहं विणएणं पडिसुणेइ, तए णं से सदालपुत्ते समणोवासए कोटुंबियपुरिसे सदावेह ना एवं ब० खिप्पामेव भो देवाणुप्पिया! लहूकरणजुत्त जोइयं समखुरवालिहाणसमलिहियसिङ्गएहिं जम्बूणयामयकलावजोत्तपइविसिट्टएहिं स्ययामयपष्टसुत्तरज्जुगवरकञ्चण खड्यनत्थापग्गहोग्गाहियएहिं नीलुप्पलक यामेलएहिं पत्ररगोणजुवाणएहिं नाणामणिकणगघण्टियाजालपरिगयं सुजायजुगजुत्तउज्जुगपसत्थसुविरइयनिम्मियं पवरलक्खणोववेयं जुत्तामेव धम्मियं जाणप्पवरं उबटुवेह त्ता मम एयमाणत्तियं पचपिणह, तए णं ते कोडुंबियपुरिसा जाव पचप्पिणन्ति तए णं सा अग्गिमित्ता मारिया व्हाया जाब पायच्छित्ता सुद्धप्यावेसाई जाव अप्पमहग्घाभरणालङ्कियसरीरा चेडियाचकवालपरिकिष्णा धम्मियं जाणप्पवरं दुरुहइ त्ता पोलासपुरं नगरं मज्झमज्झेणं निग्गच्छइ ता जेणेव सहस्सम्बवणे उज्जाणें धम्मियाओ जाणाओ पचोरुहइ त्ता जेणेव समणे० तेणेव उवागच्छता चेडिया चकवालपरिवुडा जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ ता तिक्खुत्तो जाब बन्दइ नमसह ता नच्चासने नाइदूरे जाव पचलिउडा ठिहया चैव पज्जुवासह, ४९७ उपासकदशांगं, अज्झयणे - 3
मुनि दीपरत्नसागर
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/48d73e0c37a9c99e183cda8b7e09b60b08f86551c8fb184f9492964bfcee9617.jpg)
Page Navigation
1 ... 12 13 14 15 16 17 18 19