Book Title: Aagam Manjusha 07 Angsuttam Mool 07 Uvasagdasa
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003907/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील सुधर्मसागर गुरुभ्यो नमः On Line – आगममंजूषा [७] उवासगादसाओ * संकलन एवं प्रस्तुतकर्ता * मुनि दीपरत्नसागर (pot.com. M.Ed., Ph.DJ Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् || ये आगम-मंजूषा का संपादन आजसे ७० वर्ष पूर्व अर्थात् वीर संवत २४६८, विक्रम संवत-१९९८, ई.स.1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागरसरिजी म.सा.ने किया था| आज तक उन्ही के प्रस्थापित-मार्ग की रोशनी में सब अपनी-अपनी दिशाएँ ढूंढते आगे बढ़ रहे हैं। हम ७० साल के बाद आज ई.स.-2012,विक्रम संवत-२०६८,वीर संवत-२५३८ में वो ही आगम-मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम “ OnLine-आगममंजूषा ” नाम से प्रस्तुत कर रहे हैं। * मूल आगम-मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * [१]आवश्यक सूत्र-(आगम-४०) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ नियुक्ति भी सामिल की गई है। [२]जीतकल्प सूत्र-(आगम-३८) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है। [३]जीतकल्प सूत्र-(आगम-३८) का वैकल्पिक सूत्र जो “पंचकल्प” है, उनके भाष्य को यहाँ सामिल किया गया tic [४] “ओघनियुक्ति”-(आगम-४१) के वैकल्पिक आगम “पिंडनियुक्ति” को यहाँ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [५] “कल्प(बारसा)सूत्र” को भी मूल आगममंजूषा में सामिल किया गया है। -मुनि दीपरत्नसागर मुनि दीपरतसागर : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-आगममंजूषा Date:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ तेणं कालेणं० चम्पा नाम नयरी होत्था वण्णओ. पुण्णभद्दे चेइए वण्णओ।११ तण कालण. अज्जसुहम्म समासारए जाव जम्बू पज्जुवासमाणे एवं ५ २ वयासी-जह णं भन्ते ! समणेण भगवया महावीरेणं जाव सम्पत्तेणं छटुस्स अगस्स नायाधम्मकहाणं अयमढे पण्णत्ते सत्तमस्स णं भन्ते ! अङ्गस्स उवासगदसाणं समणेणं जाव सम्पत्तेणं के अट्टे पं०१.एवं खलु जम्बू ! समणेणं जाव सम्पत्तेणं सत्तमस्स अङ्गरस उवासगदसाणं दस अज्झयणा पं० तं०- आणन्दे १ कामदेवे य २. गाहा. वइचुलणीपिया ३। सुरादेवे ४ चाउसयए ५. गाहावइकृण्डकोलिए ६॥१॥ सदालपुत्ते ७ महासयए ८. नन्दिणीपिया ९ सालिहीपिया १० । जइ णं भन्ते ! समणेणं जाव सम्पत्तेणं सत्तमस्स अगस्स उवासगदसाणं दस अज्झयणा पं० पढमस्स णं भन्ते ! समणेणं जाव सम्पत्तेणं के अढे पं०।२। एवं खल जम्बू ! तेणं कालेणं० वाणियगामे नामं नयर होस्था वण्णओ. तस्स ण वाणियगामस्स नयरस्स पहिया उत्तरपुरच्छिमे दिसीमाए दूइयपलासए नामं चेहए, तत्व णं वाणियगामे नयरे जियसत्तू राया होत्था वण्णओ. तत्थ णं वाणियगामे आणन्दे नाम गाहावई परिवसइ अड्ढे जाव अपरिभूए. तस्स णं आणन्दस्स गाहावइस्स चत्तारि हिरण्णकोडीओ निहाणपउत्ताओ चनारि हिरण्णकोडीओ बुढिपउनाओ चनारि हिरण्णकोडीओ पवित्थरपउत्ताओ चत्तारि वया दसगोसाहस्सिएणं वएणं होत्था, सेणं आणन्दे गाहावई वहूर्ण राईसरजावसत्थवाहाणं बहसु कजेसु य कारणेसु य मन्तेसु य कुडम्बेसु य गृझेस य रहस्सेसु य निच्छएस य ववहारेसु य आपुच्छणिज्जे पडिपुच्छणिजे सयस्सवि य णं कुड़म्बस्स मेढी पमाणं आहारे आलम्वणं चक्खू मेढीभूए जाव सबकजवट्ठावए १८६"उपासकदशांगं, असरा -१ मुनि दीपरत्नसागर Page #4 -------------------------------------------------------------------------- ________________ यावि होत्या, तस्स णं आणन्दस्स गाहावइस्स सिवानन्दा नायं भारिया होत्था, अहीण जाव सुरूवा, आणन्दस्स गाहावइस्स इवा० आणन्देणं गाहावइणा सदि अणुरत्ता अविरत्ता इट्टा सह जाव पञ्चविहे माणुस्सए कामभोए पचणुभवमाणी विहरइ, तस्स णं वाणियगामस्स बहिया उत्तरपुरच्छिमे दिसीमाए ए(म०त)त्थ णं कोलाए नाम सचिवेसे होत्या रिद्धस्थिमिय जाव पासादीए०, तत्थ णं कोलाए सचिवेसे आणन्दस्स गाहावइस्स बहुए मित्तनाइनियगसयणसम्बन्धिपरिजणे परिवसइ अड्ढे जाव अपरिभूए, तेणं कालेणं० समणे भगवं महावीरे जाव समोसरिए, परिसा निग्गया, कृणिए राया जहा तहा जियसत्तू निग्गच्छद त्ता जाव पजुवासइ, तए णं से आणन्दे गाहावई इमीसे कहाए लबढे समाणे०, एवं खलु समणे जाब विहइ, तं महाफलं जाव गच्छामि णं जाव पजुवासामि एवं सम्पेहेइ त्ता हाए सुद्धप्पावेसाई जाव अप्पमहग्याभरणालवियसरीरे सयाओ गिहाओ पडिनिक्खमइ त्ता सकोरष्टमबदामेणं छत्तेणं धरिजमाणेणं मणुस्सवरगुरापरिक्खिले पायविहारचारेणं वाणियगामं नयरं मजझमझेणं निग्गच्छदत्ता जेणामेव दूइपलासे चेइए जेणेव समण भगवं महावीर तेणेव उवागच्छहत्ता तिक्त्तो आयाहिणं पयाहिणं करेइत्ता बन्दइ नमसइ जाव पजुवासह। ३। तए णं समणे भगवं महाबीरे आणन्दस्स गाहावइस्स तीसे य महइमहालियाए जाव धम्मकहा, परिसा पडिगया, राया य गए।४। तए णं से आणन्दे गाहावई समणस्स भगवओ महावीरस्स अन्तिए धम्मं सोचा निसम्म हट्टतुट्ठ जाव एवं वयासी-सहहामि णं भन्ते ! निग्गन्थं पाचयणं पत्तियामि णं भन्ते ! निम्गन्यं पावयणं रोएमि णं भन्ते ! निग्गन्धं पावयणं, एवमेयं भन्ते ! तहमेयं भन्ते ! अवितहमेयं मन्ते! इच्छियमेयं भन्ते! पडिच्छियमेयं भन्ते! इच्छियपडिच्छियमेयं भन्ते ! से जहेयं तुम्मे वयहत्तिकटु, जहा णं देवाणुप्पियाणं अन्तिए बहवे राईसरतलवरमाडम्बियकोडुम्बियसेद्विसेणावइसत्यवाहप्पभिइया मुण्डा भवित्ता आगाराओ अणगारियं पवइया नो खलु अहं तहा संचाएमि मुण्डे जाव पञ्चइत्तए, अहं णं देवाणुप्पियाणं अन्तिए पञ्चाणुधइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवजिस्सामि, अहासुहं देवाणुप्पिया! मा पडिवन्धं करेहि । ५। तए णं से आणन्दे गाहावई समणस्स भगवओ महावीरस्स अन्तिए तप्पढमयाए थूलगं पाणाइवाय पञ्चक्खाइ जावजीचाए दुविहंतिविहेणं न करेमि न कारवेमि मणसा वयसा कायसा, तयाणन्तरं च णं धूलगं मुसावायं पचक्खाइ जावज्जीवाए दुविहंतिविहेणं न करेमि न कारवेमि मणसा वयसा कायसा, तयाणन्तरं च णं थूलगं अदिण्णादाणं पञ्चक्खाइ जावजीवाए दुविहंतिविहेणं न करेमि न कारवेमि मणसा वयसा कायसा, तयाणन्तरं च णं सदारसन्तोसीए परिमाणं करेइ नन्नत्थ एकाए सिवानन्दाए भारियाए, अवसेसं सवं मेहुणविहिं पञ्चक्खामि, तयाणन्तरं च णं इच्छाविहिपरिमाणं करेमाणे हिरपणसुवण्णविहिपरिमाणं करेह नात्य चउहि हिरणकोडीहिं निहाणपउत्ताहिं चउहि वडिढपउत्ताहिं चउहि पवित्थरपउत्ताहिं, अक्सेसं सब हिरण्णसुवण्णविहिं पञ्चक्खामि०, तयाणन्तरं च णं उप्पयविहिपरिमाणं करे नन्नत्य चउहिं वएहिं दसगोसाहस्सिएणं वएणं, अवसेसं सव्वं चउप्पयविहिं पचक्खामि०, तयाणन्तरं च णं खेत्तवत्थुविहिपरिमाणं करेइ नबस्य पञ्चहिं हलसएहिं नियत्तणसइएणं हलेणं, अबसेसं सव्वं खेत्तवत्थुविहिं पञ्चक्खामि०, तयाणन्तरं च णं सगडविहिपरिमाणं करेइ नमत्थ पञ्चहिं सगडसएहिं दिसायत्तिएहिं पञ्चहिं सगडसएहिं संवाहणिएहि, अवसेसं सब्छ सगडविहिं पञ्चक्खामि०, तयाणन्तरं च णं वाहणविहिपरिमाणं करेइ नन्नत्य चउहिं वाहणेहिं दिसायत्तिएहिं चउहि वाहणेहिं संवाहणिएहिं, अवसेसं सर्व वाहणविहिं पच्चक्खामि०, तयाणन्तरं च णं उपभोगपरिभोगविहिं पञ्चक्खाएमाणे उल्लणियाविहिपरिमाणं करेइ नन्नत्थ एगाए गन्धकासाईए, अवसेसं सव्वं उणियाविहिं पञ्चक्खामि०, तयाणन्तरं च णं दन्तवणविहिपरिमाणं करेइ ननस्थ एगेणं आउलट्ठीमहुएणं, अक्सेसं दन्तवणविहिं पञ्चकखामि०, तयाणन्तरं च णं फलविहिपरिमाणं करेइ नमस्थ एगेणं खीरामलएणं, अवसेसं फलविहिं पञ्चक्खामि०, तयाणन्तरं च णं अम्भाणविहिपरिमाणं करेइ नग्नत्य सयपागसहस्सपागेहिं तेल्डेहि, अवसेसं अभङ्गणविहिं पचक्खामि०, तयाणन्तरं चणं उबट्टणविहिपरिमाणं करेइ नचथ एगेणं सुरहिणा गन्धहएणं, अक्सेसं उबट्टणविहिं पञ्चक्खामि०, तयाणन्तरं च णं मजणविहिपरिमाणं करेइ ननस्थ अहहिं उहिएहिं उदगस्स घडएहिं. अवसेसं मजणविहिं पचक्खामि०, तयाणन्तरं च णं पत्थविहिपरिमाणं करेइ नन्नत्य एगेणं खोमजुयलेणं, अक्सेसं वत्थविहिं पचक्खामि०, तयाणन्तरं च णं विलेवणविहिपरिमाणं करे नमत्थ अगरुकुमचन्दणमाइएहि, अवसेसं विलेवणविहिं पञ्चकखामि०, तयाणन्तरं च णं पुष्फविहिपरिमाणं करेइ ननत्य एगेणं सुदपउमेणं मालइकुसुमदामेण वा, अवसेसं पुष्कविहिं पच्चकखामि०, तयाणन्तरं च णं आभरणविहिपरिमाणं करेइ नन्नत्य मट्ठकष्णेजएहिं नाममुद्दाए य, अक्सेसं आभरणविहिं पञ्चक्खामि०, तयाणन्तरं च णं घूवणविहिपरिमाणं करेइ नन्नत्य अगरुतुरुक्कधूवमाइएहिं, अक्सेसं धूवणविहिं पच्चक्खामि०, तयाणन्तरं च णं भोयणविहिपरिमाणं करेमाणे पेजविहिपरिमाणं करेइ नन्नत्य एगाए कट्टपेज्जाए, अवसेस पेजविहिं पञ्चक्वामि०, तयाणन्तरं च णं भक्खविहिपरिमाणं करेइ नन्नत्थ एगेहिं घयपुण्णेहिं खण्डखजएहिं वा, अवसेसं भक्खविहिं पचक्खामि०, तयाणन्तरं च णं ओय४८७ उपासकदशांग-अwerer-१ । मुनि दीपरनसागर Page #5 -------------------------------------------------------------------------- ________________ गविहिपरिमाणं करेइ नमत्य कलमसालिओदणेणं, अवसेसं ओयणविहिं पचक्खामि०, तयाणन्तरं च ण सूवविहिपरिमाणं करेइ नन्नत्य कलायसूपेण वा मुग्गसवेण वा माससूवेण वा, अवसेसं सूवविहिं पचक्यामि०, तयाणन्तरं पणं घयविहिपरिमाणं करेइ ननत्य सारइएणं गोघयमण्डेणं, अक्सेसं घयविहिं पचक्वामि०, नयाणन्तरं च णं सागविहिपरिमाणं करेइ नात्य वत्यू(म० वृप्यू)साएण वा वृषसाएण वा तुंबसाएण वा सुत्थियसाएण वा मण्डुछियसाएण वा, अवसेस सागविहिं पञ्चकग्वामि०, तयाणन्तरं च णं माहुरयविहिपरिमाणं करेह माहुरएण, अवसेस माहुरयविहिं पचक्खामि०,तयाणन्तरं च ण जमणविहिपरिमाण करेइ नात्य सहबदालियाह, अवसस जमणािह पचमवामि०. तया. न्तरं च णं पाणियविहिपरिमाणं करे नात्य एगेणं अन्तलिक्खोदएणं, अवसेसं पाणियविहिं पचक्खामि०, तयाणन्तरं च णं मुहवास विहिपरिमाणं करेइ नमत्थ पञ्चसोगन्धिएणं तम्बोलेणं, अक्सेसं मुहवासविहिं पचक्वामि०, तयाणन्तरं च णं चउशिह अणट्ठादण्डं पञ्चक्खाइ तं०-अवज्माणायरियं पमायायरियं हिंसप्पयाणं पायकम्मोवएसं । ६। इह स्वल आणन्नाइ ! समणे भगवं महावीरे आणन्दं समणोवासगं एवं वयासी-एवं खलु आणन्दा ! समणोवासएणं अभिगयजीवाजीवणं जाव अणहकमणिलेणं सम्मत्तम्स पञ्ज आइयारा पेयाला जाणियहा न समायरिया तं०-सा कशा विगिच्छा परपासण्डपसंसा परपासण्डसंबवे, तयाणन्तरं च णं धूलगस्स पाणाडवायचेरमणस्स समणोवासएणं पञ्च अडयारा पेयाला जाणियचा न समायस्यिया तं०- बन्धे बहे छविच्छेए अइभारे भत्तपाणवोच्छेए, तयाणन्तरं च णं यूलगस्स मुसावायवेरमणस्स पत्र अइयारा जाणियचा न समायरियचा नं०-सहसाअभक्खाणे रहसाअभकखाणे सदारमन्तभेए मोसोवएसे कूडलेहकरणे (कमालियं गवालियं भूमालियं नासावहारे कूडसकिखजं संधिकरणे पा०), तयापन्तरं च णं धूलगस्स अदिपणादाणवेरमणस्स पञ्च अइयारा जाणियवान समायरिया त-तेणाहडे तक्करप्पओगे विस्वरज्जाइकमे कूडतुलकुडमाणे तप्पडिरूवगववहारे, तयाणन्तरं च णं सदारसन्नोसीए पञ्च अइयारा जाणियबा न समायरियका तं०-इत्तरियपरिम्गहियागमणे अपरिग्गहियागमणे अणङ्गकिड्डा परविवाहकरणे कामभोगतिवाभिलासे, तयाणन्तरं च णं इच्छापरिमाणस्स समणोवासएणं पा अइयारा जाणियचा न समायरिया तं०-खेत्तवत्युपमाणाइकमे हिरण्णसुवण्णपमाणाइकमे दुपयचउप्पयपमाणाइक्कमे धणधन्नपमाणाइकमे कुचियपमाणाइकमे, तयाणन्तरं च णं दिसिवयस्स पा अइयारा जाणियबा न समायरिया तं०-उड्ढदिसिपमाणाइक्कमे अहोदिसिपमाणाइकमे तिरियदिसिपमाणाइकमे खेत्तबुझ्दी सइअन्तरबा. तयाणन्तरं च णं उपभोगपरिभोगे दुविहे पं० तं०-भोयणओ य कम्मओ य, तत्थ णं भोयणओ समणोवासएणं पा अइयारा जाणियचा न समायरियवा तं०-सचित्ताहारे सचित्तपडिषद्धाहारे अप्पउलिओसहिभक्खणया दुप्पउलिओसभिकखणया तुच्छोसहिमक्खणया, कम्मओ णं समणोवासएणं पणरस कम्मादाणाई जाणियपाइं न समायरियाई तं०-इङ्गालकम्मे वणकम्मे साडीकम्मे भाडीकम्मे फोडीकम्मे दन्तवाणिजे लकखवाणिजे रसवाणिज्जे विसवाणिजे केसवाणिजे जन्तपीलणकम्मे निञ्छणकम्मे दवनिगदावणया सरदहतलागपरिसोसणया असईजणपोसणया, तयाणन्तरं च णं अणट्ठदण्डवेरमणस्स समणोवासएणं पत्र अइयारा जाणियचा न समायरियवा त-कन्दप्पे कुकुहए मोहरिए सञ्जुनाहिगरणे उवभोगपरिभोगाइरित्ते, तयाणन्तरं च णं सामाइयस्स समणोबासएणं पञ्च अइयारा जाणियचा न समायरिया तं०-मणदुप्पणिहाणे वयदुप्पणिहाणे कायदुप्पणिहाणे सामाइयस्स सइअकरणया सामाइयस्स अणवट्ठियस्स करणया, तयाणन्तरं च णं देसावगासियस्स समणोवासएर्ण पञ्च अइयारा जाणियचा न समायरिया तं०-आणवणप्पओगे पेसवणप्पओगे सहाणुवाए रूवाणुवाए बहियापोग्गलपुक्खेवे, तयाणन्तरं चणं पोसहोववासस्स समणोवासएणं पत्र अइयारा जाणियथा न समायरिया ते० अप्पडिलेहियदुष्पडिलेहियसिज्जासंधारे र अप्पाडलीहयदुष्पडिलायउचारपासवणभूमी अप्पमजियदुप्पमजियउच्चारपासवणभूमी पासहाववासस्स सम्म अणणपालणया, तयाणन्तर च ण अहा(अतिहि )संविभागस्स समणोवासएणं पञ्च अइयारा जाणियबा न समायरिया तं०- सचित्तनिवेवणया सचित्तपिहणया कालाइकमे परववदेसे मच्छरिया, तयाणन्तरं च ण अपच्छिममारणन्तियसलेहणायूसणाराणाए पञ्च अइयारा जाणियबा न समायरिया तं०-इहलोगासंसप्पओगे परलोगासंसप्पओगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे।७। तए णं से आणन्दे गाहावई समणस्स भगवओ महावीरस्स अन्तिए पंचाणुबइयं सत्तसिक्खावइयं दुवालसविहं सावयधम्म पडिवजित्ता समणं भंगवं महावीरें वन्दइ नमसइ ता एवं क्यासी-नो खलु मे भन्ते! कप्पइ अजप्पभिइ अन्नउत्थिए या अन्नउत्थियदेवयाणि वा अनउत्थियपरिम्गहियाणि अरिहंतचेइयाई वा वन्दित्तए वा नमंसित्तए वा पुष्विं अणालत्तेणं आलवित्तए वा संलवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पदाउं वा नन्नत्य रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयामिओगेणं गुरुनिग्गहेणं वित्तिकन्तारेणं, कप्पह मे समणे निमगन्थे फासुएणं एसणिजेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकम्बलपायपुणेणं पीढकलगसिज्जासंथारएणं ओस - हमेसजेण य पडिलामेमाणस्स विहरित्तएत्तिकट्ठ इमं एयारुवं अभिमगहं अभिगिण्हह त्ता पसिणाई पुच्छइ त्ता अट्ठाई आदियइ त्ता समणं भगवं महावीरं तिक्खुत्तो चन्दइ (१२२) ४८८ उपासकदशांगं, आस -T. मुनि दीपरत्सागर Page #6 -------------------------------------------------------------------------- ________________ + ना समणस्स भगवओ महावीरस्स अन्नियाओ दूईपलासाओ चेहयाओ पडिणिक्खमड ना जेणेव वाणियगामे नयरे जेणेव सए गिहे तेणेव उवागच्छइ ता सिवानन्दं भारियं एवं वयासी एवं खलु देवाणुपये! मए समणस्स भगवओ महावीरस्स अन्तिए धम्मे निसन्ते सेविय धम्मे मे इच्छिए पडिच्छिए अभिरुडए, तं गच्छ णं तुमं देवाणुपिया सम भगवं महावीरं वन्दाहि जाव पज्जुवासाहि समणस्स भगवओ महावीरस्स अन्तिए पञ्चाणुवइयं सत्तसिखावइयं दुवालसविहं गिहिधम्मं पडिवज्जाहि ॥ ८| नए णं सा सिवानन्दा भारिया आणन्देणं समणोवासएवं एवं वृत्ता समाणा हट्टा कोडुम्बियपुरिसे सहावेड त्ता एवं व्यासी- खिप्पामेव लहुकरण जाव पज्जुवासइ. तए णं समणे भगवं महावीरे सिवानन्दाए तीसे य महइ जाब धम्मं कहेड (पः धम्मका), तए णं सा सिवानन्दा समणस्स भगवओ महावीरस्स अन्तिए धम्मं सोच्चा निसम्म हट्ट जाव गिहिधम्मं पडिवज्जइ त्ता नमेव धम्मियं जाणपवरं दृरूहइ त्ता जामेव दिसं पाउन्भूया तामेव दिसं पडिगया । ९। भन्ते त्ति भगवं गोयमे समणं भगवं महावीरं बन्दइ नमसइ त्ता एवं क्यासी पहूणं भन्ते! आणन्दे सम गोवास देवाप्पियाण अन्तिए मुण्डे जाव पत्रइनए ? नो तिणडे समट्टे, गोयमा ! आणन्दे णं समणोवासए बहूई वासाई समणोवासगपरियागं पाउणिहिइ ता जाव सोहम्भे कप्पे अरुणे विमाणे देवत्ताए उक्वज्जिहि तत्थ णं अस्थेगइयाणं देवाणं चत्तारि पलिओ माई ठिई पं० तत्थ णं आणन्दस्सवि समणोवासगस्स चत्तारि पलिओ माई ठिई पं० नए णं समणे भगवं महावीरे अन्नया कयाई बहिया जाव विहर। १० । तए णं से आणन्दे समणोवासए जाए अभिगयजीवाजीवे जाव पडिला भेमाणे विहरह. नए णं सा सिवानन्दा भारिया समणोवासिया जाया जाव पडिला भेमाणी विहरइ । ११ । तए णं तस्स आणन्दस्स समणोवासगस्स उच्चावएहिं सीलव्वयगुणवेरमणपञ्चवाणपोसह बवासेहिं अप्पाणं भायेमाणस चोदस्स संबच्छराई वइकन्ताई पण्णरसमस्स संवच्छररस अन्तरा वट्टमाणस्स अन्नया कयाई पृवरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूये अज्झत्थिए चिन्तिए पथिए मणोग सङ्घप्पे समुप्पजित्था एवं खलु अहं वाणियगामे नयरे बहूणं राईसर जाव सयस्सविय णं कुडुम्बस्स जाव आधारे तं एएणं विक्खेवेणं अहं नो संचाएमि समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्ति उवसम्पज्जित्ताणं वित्तिए, तं सेयं खलु ममं कडं जाव जलन्ते विडलं असणं जहा पूरणो जाव जेद्रपुत्तं कुडुम्बे ठवेत्ता तं मित्त जाव जेद्वपुत्तं च आपुच्छित्ता कोडाए सन्निवेसे नायकुलंसि पोसहसालं पडिलेहित्ता समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्ति उवसम्पजित्ताणं विहरितए एवं सम्पेहेड ता क० चिउलं तहेव जिमियभुतत्तरागए तंमित्त जाव विउलेणं पुष्फः सकारेइ सम्माणेइ ता तस्सेव मित्त जाव पुरओ जेट्टपुत्तं सदावेड त्ता एवं वयासी एवं खलु पुत्ता! अहं वाणियगामे बहूणं राईसर जहा चिन्तियं जाव विहरित्तए तं सेयं खलु मम इदाणिं तुमं सयस्स कुटुम्बस्स आलम्बण ठवेत्ता जाव विहतिए, तए णं जेपुते आणन्दस्स समणोचासगस्स तहत्त एयम विणणं पडिसुणेइ, तए णं से आणन्दे समणोवासए तस्सेव मित्त जाव पुरओ जेट्टपुत्तं कुटुम्बे ठवेइ ता एवं वयासी मा णं देवापिया! तुच्भे अज्जप्पभिई केई मम बहसु कजेसु जाव पुच्छउ वा पडिपुच्छउ वा ममं अट्टाए असणं वा० उबक्खडेउ वा उबकरे वा, तए णं से आणन्दे समणोवासए जेद्रपुत्तं मित्तनाइ आपृच्छइ त्ता सयाओ गिहाओ पडिणिक्खमहत्ता वाणियगामं तयरं मज्झमज्झेणं निग्गच्छद त्ता जेणेव कोछाए सन्निवेसे जेणेव नायकुले जेणेव पोसहसाला तेणेव उवागच्छ ता पोसहसालं पमज्जइ त्ता उच्चारपासवणभूमिं पडिलेइ ता दम्भसंधारयं संथरइ त्ता दम्भसंधारयं दुरुहइ त्ता पोसहसालाए पोसहिए दम्भसंचारोवगए समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्ति उवसम्पज्जित्ताणं विहरइ । १२ । नए णं से आणंदे समणोवासए उवासगपडिमाओ उवसम्पजित्ताणं विहरड़, पढमं उवासगपडिमं अहासुतं अहाकप्पं अहामग्गं अहातचं सम्मं कारणं फासेइ पालेह सोहेइ तीरेइ किट्टेइ आराहेइ तए णं से आनंदे समणोबासए दोच्चं उदासगपडिमं एवं तच्चं चउत्यं पञ्चमं छई सत्तमं अट्टमं नवमं दसमं एकारसमं जाव आराहेड । १३। नए णं से आणंदे समणोवासए इमेणं एयारूवेणं उरालेणं विउलेणं पयत्तेणं पग्गहिएणं तवोकम्मेणं सुके जाव किसे धमणिसन्तए जाए, तए णं तस्स आणन्दस्स समणोवासगस्स अन्नया कयाई पुवरत्ता जाव धम्मजागरियं जागरमाणस्स अयं अज्झत्थिए० एवं खलु अहं इमेणं जाव धमणिसन्तए जाए तं अन्थि ता मे उट्टाणे कम्मे बले वीरिए पुरिसक्कारपरकमे सद्बाधिइसंवेगे तंजावता में अस्थि उट्टाणे सद्धाधिइसंवेगे जाव य मे धम्मायरिए धम्मोवएसए समणे भगवं महावीरे जिणे सुहत्थी विहरइ तावता मे सेयं कहूं जाव जलन्ते अपच्छिममारणन्तियसलेहणासणाझूसियस्स भत्तपाणपडियाइक्खियस्स कालं अणवकङ्गमाणस्स विहरित्तए, एवं सम्पेहेइ ता कल्लं पाउ जाव अपच्छिममारणन्तिय जाव कालं अणवकलमाणे विहर, तए णं तस्स आणन्दस्स समणोवासगस्स अन्नया कयाई सुभेणं अज्झवसाणेणं सुभेणं (प्र० सोहणेणं) परिणामेणं लेसाहिं विमुज्झमाणीहिं तदावरणिजाणं कम्माणं खओवसमेणं ओहिनाणे समुप्पन्ने, पुरत्थिमेणं लवणसमुद्दे पञ्चजोयणसयाई खेत्तं जाणइ पासइ एवं दक्खिणेणं पञ्चत्थिमेण य उत्तरेणं जाव चुहिमवन्तं वासधरपश्यं जाणइ पासइ उड्ढं जाव ४८९ उपासकदशांगं, अक्षय-१ मुनि दीपरत्नसागर केयर Page #7 -------------------------------------------------------------------------- ________________ सोहम्मं कप्पं जाणइ पासइ अहे जाव इमीसे रयणप्पभाए पुढवीए लोलयच्चुयं नरयं चउरासीइवाससहस्सद्विइयं जाणइ पासह ।१४। तेणं कालेणं. समणे भगवं महावीरे समोसरिए, परिसा निमाया जाव पडिगया, तेणं कालेणं० समणस्स भगवओ महावीरस्स जेट्टे अन्तेवासी इन्दभूई नाम अणगारे गोयमे गोनेणं सत्तुस्सेहे समचाउरंससंठाणसंठिए बजरिसहना. रायसहयणे कणगपुलगनिघसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे घोरतवे महातवे उराले घोरगुणे घोरतवस्सी घोरचम्भचेरवासी उच्छृढ़सरीरे सविनविउलतेउलेसे छईछट्टेणं अणिक्वितेणं तयोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे विहरह, नए णं से भगवं गोयमे छहक्खमणपारणगंसि पढमाए पोरिसीए सज्झार्य करेइ विइयाए पोरिसीए झाणं झियाइ तइयाए पोरिसीए अतुरियं अचवलं असम्भन्ते मुहपुत्ति पडिलेहेइत्ता भायणवत्थाई पडिलेहेइ त्ता भायणवत्थाई पमज्जइत्ता भायणाई उम्गाहेइ त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छह ना समणं भगवं महावीरं बंदइ नमसइत्ता एवं क्यासी-इच्छामि णं भंते! तुम्भेहिं अभणुण्णाए छट्ठक्खमणपारणगंसि वाणियगामे नयरे उचनीयमज्झिमाई कुलाई घरसम - दाणस्स भिक्खायरियाए अडित्तए, अहासुहं देवाणुप्पिया ! मा पडिपन्धं करेह, तए णं भगवं गोयमे समणेणं भगवया महावीरेण अभYण्णाए समाणे समणस्स भगवओ महावीरस्स अन्तियाओ दूइपल्यासाओ चेइयाओ पडिणिक्खमइत्ता अतुरियमचवलमसम्भन्ते जुगन्तरपरिलोयणाए दिट्ठीए पुरओ ईरियं सोहेमाणे जेणेच वाणियगामे नवरे तेणेव उवागच्छद ना वाणियगामे नयरे उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडइ. तए णं से भगवं गोयमे वाणियगामे नयरे जहा पण्णत्तीए तहा जाव भिक्खायरियाए अडमाणे अहापजत्तं भत्तपाणं सम्म पडिग्गाहेइ त्ता वाणियगामाओ पडिणिग्गच्छइ ला कोडायस्स सचिवेसस्स अदूरसामन्तेणं वीईवयमाणे बहुजणसई निसामेइ-बहुजणो अनमनस्स एवमाइक्वह०एवं खल देवाणप्पिया! समणस्स भगवओ महावीरस्सअन्तवासी आणन्द नाम समणावासए पासहसालाए अपच्छिम जाव अणवकामाण बिहरह.तए बहुजणस्स अन्तिए एवं अहूं सोचा निसम्म अयमेयारूवे अज्झस्थिए-तं गच्छामि णं आणन्दं समणोवासयं पासामि एवं सम्पेहेडत्ता जेणेव कोलाए सचिवेसे जेणेव आणन्दे समणोवासए जेणेव पोसहसाला तेणेव उवागच्छड़, तए णं से आणन्दे समणोवासए भगवं गोयम एज्जमाणं पासह ता हह जाव हियए भगवं गोयमं बन्दह नमसह ता एवं क्यासी. एवं खलु भन्ते ! अहं इमेणं उरालेणं जाव धमणिसन्तए जाए नो संचाएमि देवाणप्पियस्स अन्तियं पाउम्भवित्ताणं तिक्त्तो मुदाणेणं पाए अभिवन्दित्तए तुम्भे णं भन्ते ! इच्छाकारेणं अणभिओयेणं इओ चैव एह जाणं देवाणुप्पियाणं तिक्खुत्तो मुदाणेणं पाएसु वन्दामि नमसामि, तए णं से भगवं गोयमे जेणेव आणन्दे समणोवासए तेणेव उवागच्छद । १५॥ तए णं से आणंदे समणोवासए भगवओ गोयमस्स तिक्त्तो मुदाणेणं पाएसु बन्दइ नमसइत्ता एवं वयासी-अस्थि णं भन्ते ! गिहिणो गिहमज्झावसन्तस्स ओहिनाणे समुपजह?, हन्ता अस्थि, जइ गं भन्ते ! गिहिणो जाव समुपज्जइ एवं खलु भन्ते! ममवि गिहिणो गिहमज्झावसन्तस्स ओहिनाणे समुष्पन्ने, पुरच्छिमेणं लवणसमुढे पञ्चजोयणसयाई जाव लोलुयन्यं नरयं जाणामि पासामि, तए णं से भगवं गोयमे आणन्दं समणोवासयं एवं वयासी-अस्थि णं आणन्दा! गिहिणो जाव समुप्पज्जइ.नो चेवणं एअमहालए तं णं तुमं आणन्दा! एयरस ठाणस्स आलोएहि जाव तबोकम्म पडिवजाहि, नए णं से आणन्दे समणोवासए भगवं गोयमं एवं वयासी-अस्थि णं भन्ते! जिणवयणे सन्ताणं तबाणं तहियाणं सब्भूयाणं भावाणं आलोडजड जाव पडिजिजा?.नो तिणट्टे समझे. जड णं भन्ते! जिणवयणे संताणं जाव भावाणं नो आलोइजह जाच नचोकम्मं नो पडिवजिजह तं गं भन्ते ! तुम्भे च । एयरस ठाणस्स आलोएह जाव पडिवजह, तए णं से भगवं गोयमे आणन्देणं समणोवासएणं एवं वृत्ते समाणे सहिए कहिए विइगिच्छासमावने आणन्दस्स अन्तियाओ पडिणि खमइ त्ता जेणेव दुइपलासे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइत्ता समणस्स भगवओ महावीरस्स अदूरसामन्ते गमणागमणाए पडिक्कमइत्ता एसणमणेसणं आलोएइ त्ता भत्तपाणं पडिदंसेइ त्ता समणं भगवं महावीरं वन्दइ नमसइ त्ता एवं वयासी-एवं खलु भन्ते ! अहं तुम्भेहिं अब्भणुण्णाए तं चेव सत्वं कहेइ जाव तए णं अहं सहिए. आणन्दस्स समणोवासगस्स अन्तियाओ पडिणिक्खमामि त्ता जेणेव इहं तेणेव हबमागए, तं णं भन्ते ! किं आणन्देणं समणोवासएणं तस्स ठाणस्स आलोएयचं जाव पडिबजेयर्थ उदाहु मए ?, गोयमाइ ! समणे भगवं महावीरे भगवं गोयम एवं वयासी-गोयमा! तुमं चेव णं तस्स ठाणस्स आलोएहि जाव पडिवजाहि, आणन्दं च समणोवासयं एयमढें खामेहि, तए णं से भगवं गोयमे समणस्स भगवओ महावीरस्स तहत्ति एयम8 विणएणं पडिमुणेइत्ता तस्स ठाणस्स आलोएइ जाव पडिवज्जइ, आणन्दं च समणोवासयं एयमढें खामेइ, तए णं समणे भगवं महावीरे अनया कयाई बहिया जणवयविहार विहरह । १६। तए णं से आणन्दे समणोवासए बहहिं सीलनय जाच अप्पाणं भावेना वीसं वासाई समणोवासगपरियागं पाउणित्ता एकारस य उवासगपडिमाओ सम्मं काएणं फासित्ता मासियाए संलेहणाए अत्ताणं झूसित्ता सढि भत्ताइ अणसणाए छेदेता आलोइयपडिकन्ते समाहिपत्ते कालमासे कालं ५९० उपासकदशांगं, असया-१ मुनि दीपरनसागर Page #8 -------------------------------------------------------------------------- ________________ किचा मोहम्मे कप्पे सोहम्मवडिंसगस्स महाविमाणस्स उत्तरपुरत्यिमेणं अरुणे विमाणे देवत्ताए उववन्ने, तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओचमाई ठिई पं० तत्थ णं आणन्दस्सवि देवस्स चत्तारि पलिओवमाई ठिई पं०, आणन्दे णं भन्ते! देवे ताओ देवलोगाओ आउक्खएणं० अणन्तरं चयं चइना कहिं गघिहिद कहिं उपजिहिइ?, गोयमा ! महाविदेहे वासे सिज्झिहिइ. निक्लेवो। १७॥ आणन्दज्झयणं १॥ जइ णं भन्ते ! समणेणं भगवया महावीरेणं जाव सम्पत्तेणं सनमस्स अगस्स उवासगदसाणं पढमस्स अझयणस्स अयमट्टे पं० दोबस्स णं भन्ने! अज्झयणम्स के अट्टे पं०१.एवं खल जम्ब ! तेणं कालेणं चम्पा नाम नयरी होत्या पण्णभरे चेहए जियसन राया कामदेवे गाहावई भदा भारिया छ हिरण्णकोडीओ निहाणपउत्ताओछ बुढिपउत्ताओ छ पवित्थरपउत्ताओ छवया दसगोसाहस्सिएणं वएणं समोसरणं जहा आणन्दो तहा निग्गओ नहेब सावयधम्म पडिवज्जइ सा चेव वत्ताया जाव जेट्टपुत्तं मित्तनाइ आपूच्छित्ता जेणेव पोसहसाला तेणेव उवागच्छइत्ता जहा आणन्दो जाव समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णनि उपसम्पजित्ताणं विहर ।१८। तए णं तस्स कामदेवस्स समणोवासगस्स पुष्वरत्तावरत्तकालसमयंसि एगे देवे मायी मिच्छादिट्ठी अन्तियं पाउम्भूए. तए णं से देवे एगं महं पिसायरूवं बिउबइ तस्स णं देवस्स पिसायरूचस्स इमे एयारुवे वण्णावासे पं०, सीसं से गोकिलजसंठाणसंठियं( विगयकप्पयनिभं. बियडकोप्परनिभं पा०) सालिभसेइसरिसा से केसा कविला तेएणं दिप्पमणा उट्टियाकभरङसंठाणसठियं (महडिउट्टियाकभङसरिसोवमं पा०) निडालं मुगुसळं व तस्स भुमगाओ फुग्गफुग्गाओ (जडिलकुडिलाओ पाक)विगयचीभच्छदसणाओ सीसपडिविणिग्गयाइं अच्छीणि विगयचीभच्छदसणाई कण्णा जह सुप्पकनरं चेव विगयबीभच्छदसणिज्जा उम्भपडसन्निभा (उम्भपडसंठाणसंठिया। लचुलीसंठाण(महाइकुब्ध पा०)संठिया दोवि नस्स नासापुडया(कवोला पा०) घोडयपुंछ व तस्स मंसूई कविलकविलाई विगयचीभच्छदसणाई (फम्साओ उद्दलोमाओ दाढियाओ पा०) उट्ठा उद्दस्स चेव लम्बा (से घोडगस्स जहा दोऽवि लंबमाणा पा०) कालसरिसा से दन्ता जिभा जहा सुप्पकत्तरं चेच विगयचीभच्छदंसणिज्जा (हिंगलयधाउकंदरचिव तम्स वयणं पा.) हलकुहालसंठिया से हणया गजकडिाळ व तस्स खड्डू फुटू कविलं फरसं महलं मइङ्गाकारोवमे से खन्धे प्रवरकवाडोवमे से बच्छे कोट्टियासंठाणसंठिया दोचि तस्स चाहा निसापाहाणसंठाणसंठिया दोचि नम्स अग्गहल्या निसालोढसंठाणसंठियाओ हत्येसु अगुल्टीओ सिपिपुडगसंठिया से नक्वा (अड्यालगसंठियाओ उहा नम्स रोमविलो उपस लम्बात दावि तस्स थणया पाट्ट अयकाट्ठआपबह पाणकलदसरिसा स नाही (भम्गकडीविगयवकपट्टाअसरिसा दावि तम्स किसगा पा०) सिकगसं ठाणसंठिया से नेने किण्णपुडसंठाणसंठिया दोवि तस्स बसणा जमलकोट्ठियासंठाणसंठिया दोवि नस्स ऊरू अजुणगुटुं व नम्स जाणूई कृडिलकुडिलाई विगयजीभच्छदसणाई जहाओ कक्कडीओ लोमेहि उपचियाओ अहरीलोढसंठाणसंठिया दोवि नम्स पाया अहरीलोढसंठाणसंठियाओ पाएस अङ्गुलीओ सिप्पिपडसंठिया से नया लडहम रहजाणए विगयभ. ग्गभुग्गभुमए (असिमूसगमहिसकालए भरियमेहवण्णे लंबोट्टे निग्गयदंते पा०) अवदालियवयणविवरनिडालियग्गजीह सरडकयमालियाए उन्दुरमायापरिणदमुकचिधे नउलकयकण्णपूरे सप्पकयवेगण्डे अप्फोडन्ते (मूसगकय भुलए विच्छ्यकयवेयच्छे सप्पकयजष्णोवइए अभिन्नमहनयणनववरवग्यचिननियंसणे पा) अभिगजन्ने विमुकद्रहासे नाणाविहपावण्णेहि लोमेहिं उबचिए एगं महं नीलूप्पलगवलगुलियजयसिकुसुमप्पगासं असि मुरधारं गहाय जेणेव पोसहसाला जेणेव कामदेवे समणोवासए नेणेव उवागच्छद ना आमुझने रुटे कुविए चण्डिकिए मिसिमिसीयमाणे कामदेवं समणोबासयं एवं व०-हंभो कामदेवा समणोवासया ! अप्पत्थियपत्थिया दुरन्नपन्नसक्वणा हीणपुण्णचाउसिया सिरिहिरिधिइकितिपरिवजिया धम्मकामया पुण्णकामया सम्गकामया मोक्वकामया धम्मकलिया० धम्मपिवासिया० नो खलु कप्पइ नव देवाणुपिया ! जसीलाई बयाई वेरमणाई पचवाणाई पोसहोचवासाई चालिनए बा खोभित्तए वा खण्डित्तए वा भत्तिए वा उज्झित्तए वा परिचइत्तए वा, तं जइ णं तुमं अज्ज सीलाई जाव पोसहोवचासाई न उडमि न भवेसि तो ने अहं अज इमेणं नीलप्पल जाव असिणा वण्डाग्पण्डि करेमि, जहा णं तुमं देवाणुप्पिया! अट्टदुहटवसट्टे अकाले चेव जीवियाओ ववरोविजसि. नए णं से कामदेवे समणोचासए तेणं देवेणं पिसायरूवेणं एवं बुत्ने समाणे अभीए अतत्थे अणुदिग्गे अनुभिए अचलिए असम्भन्ते तुसिणीए धम्मज्झाणोवगए विहरइ । १५। नए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाच धम्मज्झाणोचगयं विहरमाणं पासइ त्ता दोचपि तबंपि कामदेवं एवं व-हंभो कामदेवा समणोवासया! अप्पन्थियपन्थिया: जहणं नुमं अज जाव ववरोवि. जसि, तए णं से कामदेवे समणोवासए नेणं देवेणं दोचंपि तच्चपि एवं वुत्ते समाणे अभीए जाव धम्मज्माणोवगए विहरह, तए णं से देवे पिसायरूवे कामदेव समणोवासयं अभीयं जाब विहरमाणं पासइ त्ता आसुरुत्ते. तिपलियं भिउडि निडाले साहटु कामदेवं समणोचासयं नीलुप्पल जाव असिणा खण्डासण्टि करेइ, तए से कामदेवे समणोचासए नं उज्जलं ४९१उपासकदशांग, अन्सया-२ मुनि दीपरनसागर Page #9 -------------------------------------------------------------------------- ________________ जाव दुरहियास वेयर्ण सम्म सहा जाच अहियासेह।२०।तए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव चिहरमाणं पासह ता जाहे नो संचाएर कामदेवं समणोचासयं निग्गन्धाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे सन्ते तन्ते परितन्ते सणियं सणियं पञ्चोसकर त्ता पोसहसालाओ पडिणिकखमद ना दिवं पिसा. यरूवं विप्पजहइ त्ता एगं महं दिवं हत्थिरूवं विउच्चइ, सत्तङ्गपइडियं सम्मंसंठियं सुजायं पुरओ उदग्गं पिटुओ वराह अयाकुच्छि अलम्बकुञ्छि पलम्बलम्बोदराधरकर अन्भुग्गयमउ. लमडियाविमलधवलदन्तं कञ्चणकोसीपविट्ठदन्तं आणामियचावललियसंवड़ियग्गसोण्डं कुम्मपडिपुण्णचलणं बीसइनकखं आतीणपमाणजुत्तपुच्छं मनं मेहमिव गुलगुलेन्तं मणपवणजइणवेगं दिलं हथिरुवं विउबइ ता जेणेव पोसहसाला जेणेव कामदेवे समणोवासए तेणेव उवागच्छइ ता कामदेवं समणोवासयं एवं 4०-हंभो कामदेवा समणोवासया ! नहेव भणइ जाव न भजेसि तो तं अज अहं सोण्डाए गिण्हामि ता पोसहसालाओ नीणेमि ता उट्दं वेहासं उचिहामि त्ता तिक्वेहिं दंतमुसलेहि पडिच्छामि त्ता अहे धरणितलंसि तिक्खुत्तो पाएसु लोलेमि जहा णं तुम अदुहवसझे अकाले चेव जीवियाओ ववरोविजसि, तए णं से कामदेवे समणोवासए तेणं देवेणं हस्थिरूपेणं एवं युने समाणे अभीए जाव विहरइ. नए णं से देवे हस्थिरूये कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ त्ता दोचंपि तच्चंपि कामदेव समणोवासयं एवं व०-हंभो कामदेवा! तहेब जाव सोवि विहरद, तए णं से देवे हत्थिरुवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ ना आसुरुत्ते. कामदेवं समणोवासयं सोण्डाए गेण्हेइ त्ता उहद बेहासं उमिहह सा तिक्षेहि दंतमसलेहिं पडिबछड़ ना अहंधरणितलंसि तिक्खुत्तो पाएसु लोलेछ, तए णं से कामदेवे समणोबासए तं उजलं जाव अहियासेछ । २१ । तएणं से देवे हस्थिरूवे कामदेवं समणोवासयं जाहे नो संचाएइ जाव सणियं सणियं पचीसकर ला पोसहसालाओ पडिणिक्खमहत्ता दिवं हत्थिरूवं विप्पजहइ त्ता एग महं दिवं सप्परूवं विउवा, उग्मविसं चण्डविसं घोरविसं महाकायं मसीमूसाकालगं नयणविसरोसपुणं अक्षणपुजनिगरपगासं रत्तच्छं लोहियलोयणं जमलजुयलचालजीहं धरणीयलवेणिभूयं उक्कडफुडकडिल जडिलककसवियडफडाडोवकरणदळू लोहागरधम्ममाणधमधमेन्तघोस अणागलियांतवचण्डरोसं सप्परुवं विउवइत्ता जेणेव पोसहसाला जेणेव कामदेवे समणोवासए तेणेव उवागम समणोवासया ! जाब न मलेसि तो ने अजेब अहं सरसरस्स कार्य दुरुहामि त्ता पच्छिमेणं भाएणं तिक्खुनो गीवं वेदेमिना तिक्याहिं विसपरिगयाहिं दाढाहिं उरंसि चेव निकुडेमि जहा णं तुम अदुहवसट्टे अकाले चेव जीवियाओ ववरोविजसि, तए णं से कामदेवे समणोवासए तेणं देवेणं सप्परुवेणं एवं वृत्ते समाणे अभीए जाव चिहरह, सोवि दोचंपि तथपि भणहकामदेवोविजाव विहरह, तए णं से देवे सप्परूबेकामदेवं समणोवासयं अभीयं जाव पासइत्ता आसुरुत्ते० कामदेवस्स समणोबासयरस सरसरस्स भाएणं तिकखुत्तो गीय पेटेड ता तिखाहि विसपरिगयाहिं दादाहिं उरंसि चेव निकुट्टेड, नए णं से कामदेवे समणोवासए ने उज्जल जाय अहियासेह । २२। नए णं से देवे सप्परूचे कामदेवं समणोवासयं अभीयं जाय पासइ ता जाहे नो संचाएइ कामदेवं समणोवासयं निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे सन्ते० सणियं सणियं पचासकर ता पोसहसालाओ पडिणिकखमहत्ता दिवं सम्परूवं विप्पजहडता एग महं दिवं देवरूवं बिहहारविराध्यवर्क जाय दस। पासाईयं दरिसणिज अभिरुवं पडिरूवं दिवं देवरूवं विउबहत्ता कामदेवस्स समणोबासयस्स पोसहसालं अणुप्पविसरत्ता अन्तलिक्खपडिबन्ने सखिबिणिया पवरपरिहिए कामदेवं समणोचासयं एवं प० हंभो कामदेवा ! समणोवासया धने सिणं तुम देवाणुपिया! सपुष्णे कयत्थे कयलक्खणे सुलन्दे णं तव देवाणुप्पिया ! माणुस्सए जम्मजीवियफले जस्स णं तव निग्गन्धे पावयणे इमेयारुवा पडिवत्ती लद्धा पत्ता अभिसमन्नागया. एवं खलु देवाणुप्पिया! सके देविंद देवराया जाव सकसि सीहासणंसि चउरासीईए सामाणियसाहस्सीणं जाव अग्रेसिं पबहूर्ण देवाण य देवीण य मज्झगए एवमाइक्खइ०-एवं खलु देवाणुपिया! जम्बुद्दीवे दीवे भारहे वासे चम्पाए नयरीए कामदेवे समणोवासए पोसहसालाए पोसहिए चम्मचारी जाव दम्भसंथारोवगए समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्ति उवसम्पजित्ताणं विहरइनो खलु से सको केणई देवेण वा जाव गन्धवेण वा निग्गन्धाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा, तए णं अहं सकस्स देविन्दस्स देवरण्णो एयमढे असरहमाणे इहं हामागएतं अहो णं देवाणुप्पिया! इड्ढी लद्घा० तं दिवा ण देवाणुप्पिया ! इड्ढी जाव अभिसमन्नागया, तं खामेमि णं देवाणुप्पिया ! खमंतु मज्झ देवाणुप्पिया! खन्तुमरहन्ति णं देवाणुप्पिया! नाई भुजो करणयाएत्तिकट्ठ पायवडिए पजलिउडे एयमट्ठ भुजो भुजो खामेइ त्ता जामेव दिसं पाउम्भूए तामेव दिसं पडिगए, तए णं से कामदेवे समणोवासए निरुवसम्ममितिकटु पडिमं पारेइ, तेणं कालेणं० समणे भगवं महावीरे जाव विहरइ।२३। तएणं से कामदेवे समणोवासए इमीसे कहाए लघट्टे समाणे एवं खलु समणे भगवं महावीरे जाव विहरत सेयं खलु मम समणं भगवं महावीरं चन्दित्ता नमंसित्ता तओ पडिणियत्तस्स पोसहं पारित्तएत्तिकटु एवं सम्पेहेइत्ता सुद्धप्पावेसाई वत्थाई जाव अप्पमहग्य जाव मणुस्सवगुरापरिक्खित्ते (१२३) ४९२ उपासकदशांगं, 4taru-२ मुनि दीपरनसागर Page #10 -------------------------------------------------------------------------- ________________ सयाओ गिहाओ पडिणिस्वमहत्ता चम्म नगरि मझमझेणं निग्गच्छइत्ता जेणेव पुष्णमहे चेहए जहा सको जाच पम्जुवासइ, तए णं समणे भगवं महावीरे कामदेवस्स समणो. वासयस तीसे य जाव धम्मकहा समत्ता । २४ । कामदेवाइ ! समणे भगवं महावीरे कामदेवं समणोवासयं एवं व०-से नूर्ण कामदेवा! तुम्हं पुत्ररत्नावरत्तकालसमयंसि एगे देवे अन्तिए पाउभूए, तए णं से देवे एगं महं दिवं पिसायरूवं विउबइ त्ता आसुरुत्ते. एग महं नीलुप्पल जाव असिं गहाष तुम एवं वयासी-हंभो कामदेवा ! जाव जीवियाओ ववरोविजसि, तं तुमं तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरसि, एवं वण्णगरहिया तिषिणवि उवसम्गा तहेव पडिउचारेयत्रा जाव देवो पडिगओ, से नूर्ण कामदेवा ! अढे समझे ?. हन्ता अस्थि, अज्जोइ समणे भगवं महावीरे पहये समणे निम्गन्धे य निग्गन्धीओ य आमन्तेत्ता एवं व०-जइ ताव अजो ! समणोवासगा गिहिणो गिहमज्झावसन्ता दिनमाणुस्सति. रिक्खजोणिए उवसग्गे सम्मं सहन्ति जाव अहियासेन्ति सक्का पुणाई अजो ! समणेहिं निग्गन्धेहि दुवालसझं गणिपिडगं अहिज्झमाणेहि दिनमाणुस्सतिरिक्खजोणिए० सम्म सहि. नए जाव अहियासित्तए, तओ ते बहवे समणा निग्गन्धा य निग्गन्धीओ य समणस्स भगवओ महावीरस्स तहत्ति एयमटुं विणएणं पडिसुणन्ति, तए णं से कामदेवे समणोवासए हद जाव समणं भगवं महावीरं पसिणाई पुच्छड अट्ठमादिया समणं भगवं महावीरं तिक्खुत्तो वन्दइ नमसइ ता जामेव दिसं पाउम्भूए तामेव दिस पडिगए, तए णं समणे भगवं महावीरे अन्नया कयाई चम्पाओ पडिणिक्खमइत्ता बहिया जणवयविहारं विहरइ । २५ । तए णं से कामदेवे समणोवासए पढम उवासगपडिमं उबसम्पजित्ताणं विहरइ, नए णं से कामदेवे समणोवासए बहूहिं जाव भावेत्ता वीसं वासाई समणोवासगपरियागं पाउणित्ता एकारस उवासगपडिमाओ सम्मं कारणं फासेत्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सर्द्धि भत्ताई अणसणाए छेदेत्ता आलोइयपडिकन्ते समाहिपत्ते कालमासे कालं किचा सोहम्मे कप्पे सोहम्मवडिंसयस्स महाविमाणस्स उत्तरपुरस्थिमेणं अरुणाभे विमाणे देवत्ताए उववन्ने, तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाई ठिई पं०, कामदेवस्सवि देवस्स चत्तारि पलिओवमाई ठिई पं० से णं भन्ते! कामदेवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणन्तरं चयं चइत्ता कहिं गमिहिइ कहिं उववजिहिइ?, गोयमा ! महाविदेहे वासे सिज्झिहिइ०, निक्खेबो। २६ ॥ कामदेवज्झयणं २॥ उक्खेवो तइयस्स अजायणस्स, एवं खलु जम्बू ! तेणं कालेणं० वाणारसी नामं नयरी, कोहए (महाकामवणे पा०) चेइए जियसत्तू राया, तत्थ णं वाणारसीए नयरीए चुणीपिया नाम गाहावई परिवसइ अइढे जाव अपरिभूए सामा भारिया अट्ठ हिरण्णकोडीओ निहाणपउत्ताओ अट्ठ बुढिपउत्ताओ अट्ठ पवित्थरफउत्ताओ अट्ठ वया दसगोसाहस्सिएणं वएणं, जहा आणन्दो राईसर जाव सबकजवट्टावए यावि होस्था, सामी समोसढे परिसा निग्गया, चुलणीपियावि जहा आणन्दो तहा निग्गओ, तहेव गिहिधम्म पडिवज्जइ गोयमपुच्छा नहेब सेसं जहा कामदेवस्स जाब पोसहसालाए पोसहिए बम्भचारी समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णति उवसम्पजित्ताणं विहरइ ।२७। तए णं तस्स चुडणीपियरस समणोचासयस पुत्ररत्नावरत्नकारसमयंसि एगे देवे अन्तियं पाउम्भूए, तए णं से देवे एग नीलप्पल जाव असिं गहाय चाडणीपियं समणोवासयं एवं ब०-हंभो चाहणीपिया समणोवासया ! जहा कामदेवो जाव न भजेसि तो ते अहं अज जेट्ठ पुत्तं साओ गिहाओ नीणेमि त्ता तब अग्गओ पाएमित्ता तओ मंससोल्लए करेमित्ता आदाणभरियसि कडाहयंसि अद्दहेमि त्ता तव गायं मंसेण य सोणिएण य आइजामि जहा णं तुम अदुहवसट्टे अकाले चेव जीवियाओ ववरोक्जिसि. तए णं से चुलुणीपिया समणोवासए तेणं देवेणं एवं बुत्ते समाणे अभीए जाय विहरइ. नए णं से देवेचुटुणीपियं समणोवासयं अभीयं जाव पासइत्ता दोचंपि तचंपि चुडणीपियं समणोवासयं एवं व०-हंभो चुलुणीपिया ! समणोवासया तं चेव भणइ सो जाव II विहरह. तए ण सदव वृतणापियं समणाचासयं अभीय जाव पासित्ता आसुरुते चुलणीपियरस समणोवासयस्स जे पत्तं गिहाओ नीता अम्गओ पाएहत्ता तओ मंससोहए दाणभरियसि कटाहयसि अबहेड ता चलुणीपियरस समणोपासयस गाय मंसेण य सोणिएण य आइड. तए णं से चाहणीपिया समणोचासए नं उजलं जाव अहियासेइ. तए णं से देवे चाडणीपियं समणोवासयं अभीयं जाव पासइ ता दोबपि तचंपि चुइणीपियं समणोवासयं एवं व हंभो चुतणीपिया समणोवासया ! अपस्थियपत्थया जाव न भजेसि तो ते अहं अज मज्झिम पुनं साओ गिहाओ नाणेमि ता ता अम्गओ घाएमि जहा जेटुं पुनं तहेव भणइ तहेव करेइ एवं तचंपि कणीयसं जाव अहियासेइ, नए णं से देवे चुडिणीपियं समणोवासयं अभीयं जाव पासइ ना चउत्थंपि चुतणीपियं समणोवासयं एवं व०-हमो चाहणीपिया समणोवासया! अपस्थियपत्थया जइ णं तुमं जाव न भनेसि तओ | अहं अन्ज जा इमा तव माया भदा सस्थवाही देवयगुरुजणणी दुकरदुकरकारिया तं ते साओ गिहाओ नीणेमि त्ता नव अम्गओ पाएमिना नओ मंससोइए करेमि ना अदहणभ| रियसि कडायंसि अदहेमि ता तब गाय मंसेण य सोणिएण य आइमामि जहा णं तुम अदुहवसहे अकाले चेव जीवियाओ ववरोचिजसि, तए णं से चुडणीपिया समणोवासए ४९३ उपासकदशांगं, अन्याय-३ मुनि दीपरत्सागर Page #11 -------------------------------------------------------------------------- ________________ तेणं देवेणं एवं वृत्ते समाणे अभीए जाय विहरइ, तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव विहरमाणं पासइ ना चालणीपियं समणोवासयं दोचंपि तथंपि एवं व० हंभो चारणीपिया समणोवासया ! तहेव जाव ववरोचिजसि, तए णं तस्स चुल्लणीपियस्स समणोचासयस्स तेणं देवणं दोचंपि तचंपि एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए. अहो णं इमे पुरिसे अणायरिए अणायरियबुद्धी अणायरियाई पावाई कम्माई समायरइ जेणं मम जेद्वं पुत्तं साओ गिहाओ नीणेइ ता मम अग्गओ घाएइ त्ता जहा कयं तहा चिन्तेइ जाव गायं आइइ जेणं मम मज्झिमं पुत्तं साओ गिहाओ जाव सोणिएण य आइइ जेणं मम कणीयसं पुत्तं साओ गिहाओ तहेव जाव आइबाइ, जाविय णं इमा मम माया महा सत्यवाही देवयगुरुजणणी दुकरदकरकारिया तंपिय णं इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओ घाएत्तए तं सेयं खल मम एवं परिसं गिहित्तएत्तिकद उद्धाइए सेऽविय आगासे उप्पइए तेणं च खम्भे आसाइए महया महया सहेणं कोलाहले कए. तए णं सा महासत्यवाही तं कोलाहलसदं सोचा निसम्म जेणेव चूड़णीपिया समणोबासए तेणेव उवागच्छइ त्ता चुटणापिय समणावासय एबव०-किष्ण पुत्ता!तुम महया महया सहण कालाहल कए..तएण सारणीपिया समणावासए अम्मय भह सत्यवाहि एवं व०-एव खल अम्मा! न जाणामि केवि परिसे आसुरुत्ते एग महं नीलप्पल. असिं गहाय ममं एवं बहभो चाहणीपिया । णं अहं नेणं परिसेणं एवं वृत्ते समाणे अभीए जाब विहरामि, तए णं से पुरिसे मम अभीयं जाच विहरमाणं पास इत्ता मम दोचंपि तचंपि एवं व-हंभो चुाणीपिया समणोवासया ! तहेब जाव गायं आयञ्चइ. तए णं अहं तं उजलं जाव अहियासेमि, एवं नहेव उच्चारेयव्वं सई जाव कणीयसं जाव आयाइ अहं तं उज्जलं जाव अहियासेमि, नए णं से पुरिसे मम अभीयं जाव पासइ ना मम चउत्थंपि एवं व-हंभो चुलणीपिया समणोवासया ! अपस्थियपत्थया जाव न भजासि तो ते अज्ज जा इमा माया गुरु जाव ववरोविजसि, तए णं अहं तेणं पुरिसेणं एवं बुने समाणे अभीए जाब विहरामि, तए णं से पुरिसे दोच्चपि तचंपि मम एवं व-हंभो चुडणीपिया समणोवासया ! अज्ज जाव ववरोविज्जसि. नए णं तेणं पुरिसेणं दोचंपि तचंपि मम एवं वृत्तस्स समाणस्स इमेयारूये अज्झस्थिए-अहोणं इमे पूरिसे अणारिए जाव समायरइ जेणं ममं जेट्ठ पुत्तं साओ गिहाओ तहेव जाव कणीयसं जाव आयाइ तुन्भेषि य णं इच्छड साओ गिहाओ नीणेत्ता मम अग्गओ घाइत्तए तं सेयं खल मम एवं पुरिसं गिणिहत्तएत्तिकट्टु उद्घाइए, सेविय आगासे उप्पइए, मएविय खम्भे आसाइए महया महया : सहेणं कोलाहले कए, तए णं सा भहा सत्थवाही चाडणीपियं समणोबासयं एवं व०-नो खलु केई पुरिसे तव जाव कणीयसं पुत्तं साओ गिहाओ नीणेइना नय अग्गओ पाएइ एस णं | केई पुरिसे नव उपसरगं करेइ एस णं तुमे विदरिसणे दिढे त णं तुम इयाणिं भग्गवए भग्गनियमे भग्गपोसहे विहरसि तं णं तुम पत्ता ! एयस्स ठाणम्स आलोएहि जाच पडिवजाहि, नए णं से चाडणी पिया समणोवासए अम्मगाए भहाए सत्यवाहीए तहत्ति एवमटुं विणएणं पडिसुणेइ त्ता तस्स ठाणस्स आलोएइ जाव पडिवजइ।२८। तए णं से चुडणीपिया समणोवासए पढम उवासगपडिम उवसम्पजित्ताणं विहरड, पढम उवासगपडिम अहासुत्त जहा आणन्दा जाव एक्कारसवितए ण से चूड़णीपिया समणावासएनण उरालण जहा कामदेवो जाच सोहम्मे कप्पे सोहम्मवर्डिसगस्स महाविमाणस्स उत्तरपुरच्छिमेणं अरुणप्पभे विमाणे देवत्ताए उववने चत्तारि पलिओवमाई लिई पं० महाविदेहे वासे सिज्झिहिइ०, निक्खेवो । २९॥ चाहणीपियज्मयणं ३॥ उक्खेवओ चउत्थस्स अज्झयणस्स. एवं खल जंबू ! तेणं कालेण वाणारसी नाम नयरी कोट्ठए (काममहावण पा) चेडए जियसनू राया सुरादेवे गाहावई अड्ढे हिरण्णकोडीओ जाव छ वया दसगोसाहस्सिएणं वएणं घना भारिया सामी समोसढे जहा आणन्दो तहेव पडिवजा गिहिधम्म. जहा कामदेवो जाव समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्ति उपसम्पजिनाणं विहरइ । ३० । नए णं तस्स सुरादेवस्स समणोवासयम्स पुत्ररत्नावरत्तकालसमयंसि एगे देवे अन्तियं पाउम्भविस्था से देवे एग महं नीलुप्पल जाच असिं गहाय सुरादेवं समणोवासय एवं व-हंभो सुरादेवा समणोवासया ! अपस्थियपत्थया० जइणं तुम सीलाई जाय न भजसि नो ते जेहूं पुत्तं साओ गिहाओ नीणेमि ना तब अग्गओ घाएमि ना पञ्च मंससोलए करेमि ता आदाणभरियसि कडायंसि अहहेमि त्ता तब गायं मंसेण य सोणिएण य आयशामि जहा ण तुम अकाले, चेव जीवियाओ पवरोविजसि एवं मजिझमयं कणीयसं एकेके पत्र सोलया, तहेव करेइ जहा चुाडणीपियस्स नवरं एकेके पक्ष सोलया, नए णं से देवे सुरादेवं समणोवासयं चउत्थंपि एवं व० हेभो सुरादेवा समणोवासया ! अपत्थियपत्थया जाव न परिचयसि तो ते अज सरीरंसि जमगसमगमेव सोयस रोगायले पक्खिवामि नं०-सासे कासे जाव कोढे' जहा णं तुमं अदुहट्ट जाव ववरोविजसि, तए णं से सुरादेवे समणोवासए जाव विहर एवं देवो दोबंपि तपि भणइ जाव ववरोविजसि, नए णं तस्स मुरादेवस्स समणोवासयस्स तेणं देवेणं दोच्चपि तच्चपि एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए. अहो णं इमे पुरिसे अणारिए जाव समायरा जेणं ममं जेट्टं पुत्तं जाव कणीयसं जाव आयशा जेविय ४९४ उपासकदशांग - अंबा मुनि दीपरत्नसागर Page #12 -------------------------------------------------------------------------- ________________ इमे सोलस रोगायङ्का तेवि य इच्छइ मम सरीरगंसि पक्सिवित्तए तं सेयं खलु ममं एवं पुरिसं गिव्हित्तएत्तिकट्टु उद्घाइए सेवि य आगासे उप्पइए तेण य खम्भे आसाइए महया महया सदेणं कोलाहले कए. तए णं सा धन्ना मारिया कोलाहल सोचा निसम्म जेणेव सुरादेवे समणोवासए तेणेव उवागच्छइ ना एवं व० किष्णं देवाणुपिया तुम्भेहिं महया महया सहेणं कोलाहले कए ?. तए णं से सुरादेवे समणोवासए धनं मारियं एवं वः एवं खलु देवाणुप्पिए केवि पुरिसे तहेब कहेइ जहां चणीपिया धन्नावि पडिभणड़ जाव कणीयसं नो खलु देवाणुपिया तुम्भं केवि पृरिसे सरीरंसि जमगसमगं सोलस रोगाय पक्खिवड एस णं केवि पुरिसे तुब्भं उवसग्गं करेइ सेसं जहा चुणीपियस्स भद्दा भणड एवं निरवसेस जाव सोहम्मे कप्पे अरुणकन्ते विमाणे उबवने चत्तारि पलिओ माई ठिई महाविदेहे वासे सिज्झिहिह। निक्खेवो । ३१ ॥ सुरादेवज्झयणं ४ ॥ उक्खेवी पञ्चमस्स एवं खलु जम्बू ! तेणं काले आलंभिया नाम नयरी सङ्घवणे उज्जाणे जियसत्तू राया चुइसयए गाहावई अड्डे जाव छ हिरण्णकोडीओ जाब उब्वया दसगोसाहस्सिएणं वएणं बहुला भारिया सामी समोस जहा आणन्दो नहीं मिहिधम्मं पडिवजह से जहा कामदेवो जाव धम्मपण्णत्ति उवसम्पजित्ताणं विहरड । ३२। तए णं तस्स चुइसयगस्स समणोवासयम्स पृवरनावरतकालसमयंसि एगे देवे अन्तियं जाव असिं गहाय एवं व०- हंभी चुलसयगा समणोवासया ! जाव न भञ्जसि तो ते अज जेई पुत्तं साओ गिहाओ नीणेमि एवं जहा चूरणीपियं नवरं एकेके सत्त मंससोइया जाव कणीयसं आयञ्चामि तए णं से चुइसयए समणोवासए जाव विहरड़, तए णं से देवे बृहसयगं समणोवासयं चउत्थंपि एवं व० हंसो चुइसयगा समणोवाया जाव न भवसि तो ते अज जाओ इमाओ छ हिरण्णकोडीओ निहाणपउत्ताओ छ बुढिपत्ताओ छ पवित्थरपउत्ताओ ताओ साओ गिहाओ नीणेमि त्ता आलंभियाए नए सिङ्गाग जावप सदओ समन्ता विप्पइरामि जहा णं तुमं अट्टदुहट्टवसट्टे अकाले चैव जीवियाओ बवरोविजसि, तए णं से चुइसयए समणोवासए तेणं देवेणं एवं वृत्ते समाणे अभीए जीव विहरड, नए णं से देवे चुलसयगं समणोवासयं अभीयं जाव पासित्ता दोचंपि तचंपि तहेव भगइ जाव वक्रोविजसि तए णं तस्स चुइसयगस्स समणोवासयस्स तेणं देवेणं दोचंपि तचंपि एवं वृत्तस्स समाणस्स अयमेयारूचे अज्झत्थिए अहो णं इमे पुरिसे अणारिए जहा चूड़णीपिया तहा चिन्तइ जाव कणीयसं जाव आइसइ जाओवि य णं इमाओ ममं छ हिरण्णकोडीओ निहाणपउत्ताओ छ बुढिपत्ताओ छ पबित्थरपडत्ताओ ताओवि य णं इच्छइ मम साओ गिहाओ नीणेत्ता आलंभियाए नयरीए सिङ्घाडग जाव विप्पड़रित्तए ते सेयं खलु ममं एवं पुरिसं गिव्हित्तएत्तिकट्टु उद्घाइए जहा सुरादेवो तहेव भारिया पुच्छइ तहेब कहेइ । ३३ । सेसं जहा चुड़णीपियस्स जाव सोहम्मे कप्पे अरुणसिट्टे विमाणे उबवन्ने चत्तारि पलिओ माई लिई से तहेब जाव महाविदेहे वासे सिज्झिहिड० निक्खेवो । ३४ ॥ चुलसयगज्झयणं ५ ॥ छट्टस्स उम्खेवओ एवं खलु जम्बू! तेणं काले कम्पापुरे नयरे (प्र० पुढव सिलापट्टए चेइए) सहस्सम्बत्रणे उज्जाणे जियसत्तू राया कुण्डको लिए गाहावई पूसा भारिया छ हिरण्णकोडीओ निहाणपउत्ताओ छ बुढिपउत्ताओ छ पवि० छाया दसगोसाइस्सिएणं वएणं सामी समोसढे जहा कामदेवो तहा सावयधम्मं पडिवज्जइ सचैव वत्तश्या जाव पडिला भेमाणी विहइ । ३५ । तए णं से कुण्डकोलिए समणोवासए अन्नया कयाई पुधावरण्हकालसमयंसि जेणेव असोगवणिया जेणेव पुढवीसिलापट्टए तेणेव उवागच्छइ त्ता नाममुद्दगं च उत्तरिजगं च पुढवीसिलापट्टए ठवेड त्ता समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्ति उवसम्पजित्ताणं विहइ, तए णं तस्स कुण्डकोलियस्स समणोवासयस्स एगे देवे अन्तियं पाउन्भवित्था, तए णं से देवे नाममुदं च उत्तरिज्जं च पुढवीसिलापट्ट - याओ गेहइ त्ता सखिहिखणि अन्तलिक्खपडिवन्ने कुण्डकोलियं समणोवासयं एवं व० हंभो कुण्डकोलिया समणोवासया ! सुन्दरी णं देवाणुप्पिया! गोसालस्स मङ्खलिपुत्तस्स धम्मपण्णत्ती नत्थि उड्डाणेइ वा कम्मेइ वा बलेइ वा वीरिएड वा पुरिसकारपरकमेइ वा नियया सबभावा, मंगुली णं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती अत्थि उडाणे वा जाव परकमेइ वा अणियया सवभावा, तए णं. से कुण्डकोलिए समणोवासए तं देवं एवं व० जइ णं देवा ! सुन्दरी गोसालस्स मङ्गलिपुत्तस्स धम्मपण्णत्ती नत्थि उद्वाणेड वा जाव नियया सब्वभावा, मंगुली णं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती अत्थि उड्डाणेड वा जाव अणियया सव्वभावा, तुमे णं देवाणुप्पिया! इमा एयारूवा दिव्या देविड्ढी दिव्या देवज्जुई दिव्वे देवाणुभावे किण्णा लदे किंणा पत्ते किंणा अभिसमण्णागए किं उद्वाणेणं जाव पुरिसकारपरकमेणं उदाहु अणुट्ठाणेणं अकम्मेणं जाव अपुरिसकारपरकमेणं ?, तए णं से देवे कुण्डकोलियं समणोवासयं एवं व० एवं खलु देवाणुप्पिया! मए इमेयारूवा दिष्वा देविड्डी० अणुट्टाणेणं जाव अपुरिसकारपरकमेणं लदा पत्ता अभिसमन्नागया, तए णं से कुण्डको लिए समणोवासए तं देवं एवं व० जड़ णं देवा ! तुमे इमा एयारूवा दिशा देविड्डी० अणुट्टाणेणं जाव अपुरिसकारपरक्कमेणं लद्धा पत्ता अभिसमन्नागया जेसिं णं जीवाणं नत्थि उट्टाइ वा जाव परकमेइ वा ते किं न देवा ? अह णं देवा ! तुमे एयारूवा दिवा देविड्ढी० उडाणेणं जाव परकमेणं लद्धा पत्ता अभिसमन्नागया तो जं वदसि सुन्दरी णं गोसालस्स मज४९५ उपासकदशांगं असणं-5 ० मुनि दीपरत्नसागर Page #13 -------------------------------------------------------------------------- ________________ लिपुत्तस्स धम्मपण्णत्नी नस्थि उहाणेइ वा जाव नियया सबभावा मंगुली णं समणस्स भगवओ महावीरस्स धम्मपण्णनी अस्थि उहाणेह वा जाव अणियया साभावा तं ने मिच्छा, तए णं से देवे कुण्डकोलिएणं एवं वृत्ते समाणे सहिए जाव कलुससमावने नो संचाएइ कुण्डकोलियस्स समणोवासयस्स किंचि पामोक्खमाइक्वित्तए नाममुदयं च उत्तरिजयं च पुढवीसिल्लापट्टए ठवेद त्ता जामेव दिसं पाउच्भूए नामेव दिसं पडिगए। तेणं कालेणं सामी समोसढे, तए णं से कृण्डकोलिए समणोबासए इमीसे कहाए लदडे हट्ट जहा कामदेवो : नहा निम्गच्छइ जाव पज्जुवासइ, धम्मकहा।३६। कृण्डकोलियाइ ! समणे भगवं महावीरे कुण्डकोलियं समणोवासयं एवं व०-से नृणं कृण्डकोलिया ! काठं नुम्भ पुत्रा(म० पञ्चा)वरहकालसमयंसि असोगवणियाए एगे देवे अन्तियं पाउभविन्था. नए णं से देवे नाममुदं च तहेव जाव पडिगए से नूणं कुण्डकोलिया! अट्टे समझे ?, हन्ता अस्थि, नं धन्ने सिणं | तुम कुण्डकोलिया ! जहा कामदेवो अजोइ ! समणे भगवं महावीरे समणे निग्गंथे य निम्गंधीओ य आमन्तेति ना एवं व०-जइ ताव अजो ! गिहिणो गिहिमझा(प्र.जिस वसन्ता अन्न उन्थिए अडेहि य हेऊहि य पसिणेहि य कारणेहि य वागरणेहि य निप्पट्टपसिणवागरणे करेन्ति सक्का पुणाइ अजो ! समणेहिं निग्गन्थेहिं दुवालसङ्गं गणिफिडगं अहिजमाणेहिं अनउन्थिया अद्वेहि य जाव निप्पट्ठपसिणवागरणा करित्नए. तए णं समणा निग्गन्था य निग्गंधीओ य समणस्स भगवओ महावीरस्स तहत्ति एयमढें विणएणं पडिसुणन्ति, तए णं से कुण्डकोलिए समणोवासए समणं भगवं महावीरं वन्दइ नमसइ ता पसिणाई पुच्छड त्ता अट्टमादियइ त्ता जामेव दिसं पाउम्भूए तामेव दिसं पडिगए, सामी बहिया जणवयविहारं बिहरह। ३७ातएणं तस्स कुण्डकोलियरस समणावासयस्स बहाहसील जावभावमाणस्सचाइस सवच्छराइ जहा कामदेवो तहा जेट्टपनं ठवेत्ता नहा पोसहसालाए जाव धम्मपण्णनि उवसम्पजिनाणं विहरइ.एवं एक्कारस उवासगपडिमाओ तहेव जाव सोहम्मे कप्पे अरुणझए विमाणे : अन्नं काहिइ. निक्खेवो । ३८॥ कुण्डकोलियझयणं ६॥ सत्तमस्स उक्वेवो, पोलासपुरे नामं नयरे सहस्सम्बवणे उज्जाणे जियसत्तू राया, तत्थ णं पोलासपुरे नयरे सहालपुत्ते नाम कुम्भकारे आजीविओवासए परिवसह आजीवियसमयंसि लघट्टे महियढे पुछियट्टे विणिच्छियटे अभिगयट्टे अट्ठिमिंजपेम्माणुरागरने य अयमाउसो ! आजीवियसमए अद्वे अयं परमढे सेसे अणटेलि आजीवियसमएणं अप्पाणं भावेमाणे विहरइ, तस्स णं सहालपुत्तस्स आजीविओवासगस्स एका हिरणकोडी निहाणपउना एका वृदिपउत्ता एका पवित्थरपउत्ता एके वए दसगोसाहस्सिएणं वएणं, तस्सणं सहालपुनम्स आजीविओचासगस्स अग्गिमित्ता नाम भारिया होत्या, तस्स णं सहालपुत्तस्स आजीविओवासगस्स पोलासपुरस्स नगरस्स पहिया पत्रा कम्भकारावणसया होत्या. नत्थ णं बहवे परिसा दिण्णमाभत्तवेयणा कलाकति बहवे करए य वारए य पिहहए य घडए य अवघडए य कलसए य अलिज़रए य जम्बूलए। उट्टियाओ य करेन्ति अने य से पहये पुरिसा दिण्णमइमनवेयणा काडाकडि नेहिं बहहिं करएहि य जाव उनियाहि य रायमगंसि वित्ति कप्पेमाणा विहरन्ति । ३९। तए णं से सहासपने आजीविओवासए अनया कयाई पत्रा(प० पचापरण्हकालसमयसि जेणेव असोगणिया तेणेव उवागच्छत्ता गोसालस्स मवलिपुत्तस्स अन्तियं धम्मपण्णत्ति उपर विहरइ, नए णं नम्स सदालपुत्तम्स आजीविओवासगम्स एगे देवे अन्तियं पाउभविन्या. नए णं से देवे अन्तलिक्खपडिबन्ने सखिभिणियाई जाव परिहिए सदालपुतं आजीविओवासयं एवं १० एहिदणं देवाणप्पिया' करतं इहं महामाहणे उप्पनणाणदसणधरे तीयपटुप्पजाणागयजाणए अरहा जिणे केवली सवण्णू सवदरिसी तेलोकरहियमहियपूइएसदेवमणुयासुरस्स लोगस्स अणिजे बन्दणिजे पृयणिजे सकारणिजे सम्माणणिजे काढाणं मङ्गलं देवयं चेइयं जाव पज्जवासणिजे तबकम्मसम्पयासंपउत्तेतंणं नुमं बन्देजाहि जाव पज्जवासेजाहि पाडिहारिएणं पीटफलासिज्जासंधारएणं उवनिमन्तेजाहि दोचंपि तचंपि एवं क्यइ ना जामेव दिसं पाउभूए तामेव दिस पडिगए, नए णं तस्स सदान्टपूनम्स आजीविओवासगम्स तेणं देवेणं एवं बुनम्स समाणस्स इमेयारूये अज्झस्थिए० समुप्पने-एवं खलु ममं धम्मायरिए धम्मोबएसए गोसाले महखलिपुने से णं महामाहणे उम्पनणाणदसणधरे जाव नचकम्मसम्पयासम्पउने से णं काउं इहं हबमागच्छिस्सइ नए णं तं अहं वन्दिस्सामि जाव पज्जचासिस्सामि पाटिहारिएणं जाव उवनिमन्तिस्सामि ।१०। नए णं कालं जाब जलन्ते समणे भगवं महावीरे जाव समोसरिए परिसा निग्गया जाव पन्जवासह, तए णं से सहालपुने आजीविओवासए इमीसे कहाए लबट्टे समाणे एवं पल समणे भगवं महावीरे जाव बिहरहनं गच्छामि णं समर्ण भगवं महावीरं वदामि जाच पज्जुवासामि एवं सम्पेहेइना व्हाए जाच पायण्डिने सुदप्पावेसाई जाव अप्पमहग्याभरणाहियसरीर मणम्सवग्गुरापरिगए साओ गिहाओ परिणिक्खमहत्ता पोल्लासपुरं नयरं मझमझेणं निम्गच्छइ त्ता जेणेव सहस्सम्बवणे उजाणे जेणेव समणे भगवं महावीरे तेणेव उवागण्डह ना तिक्मनो आयाहिणं पयाहिणं करे ना वन्दइ नमसइ त्ता जाव पजुवासइ. तए णं समणे भगवं महावीरे सदालपुत्तम्स आजीविओचासगम्स तीसे य महइ जाव धम्मकहा समना, सहारपुनाइः समणे भगवं महावीरे सदालपुत्तं आजीविओवासयं एवं व०-से नूर्ण सदालपुत्ता ! कडं तुम पुधावरणहकालसमयंसि जेणेव असोगवणिया जाच विहरसि नए णं तुम्भं एगे देवे अन्तियं (१२४) ४९६ उपासकदशांगं, अक्षा -9 मुनि दीपरत्सागर Page #14 -------------------------------------------------------------------------- ________________ BI पाउ भवित्या, तर गं से देवे अन्तलिक्खपटिवने एवं व० हंभो सदालपुत्ता! तं चैव सर्व जाव पज्जुवासिस्सामि से नूणं सदालपुत्ता! अद्वे समट्ठे ?, हंता अस्थि, नो खलु सदालपुत्ता ! तेणं देवेणं गोसालं मखलिपुत्तं पणिहाय एवं वृत्तं, तए णं तस्स सदालपुत्तस्स आजीविओवासयस्स समणेण भगवया महावीरेणं एवं वृत्तस्स समाणस्स इमेयारूवे अज्झत्थिए एस णं समणे भगवं महावीरे महामाहणे उप्पन्नणाणदंसणधरे जाव तचकम्मसम्पयासम्पउत्ते तं सेयं खलु मम समणं भगवं महावीरं वन्दित्ता नमसित्ता पाडिहारिएणं पीढफलग जाव उवनिमन्तित्तए एवं सम्पेहेइ ता उडाए उद्देइ ता समणं भगवं महावीरं वन्दइ नमसइ ता एवं १० एवं खलु भन्ते मम पोलासपुरस्स नयरस्स बहिया पञ्च कुम्भकारावणसया तत्थ णं तुम्मे पारिहारियं पीढजावसंथारयं ओगिण्हित्ताणं विहरह, तए णं समणे भगवं महावीरे सहालपुत्तस्स आजीविओवासगस्स एयमहं पडिसुणेइ ना सहालपुत्तस्स आजीविओोवासगम्स पशकुम्भकारावणएस फामुएसणिजं पाडिहारियं पीढफलगजावसंथारयं ओगिव्हित्ताणं विहरइ । ४१। तए णं से सद्दालपुत्ते आजीविओवासए अन्नया कयाई वायाययं को लालभण्ड अन्तो सालाहितो बहिया नीणेइ ता आयवंसि दलयइ. तए णं समणे भगवं महावीरे सदालपुत्तं आजीविओवासयं एवं व० सहालपुत्ता एस णं कोलालभण्डे कओ ?, तए से सहालपुते आजीविओवासए समणं भगवं महावीरं एवं ब० एस णं भंते! पुष्टिं मट्टिया आसी तओ पच्छा उदएणं निमिज्जइ ना छारेण य करिसेण य एगओ मीसिज्जइ ना चक्के आरोहिज्जइ नओ बहवे करगा य जाव उट्टियाओ य कज्जन्ति तए णं समणे भगवं महावीरे सद्दालपुत्तं आजीओवासयं एवं व० सालपुत्ता! एस णं कोलालमंडे किं उट्ठाणेणं जाव पुरिसकारपरकमेणं कति उदाहु अण्डाणेणं जाव अपुरिसकारपरकमेणं कजंति?. तए णं से सहालपुत्ते आजीविओवासए समणं भगवं महावीरं एवं व० भन्ते अणुट्टाणेणं जाव अरिसकारपरक मेणं नन्थि उडाणेइ वा जाव परकमेइ वा नियया सबभावा. तए णं समणे भगवं महावीरे सहालपुत्तं आजीविओोवासयं एवं व० सदालपुना ! जइ णं तुभं केई पुरिसे वायायं वा पके वाकोलालभण्डं अवहरेजा वा विक्खिरेजा वा भिन्देजा वा अ (वि पा० )च्छिन्देजा वा परिटुवेजा वा अग्निमित्ताए भारियाए वा सद्धिं चिउलाई भोगभोगाई भुञ्ज माणे विहरेजा तस्स णं तुमं परिसस्स किं दण्डं वनेज्जासि ?, भन्ते अहं णं तं पुरिसं आओसेजा वा हणेजा वा बंधेजा वा महेजा वा तज्जेजा वा तालेजा वा निच्छोडेजा वा निष्भजावा अकाले चैव जीवियाओ ववरोवेज्जा वा सदालपुत्ता! नो खलु तुम्भं कई पुरिसे वायायं वा पकेयं वा कोलाल भण्डं अवहरइ वा जाव परिडुबेइ वा अग्गिमित्ताए वा भारियाए सद्धिं बिउलाई भोगभोगाई भृज्ञ्जमाणे विहरह नो वा तुमं तं पुरिसं आओसेजसि वा हणेजसि वा जाव अकाले चैव जीवियाओ ववरोवेजसि जइ नत्थि उद्वाणेइ वा जाव परकमेड वा नियया सवभावा, अह णं तुग्भ केई पुरिसे वाया जाव परिडवेइ तुमं वा तं पुरिसं आओसेसि वा जाव बवरोवेसि वा तो जं वदसि नस्थि उडाणेइ वा जाव नियया सदभावा तं ते मिच्छा एत्थ णं से सदालपुत्ते आजीविओवासए सम्बुद्धे, तए णं से सदालपुत्ते आजीविओवासए समणं भगवं महावीरं वन्दइ नमसद् त्ता एवं व० इच्छामि णं भन्ते! तुभं अन्ति धम्मं निसामे नए नए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्स तीसे य जाव धम्मं पडिकहेइ। ४२। तए णं से सद्दालपुत्ते आजीविओवासए समणस्स भगवओ महावीरम्स अन्ति धम्मं सोचा निसम्म हलुङजावहियए जहा आणन्दो तहा गिहिधम्मं पडिवज्जइ नवरं एगा हिरण्ण कोडी निहाणपउत्ता एगा हिरण्णकोडी बुढिपत्ता एगा हिरण्णकोडी पवित्थरपडत्ता एगे बए दसगोसाहस्सिएणं वएणं जाव समणं भगवं महावीरं वन्दइ नमसइ ता जेणेव पोलासपुरे नयरे तेणेव उवागच्छ ता पोलासपुरं नयरं मज्झमज्झेणं जेणेव सए गिहे जेणेव अग्निमित्ता भारिया तेणेव उवागच्छइ ता अग्निमित्तं भारियं एवं ब० एवं खलु देवाणुप्पिए! समणे भगवं महावीरे जाव समोसढे तं गच्छाहिणं तुम समणं भगवं महावीरं वन्दाहि जाव पजुवासाहि समणस्स भगवओ महावीरस्स अन्तिए पद्मावइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्मं पडिवनाहि. तए णं सा अग्गिमित्ता भारिया सदालपुत्तस्स समणीवासगस्स वहति एयमहं विणएणं पडिसुणेइ, तए णं से सदालपुत्ते समणोवासए कोटुंबियपुरिसे सदावेह ना एवं ब० खिप्पामेव भो देवाणुप्पिया! लहूकरणजुत्त जोइयं समखुरवालिहाणसमलिहियसिङ्गएहिं जम्बूणयामयकलावजोत्तपइविसिट्टएहिं स्ययामयपष्टसुत्तरज्जुगवरकञ्चण खड्यनत्थापग्गहोग्गाहियएहिं नीलुप्पलक यामेलएहिं पत्ररगोणजुवाणएहिं नाणामणिकणगघण्टियाजालपरिगयं सुजायजुगजुत्तउज्जुगपसत्थसुविरइयनिम्मियं पवरलक्खणोववेयं जुत्तामेव धम्मियं जाणप्पवरं उबटुवेह त्ता मम एयमाणत्तियं पचपिणह, तए णं ते कोडुंबियपुरिसा जाव पचप्पिणन्ति तए णं सा अग्गिमित्ता मारिया व्हाया जाब पायच्छित्ता सुद्धप्यावेसाई जाव अप्पमहग्घाभरणालङ्कियसरीरा चेडियाचकवालपरिकिष्णा धम्मियं जाणप्पवरं दुरुहइ त्ता पोलासपुरं नगरं मज्झमज्झेणं निग्गच्छइ ता जेणेव सहस्सम्बवणे उज्जाणें धम्मियाओ जाणाओ पचोरुहइ त्ता जेणेव समणे० तेणेव उवागच्छता चेडिया चकवालपरिवुडा जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ ता तिक्खुत्तो जाब बन्दइ नमसह ता नच्चासने नाइदूरे जाव पचलिउडा ठिहया चैव पज्जुवासह, ४९७ उपासकदशांगं, अज्झयणे - 3 मुनि दीपरत्नसागर Page #15 -------------------------------------------------------------------------- ________________ तए णं समणे भगवं महावीरे अग्गिमित्ताए तीसे य जाव धम्मं कहेड, तए णं सा अग्गिमित्ता भारिया समणस्स भगवओ महावीरस्स अन्तिए धम्म सोचा निसम्म हतुट्टा समर्ण भगवं महावीरं वन्दइ नमसइ त्ता एवं 4०-सदहामि णं भन्ते ! निग्गन्ध पावयणं जाव से जहेयं तुम्भे वयह जहा णं देवाणुप्पियाणं अन्तिए पहवे उम्गा भोगा जाव पत्रइया नो खलु अहं संचाएमि देवाणुप्पियाणं अन्तिए मुण्डा भवित्ता जाब अहणं देवाणुप्पियाणं अन्तिए पञ्चाणुबइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवजामि, अहासुहं देवाणुपिया! मा पडिवन्धं करेह, तए णं सा अग्गिमित्ता भारिया समणस्स भगवओ महावीरस्स अन्तिए पञ्चाणुबइयं सत्तसिक्खावइयं दुबालसविहं सावगधम्म पढिवजइ ना समर्ण भगवं महावीरं वन्दइ नमसह ना तमेव धम्मियं जाणापवरं दुल्हइ ना जामेव दिसं पाउम्भूया तामेव दिसं पडिगया, तए णं समणे भगवं महावीरे अनया कयाई पोलासपुराओ नयराओ सहसम्बवणाओ० पडिनिग्गच्छद (प० पडिनिक्खमइ) त्ता बहिया जणवयविहारं विहरइ । ४३ । तए णं से सदालपुत्ते समणोवासए जाए अभिगयजीवाजीचे जाव विहरइ, नए णं से गोसाले मङपलिपुत्ते इमीसे कहाए लबडे समाणे एवं खलु सहालपुत्ते आजीवियसमयं चमित्ता समणाणं निग्गथाणं दिदि पडिवने तं गच्छामि णं सहालपुत्तं आजीविओवासयं समणाणं निग्गंधाणं दिदि वामेत्ता पुणरवि आजीवियदिहि गेण्हावित्तएत्तिकटु एवं सम्पेहेइत्ता आजीवियसहसम्परिखुढे जेणेव पोलासपुरे नयरे जेणेव आजीवियसभा तेणेव उबागचाइ त्ता आजीवियसभाए भण्डगनिक्षेवं करेइ ना कइवएहिं आजीविएहिं सदिं जेणेव सदालपुत्ते समणोवासए तेणेव उवागच्छद तए णं से सहालपुत्ते समणोवासए गोसालं मङ्खलिपुत्तं एजमाणं पासइ त्ता नो आढाइ नो परिजाणइ अणाढायमाणे अपरियाणमाणे तुसिणीए संचिट्ठइ. तए णं से गोसाले मङ्खलिपुले सद्दालपुनेणं समणोवासएणं अणादाइजमाणे अपरिजाणिजमाणे पीठफलमसेजासंधारद्वाए समणस्स भगवओ महावीरस्स गणकित्तणं करेमाणे सदालपुन समणोवासयं एवं व आगएणं देवाणुप्पिया! इहं महामाहणे?, नए णं से सदालपत्ते समणोवासए गोसालं मखलिपुत्तं एवं व० के णं देवाणुप्पिया ! महामाणे ?. नए णं से गोसाले मंखलिपुत्ते सदालपुतं समणोवासयं एवं च०-समणे भगवं महावीर महामाहणे, से केणट्टेणं देवाणुप्पिया! एवं बुच्चइ समणे भगवं महावीर महामाहणे. एवं खलु सदालपुत्ता ! समणे भगचं महावीर महामा हामाहणे. एवं खल सहालपत्ता ! समणे भगवं महावीरे महामाहणे उम्पन्नणाणसधरे जाव महियपइए जाय तचकम्मसम्पयासम्पउने से तेणट्टेणं देवाणप्पिया! एवं बच्चइ समणे भगवं महावीरे महामाहणे, आगए ण देवाणप्पिया! इहं महागोवे?.केणं देवाणुप्पिया! महागोवे?. समणे भगवं महावीरे महागोये, से केणद्वेणं देवाणप्पिया! जाव महागोवे , एवं खल देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए पहवे जीवे नस्समाणे विणस्समाणे खजमाणे छिजमाणे भिजमाणे लुप्पमाणे विलुप्पमाणे धम्ममएणं दण्डेणं सारक्खमाणे सहोवेमाणे निधाणमहावाई साहन्थि सम्पावेड़ से तेणट्रेणं सदालपुत्ता ! एवं बुचइ समणे भगवं महावीर महागोचे, आगए णं देवाणप्पिया इहं महासत्यवाहे ?. के णं देवाणप्पिया ! महासत्थबाहे?, सदालपुत्ता ! समणे भगवं महावीरे महासत्यवाहे. से केणद्वेणं ०?, एवं खल देवाणुप्पिया! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाणे जाब विलुप्पमाणे उम्मग्गपडिवन्ने धम्ममएणं पन्थेणं सारक्खमाणे निष्वाणमहापट्टणाभिमुहे साहत्यि सम्पावेद से तेणट्टेणं सदालपुत्ता ! एवं बुच्चइ समणे भगवं महावीरे महासत्यवाहे. आगए णं देवाणुप्पिया ! इहं महाधम्मकही ?. के णं देवाणुप्पिया ! महामधम्कही ?, समणे भगवं महावीरेमहाधम्मकही. से केणट्टेणं समणे भगवं महावीरे महाधम्मकही?, एवं खलु देवाणुप्पिया! समणे भगवं महावीरे महइमहालयंसि संसारंसि बहवे जीवे नस्समाणे विणस्समाणे उम्ममापडिवने सप्पहविप्पणडे मिच्छत्तवलाभिभूए अट्ठविहकम्मतमपडलपडोच्छन्ने बहुहिं अद्वेहि य जाव वागरणेहि य चाउरन्ताओ संसारकन्ताराओ साहत्यि नित्थारेड से तेणट्टेणं देवाणुपिया ! एवं बुबइ समणे भगवं महावीरे महाधम्मकही, आगएणं देवाणुप्पिया ! इहं महानिजामए ?. के णं देवाणुप्पिया! महानिजामए?, समणे भगवं महावीरे महानिज्जामए, से केणट्टेणं ०. एवं खल देवाणुपिया ! समणे भगवं महावीरे संसारमहासमरे बहवे जीवे नस्समाणे विणस्समाणे बुइडमाणे निवृहडमाणे उपियमाणे धम्ममईए नावाए निघाणती- 13 राभिमुहे साहस्थि सम्पावेइ से तेणट्टेणं देवाणुप्पिया! एवं बुचइ समणे भगवं महावीरे महानिजामए. तए णं से सद्दालपुत्ते समणोवासए गोसालं मखलिपुनं एवं 4०-तुम्भे गं देवाणुपिया ! इयच्छेया जाव इयनिउणा इयनयवादी इयउबएसलदा (इयमेहाविणो पा०) इयविण्णाणपत्ता पभू णं तुम्भे मम धम्मायरिएर्ण धम्मोवएसएणं भगवया महावीरेण सदि विवाद करेत्तए?, नो तिणटे समढे, से केणटेणं देवाणुप्पिया! एवं बुबइ नो खल पभू तुम्भे मम धम्मायरिएणं जाव महावीरेणं सद्धि विवादं करेत्तए?. सदालपुत्ता! से जहानामए केई पुरिसे तरुणे जुगवं जाव निउणसिप्पोवगए एगं महं अयं वा एलयं वा सूयरं वा कुकुडं वा तित्तिरं वा वट्टयं वा लावयं वा कवोयं वा कविञ्जलं वा वायसं वा सेणयं वा हत्थंसि वा पायंसिवा खुरसि वा पुच्छंसि वा पिच्छंसि वा सिंगसि वा विसाणंसि वा रोमंसि वा जहिं जहिं गिण्हइ तहिं तहिं निचलं निष्फन्दं धरेइ एवामेव समणे भगवं महावीरे ममं बहूहिं अद्वेहि य हेऊहि ४९८ उपासकदशांगं, four-3 मुनि दीपरत्नसागर Page #16 -------------------------------------------------------------------------- ________________ य जाव वागरणेहि य जहिं जहिं गिण्हइ तहिं तहिं निप्पद्रुपसिणवागरणं करेइ से तेणट्टेणं सदालपुत्ता ! एवं बुच्चइ-नो खलु पभू अहं तव धम्मायरिएणं जाव महावीरेणं सदि विवाद करेनए, तए णं से सहालपुत्ने समणोक्सए गोसालं मकलिपुत्तं एवं व० जम्हा णं देवाणुप्पिया ! तुम्भं मम धम्मायरियस्स जाव महावीरस्स सन्तेहिं तचेहि तहिएहिं सम्भूएहिं भावेहिं गुणकित्तणं करेह तम्हा णं अहं तुम्भे पाढिहारिएणं पीढजावसंथारएणं उवनिमन्तेमि नो चेव णं धम्मोत्ति वा तवोत्ति वा तं गच्छह णं तुम्मे मम कुम्भारावणेसु पाडिहारियं पीढफलग जाव ओगिहिताणं विहरह, तए णं से गोसाले मालिपुत्ते सदालपुत्तस्स समणोवासयस्स एयमढे पडिसुणेइ त्ता कुम्भारावणेसु पाडिहारियं पीढ जाव ओगिण्हिताणं विहरइ, तए ण से गोसाले मङ्खलिपुत्ने सदारपुत्तं समणोवासयं जाहे नो संचाएइ बहूहिं आघवणाहि य पण्णवणाहि य सण्णवणाहि य विण्णवणाहि य निग्गन्थाओ पावयणाओ चालित्तए वा खोभिनए वा विपरिणामिनए वा ताहे सन्ते तन्ते परितन्ते पोलासपुराओ नगराओ पडिणिक्खमइत्ता बहिया जणवयविहारं विहरइ । ४४। तए णं तस्स सदालपुत्तस्स समणोवास - यम्स बहहिं सील जाव भावेमाणस्स चोइस संवच्छरा वइकन्ता पणरसमस्स संवच्छरस्स अन्तरा वट्टमाणस्स पुवरत्तावरत्तकाले जाव पोसहसालाए समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णनि उवसम्पजित्ताणं विहरह, तए णं तस्स सहालपुत्तस्स समणोवासयस्स पुश्वरत्वावरत्तकाले एगे देवे अन्तियं पाउन्भवित्था, तए णं से देवे एगं महं नीलप्पल जाव असि गहाय सदालपुन समणोवासयं एवं 4०-जहा चुत्तुणीपियस्स तहेव देवो उक्सग्गं करेइ नवरं एकेके पुत्ते नद मंससोलए करेइ जाव कणीयसं घाएइ त्ता जाव आयाइ, तए णं से सद्दालपुत्ते समणोवासए अभीए जाव विहरद, तए णं से देवे सदालपुत्तं समणोवासयं अभीयं जाव पासित्ता चउत्थंपि सद्दालपुत्तं समणोवासयं एवं ब०-हंभो सहालपुत्ता समणोवासया ! अपस्थियपत्थया जाव न भञ्जसि तओ ते जा इमा अग्गिमित्ता भारिया धम्मसहाइया धम्मबिइन्जिया धम्माणुरागरत्ता समसुहदुक्खसहाइया तं ते साओ गिहाओ नीणेमि ना तव अग्गओ घाएमिता नव मंससोलए करेमि त्ता आदाणभरियसि कडायंसि अहहेमि त्ता तब गायं मंसेण य सोणिएण य आयञ्जामि जहाणं तुम अदुहह जाव ववरोविजसि, तए णं से सद्दालपुत्ते समणोवासए तेणं देवेणं एवं कुत्ते समाणे अभीए जाब विहरइ, तए णं से देवे सदालपुत्तं समणोवासयं दोचंपि तपि एवं ब०-हंभो सदालपुत्ता समणोवासया ! तं चेव भणड, तए णं तस्स सदालपुत्तस्स समणोवासयस्स तेणं देवेणं दोपि तचंपि एवं बुत्तस्स समाणस्स अयं अज्झस्थिए. समुष्पन्ने, एवं जहा चुलणीपिया तहेव चिन्तेइ, जेणं ममं जेटुं पुत्तं० जेणं मम मज्झिमयं पुतं जेणं ममं कणीयसं पुत्तं जाव आयाइ जाविय णं ममं इमा अम्गिमित्ता भारिया समसुहदुक्खसहाइया तंपिय इच्छह साओ गिहाओ नीणेता ममं अग्गओ पाएत्तए त सेयं खलु ममं एवं पुरिसं गिव्हित्तएत्तिकटु उद्घाइए जहा चुलणीपिया तहेव सर्व भाणिया, नवरं अग्गिमित्ता भारिया कोलाहलं सुणित्ता भणइ-सेसं जहा चुडणीपियावत्तवया नवरं अरुणभू(च)ए विमाणे उववन्ने जाच महाविदेहे वासे सिज्झिहिइ०,निक्खेवो।४ा सहालपुत्तज्झयणं ७॥अट्ठमस्स उक्खेवओ, एवं खलु जम्बू ! तेणं कालेणं. रायगिहे नयरे, गुणसीले चेहए सेणिए राया, तत्थ णं रायगिहे महासयए नाम गाहावई परिवसइ अड्ढे जहा आणन्दो नवरं अट्ठ हिरण्णकोडीओ सकंसाओ निहाणपउत्ताओ अट्ठ हिरण्णकोडीओ सकंसाओ बुढिपउत्ताओ अट्ठ हिरण्णकोडीओ सकंसाओ पवित्थरपउत्ताओ अट्ठ वया दसगोसाहस्सिएणं वएणं, तस्स णं महासयगस्स रेवईपामोक्खाओ तेरस भारियाओ होत्था अहीण जाव सुरूवाओ, तस्स णं महासयगस्स रेवईए भारियाए कोलघरियाओ अट्ठ हिरणकोडीओ अट्ठ क्या दसगोसाहस्सिएणं वएणं होत्या, अवसेसाणं दुवालसण्हं भारियाणं कोलपरिया एगमेगा हिरण्णकोडी एगमेगे य वए दसगोसाहस्सिएणं वएणं होत्या ।४६। तेणं कालेणं० सामी समोसढे परिसा निग्गया जहा आणन्दो नहा निरगच्छइ तहेव सावयधम्म पडिवजइ नवरं अट्ठ हिरण्णकोडीओ सकसाओ उच्चारेइ अट्ट क्या. रेवईपामोक्खाहिं तेरसहिं भारियाहिं अवसेस मेहुणविहिं पचक्खाइ, सेसं सत्र नहेव, इमं च णं एयारूवं अभिग्गहं अभिगिण्हइ-करडाकडिं कप्पड़ मे बेदोणियाए कंसपाईए हिरण्णभरियाए संववहरित्तए, तए णं से महासयए समणोचासए जाए अभिगयजीवाजीचे जाव विहर, तए णं समणे भगवं महावीरे बहिया जणवयविहारं विहरह।४७। तए णं तीसे रेवईए गाहावइणीए अन्नया कयाई पुत्ररत्तावरत्तकालसमयंसि कुडम्ब जाव इमेयारूबे अज्झथिए-एवं खलु अहं इमासि दुवालसण्हं सवत्तीणं विधाएणं नो संचाएमि महासयएणं समणोवासएणं सदि उरालाई माणुस्सयाई भोगभोगाई भुञ्जमाणी विहरित्तए तं सेयं खलु ममं एयाओ दुवालसवि सवत्तियाओ अग्गिप्पओगेण वा सस्थपओगेण वा विसप्पओगेण वा जीवियाओ बवरोवित्ता एयासि एगमेगं हिरण्णकोडिं एगमेगं वयं च सयमेव उवसम्पजिनाणं महासयएणं समणोवासएणं सदि उसलाई जाव विहरित्तए.एवं सम्पेहेइ त्ता तासि दुवालसण्हं सवत्तीणं अन्तराणि य छिदाणि य विवराणि (विरहाणि प्र०)य पडिजागरमाणी विहरइ, तए णं सा रेवई गाहावइणी अन्नया कयाई तासिं दुवालसण्हं सवत्तीणं अन्तरं जाणित्ता छ सवत्तीओ सत्यपोगेणं उहवेइ त्ता छ सवत्तीओ विसप्पओगेणं उदवेइ त्ता तासिं दुवालसण्हं सवत्तीणं ४९९ उपासकदशांग, fuur-C मुनि दीपरनसागर Page #17 -------------------------------------------------------------------------- ________________ कोलघरियं एगमेगं हिरण्णकोडिं एगमेगं च वयं सयमेव पडिवज्जइत्ता महासयएणं समणोबासएणं सडिं उरालाई भोगभोगाई भुञ्जमाणी विहरइ, तए णं सा रेवई गाहावइणी मंसलो. लुया मंसेमु मुच्छिया जाव अझोववना बहुविहेहिं मंसेहि य सोलेहि य तलिएहि य भजिएहि य सुरं च महुंच मेरगं च मनं च सीधुंच पसन्नं च आसाएमाणी विहरइ । ४८ा तए णं रायगिहे नयरे अन्नया कयाई अमाघाए घुट्टे यावि होत्या, तए णं सा खई गाहावइणी मंसलोलुया मंसेसु मुन्छिया० कोलघरिए पुरिसे सहावेइ त्ता एवं व-तुम्भे देवाणुप्पिया! मम कोलघरिएहितो वएहिंतो कडाकल्डिं दुर्वे दुवे गोणपोयए उहवेह त्ता ममं उवणेह, तए ण ते कोलघरिया पुरिसा रेवईए गाहावइणीए तहत्ति एयमझु विगएणं पडिमुणन्ति त्ता रेवईए गाहावइणीए कोलघरिएहितो वएहितो कहाकलिं दुवे दुवे गोणपोयए बहेन्ति ता रेवईए गाहावइणीए उवणेन्ति तए णं सा रेवई गाहावइणी तेहिं गोणमंसेहिं सोडेहि य० मुरं च० आसाएमाणी विहरइ । ४९। तए णं तस्स महासयगस्स समणोवासगस्स बहुहिं सील जाव भावेमाणस्स चोइस संवच्छरा वइसन्ता एवं तहेव जेट्टपुत्तं ठवेइ जाव पोसहसालाए धम्मपण्णति उपसम्पमित्ताणं विहरइ, तए णं सा रेवई गाहावाणी मत्ता लुलिया विइण्णकेसी उत्तरिजयं विकड्ढेमाणी २ जेणेव पोसहसाला जेणेव महासयए समणोवासए तेणेव इत्यिभावाई उपदंसेमाणी२महासययं समणोचासयं एवं व०-हंभो महासयया ! समणोवासया धम्मकामया पुण्णकामया सग्गकामया मोक्खकामया धम्मकनिया धम्मपिवासिया किष्णं तुम्भं देवाणुप्पिया! धम्मेण वा पुण्णेण वा सग्गेण वा मोक्खेण वा जण्णं तुमं मए सद्धिं उरालाई जाव भुञ्जमाणे नो विहरसि?, तर णं से महासयए समणोचासए रेवईए गाहावइणीए एवमटुं नो आढाइ नो परियाणाइ अणाढायमाणे अपरियाणमाणे तुसिणीए धम्मजझाणोवगए विहरइ. तए णं सा रेवई गाहाबदणी महासययं समणोवासयं दोच्चपि तचंपि एवं व०-हंभो तं चेव भणइ सोवि तहेव जाव अणाढायमाणे अपरियाणमाणे विहरइ, तए णं सा रेवई गाहावइणी महासयएणं समणोवासएणं अणादाइजमाणी अपरियाणिजमाणी जामेव दिसं पाउम्भूया तामेव दिसं पडिगया ।५०। तए णं से महासयए समणोवासए पढम उवासगपडिमं उबसम्पजित्ताणं विहरइ, पढम० अहासुतं जाव एक्कारसऽवि, तए णं से महासयए समणोवासए तेणं उरालेणं जाव किसे धमणिसन्तए जाए, तए णं तस्स महासययस्स समणोवासयस्स अन्नया कयाई पुत्र यं अज्झत्थिए०एवं खलअहं इमेणं उरालेणं जहा आणन्दोतहकअपच्छिममारणन्तियसरहणासियसरीर भत्तपाणपडियाइक्खिए कालं अणवककमाणे विहरइ, तए णं तस्स महासयगस्स समणोवासगस्स सुभेणं अज्झवसाणेणं जाव खओक्समेणं ओहिणाणे समुप्पन्ने पुरस्थिमेणं लवणसमुहे जोयणसाहस्सियं खेत्तं जाणइ पासइ, एवं दक्षिणेणं पचत्थिमेणं उत्तरेणं जाव चुहिमवन्तं वासहरपचयं जाणइ पासइ अहे इमीसे स्यणप्पभाए पुढवीए लोलयचुयं नरयं चउरासीइबाससहस्सटिइयं जाणइ पासइ । ५१ | तए णं सा रेखई गाहावइणी अन्नया कयाई मत्ता जाव उत्तरिजयं विकड्ढेमाणी २ जेणेव महासयए समणोवासए तेणेव उवागच्छद्र ता महासययं तहेव भणइ जाव दोचंपि तचंपि एवं व०-हंभो तहेव. तए णं से महासयए समणोवासए रेवईए गाहावइणीए दोचंपि तचंपि एवं बुत्ते समाणे आसुरुत्ते ओहिं पउञ्जइत्ता ओहिणा आभोएइत्ता रेवई गाहावइणि एवं व०-हंभो रेवई! अपत्थियपस्थिए०एवं खल तुम अन्तो सत्तरत्तस्स अलसएणं वाहिणा अभिभूया समाणी अदुहवसट्टा असमा इमीसे रयणप्पभाए पुढबीए लोलुयचुए नरए चउरासीइवाससहस्सटिइएसु नेरइएसु नेरइयत्ताए उक्वजिहिसि, तए णं सा रेखई गाहावइणी महासयएणं समणोवासएणं एवं वृत्ता समाणी एवं ब०-रुडे णं ममं महासयए समणोवासए हीणे णं ममं महासयए समणो अवज्झाया णं अहं महासयएणं समणोवासएणं न नजइ णं अहं केणवि कुमारेणं मारिजिस्सामित्तिकट्टु भीया तत्या तसिया उचिग्गा सञ्जायभया सणियं २ पचोसकइ त्ता जेणेव सए गिहे तेणेव उवागच्छदत्ता ओहय जाच झियाइ, तए णं सा रेवई गाहावइणी अन्तो सत्तरतस्स अलसएणं वाहिणा अभिभूया अदृदुहवसट्टा कालमासे कालं किचा इमीसे रयणप्पभाए पुढवीए लोलयचुए नरए चउरासीइवाससहस्सटिइएमु नेरइएमु नेरइयत्ताए उबवन्ना 1५२। तेणं कालेणं० समणे भगवं महावीरे समोसरणं जाव परिसा पडिगया, गोयमाइ ! समणे भगवं महावीरे० एवं व० एवं खलु गोयमा ! इहेब रायगिहे नयरे ममं अन्तेवासी महासयए नाम समणोवासए पोसहसालाए अपच्छिममारणन्तियसलेहणाझुसणामूसियसरीरे भत्तपाणपडियाइक्खिएकालं अणवककमाणे विहरइ, तए णं तस्स महासयगस्स रेबई गाहाबहणी मत्ता जाब विकड्ढेमाणी२ जेणेव पोसहसाला जेणेव महासयए तेणेव उवागच्छदत्ता मोहम्माय जाव एवं ०. तहेब जाव दोचंपि तचंपि एवं व०, तए णं से महासयए समणोवासए रेवईए गाहावइणीए दोच्चपि तच्चपि एवं वृत्ते समाणे आसुरुत्ते ओहिं पउञ्जइ त्ता ओहिणा आभोएइत्ता रेवई गाहावइणिं एवं व०. जाव उववजिहिसि, नो खलू कप्पड़ गोयमा ! समणोवासगस्स अपच्छिमजावमुसियसरीरस्स भत्तपाणपडियाइक्खियस्स परो सन्तेहिं तचाहिं तहिएहिं सम्भूएहिं अणिद्वेहिं अकन्तेहिं अप्पिएहिं अमणुण्णेहिं अमणामेहिं वागरणेहिं वागरित्तए, तं गच्छ णं देवाणुप्पिया ! तुम महासययं समणोवासयं एवं वयाहि-नो खलु देवाणुप्पिया! कप्पइ समणोवासगस्स अपच्छिम जाव भत्तपाणपडियाइ- (१२५) ५०० उपासकदशांगं, असर-८ मुनि दीपरत्नसागर Page #18 -------------------------------------------------------------------------- ________________ क्खियस्स परो सन्तेहिं जाच वागरित्तए. तमे य णं देवाणपिया ! रेवई गाहावहणी सन्तेहिं अणिद्वेहिं० वागरणेहिं वागरिया तं गं तुम एयरस ठाणस्स आलोएहि जाव जहारिहं च पायच्छिन्नं पडिवजाहि. तए णं से भगवं गोयमे समणस्स भगवओ महावीरस्स तहत्ति एयमढें विणएणं पडिसुणेइ त्ता तओ पडिणिक्वमइ ना रायगिहं नयरं मज्झमझेणं अणुष्प. विसइ ना जेणेव महासयगस्स समणोबासयस्स गिहे जेणेव महासयए समणोवासए नेणेव उवागच्छइ, तए णं से महासयए समणोवासए भगवं गोयम एजमाणं पासइ ना हट्टजावहियए भगवं गोयमं वन्दइ नमसइ, तए णं से भगवं गोयमे महासययं समणो० एवं व०-एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे एवमाइक्खइ भासइ पण्णवेइ परूवेइ-नो खलु कप्पड देवाणुपिया ! समणोवासगस्स अपच्छिम जाव वागरित्तए, तुमे णं देवाणुप्पिया! रेवई गाहावइणी सन्तेहिं जाव बागरिया ने णं तुमं देवाणुपिया! एयरस ठाणस्स आलोएहि जाब पडिवज्जाहि, नए णं से महासयए समणोवासए भगवओ गोयमस्स तहत्ति एयमहूँ विणएणं पडिसुणेइ ता तस्स ठाणस्स आलोयइ जाव आहारिहं च पायच्छित्तं पडियनइ. तए णं से भगवं गोयमे महासयगस्स समणोबासयस्स अन्तियाओ पडिणिक्खमइ त्ता रायगिहं नगरं मझमज्झेणं निग्गच्छड़ ना जेणेव समणे भगवं महावीरे तेणेव उवागच्छद ना समणं भगवं महावीरं बन्दइ नमसइ ना सञ्जमेणं तवसा अप्पाणं भावमाणे विहरइ, तए णं समणे भगवं महावीरे अन्नया कयाई रायगिहाओ नयराओ पडिणिक्वमइ ना बहिया | जणवयविहारं बिहरइ । ५३। तए णं से महासयए समणोवासए बहूहिं सील जाव भावेत्ता वीसं बासाइं समणोबासगपरियायं पाउणिना एकारस उवासगपडिमाओ सम्म काएणं फासित्ता मासियाए संलेहणाए अप्पाणं मूसित्ता सट्टि भत्ताई अणसणाए छेदेत्ता आलोइयपडिकन्ते समाहिपत्ते कालमासे कालं किचा सोहम्मे कप्पे अरुणवसिए विमाणे देवनाए G| उपवने चत्तारि पलिओवमाई ठिई महाविदेहे वासे सिज्झिहिइ०। निक्खेको।५४॥ महासयगज्झयणंटा नवमस्स उक्खेवओ. एवं खल जम्बु ! तेणं कालेण सावत्धी नयरी चेइए जियसत्तू राया, तत्थ णं सावत्थीए नयरीए नन्दिणीपिया नाम गाहावई परिवसह अडढे चत्तारि हिरण्णकोडीओ निहाणपउनाओ चत्तारि हिरणकोडीओ वडिढपउत्ताओ चनारि हिरण्णकोडीओ पवित्थरपउत्ताओ चत्तारि वया दसगोसाहस्सिएणं वएणं अस्सिणी भारिया सामी समोसढे जहा आणन्दो तहेव गिहिधम्म पडियजइ, सामी बहिया विहरइ, तए णं से नन्दिणीपिया समणोवासए जाए जाप विहरइ, तए णं तस्स नन्दिणीपियस्स समणोवासयस्स बहूहिं सीलनयगुण जाव भावमाणस्स चोइस संबच्छराई यइकन्ताई तहेब जेठं पुत्तं ठवेइ धम्मपण्णत्ति० वीसं वासाई परियागं नाणितं अरुणगवे विमाणे उबवाओ महाविदेहे वासे सिज्झिहिइ०, निक्खेवो । ५५॥ नन्दिणीपियजायणं ९॥ दसमस्स उक्खेवो, एवं खलु जम्मू ! तेणं कालेणं सावत्थी नयरी कोहए चेहए जियसत्तू राया, तत्थ णं सावत्थीए नयरीए सालिहीपिया नाम गाहावई परिवसह अड्ढे दिले. चत्नारि हिरण्णकोडीओ निहाणपउत्ताओ चत्तारि हिरण्णकोडीओ वुद्धिपउत्ताओ चत्तारि हिरण्णकोडीओ पवित्यरपउत्ताओ चत्तारि वया दसगोसाहम्सिएणं वएणं फरगुणी भारिया सामी समोसढे जहा आणन्दो तहेब गिहिधम्म पडिबज्जइ, जहा कामदेवो नहा जेट्ठ पुत्तं ठवेत्ता पोसहसालाए समणस्स भगवओ महावीरस्स धम्मपण्णत्ति उवसम्पजिनाणं विहरइ, नवरं निरुवसग्गओ एकारसवि उवासगपडिमाओ तहेव भाणियवाओ एवं कामदेवगमेणं नेयव्वं जाव सोहम्मे कप्पे अरुणकीले बिमाणे देवत्ताए उपवने चत्तारि पलिओचमाई ठिई महाविदेहे वासे सिज्झिहिइ०।५६। दसण्हवि पणरसमे संवच्छरे वट्टमाणाणं चिन्तादसण्हवि वीसं वासाई समणोवासयपरियाओ। एवं खलु जम्बू ! समणेणं जाव संपत्तेणं सत्तमम्स अङ्गम्स उवासगदसाणं दसमस्स अज्झयणस्स अयमढे पण्णते।५७। 'वाणियगामे चम्पा दुवे य वाणारसीइ नयरीए। आलंभिया य पुरवरी कम्पिादपुरं च बोध ॥२॥ पोलासं रायगिहं सावत्थीए पुरीएं दोन्नि भवे। एए उवासगाणं नयरा खल होन्ति बोदवा ॥३॥ सिवनन्द-भद्द-सामा-धन-बहुल-पुस अग्गिमित्ता य। रेवइ-अस्सिणि तह फरगुणी.य भजाण नामाई ॥४॥ ओहिण्णाण पिसाए माया बाहि-धण- उत्तस्जेि य। मजा य सुषया दुवया निरुबसग्गया दोन्नि ॥५॥ अरुणे अरुणाभे खलु अरुणप्पह अरुणकन्त-सिट्टे य। अरुणझए य उट्टे भू (प्र०चय-वडिस गवे कीले ॥६॥ (चाली सहि असीई सट्ठी सट्ठी य स४ि दससहस्सा। असिई चत्ता चत्ता वए वहयाण सहसाणं ॥७॥ बारस अट्ठारस चउवीसं तिविहं अट्ठारसाइवि. न्नेयं धनेण तिचोवीसं वारस वारस य कोडीओ॥८॥ उडण-दन्तवण-फले अभिङ्गणुषहणे सिणाणे य । वत्थ-विलेवण-पुप्फे आभरणं धूव-पेज्जाइ ॥९॥ भक्खोयण-सूय-घए सागे माहुरजेमणऽण्ण-पाणे या तम्बोले इगवीसं आणन्दाईण अभिग्गहा॥१०॥ उड्ढं सोहम्म परे लोलए अहे उत्तरे हिमवन्ते। पजसए तह तिदिसि ओहिण्णाण त दसगस्स ॥११॥ दसण-बय-सामाइय-पोसह-पडिमा-अवम्भ-सञ्चित्ते। आरम्भ-पेस-उहिट्ठवजए समणभूए य॥१२॥ इक्कारस पडिमाओ वीसं परियाओ अणसणं मासे। सोहम्मे चउपलिया महाविदेहम्मि सिज्झिहिद ॥१३॥)५८॥ उवासगदसाओ समत्ताओ। उवासगदसाणं सत्तमस्स अङ्गस्स एगो सुयखन्धो दस अज्झयणा एकसरगा दससु चेव दिवसेसु उहिस्सन्ति तओ सुयखन्धो समुहिस्सइ अणु.५०१ उपासकदशांगं, असणं-०१० मुनि दीपरत्नसागर Page #19 -------------------------------------------------------------------------- ________________ पणविजइ, दोसुदिवसेसुअतहेवा५९॥सालहीपियज्ायण 10 // इति सप्तमाङ्ग श्रीसिद्धाद्वितलहट्टिकागतशिलोत्कीर्णसकलागमोपेतश्रीवर्धमानजैनागममंदिरे२४६टपैशाखशुक्लकादश्यां संशोधका: श्रीतपागच्छेशागमोद्धारकाचार्यश्री आनन्दसागरसूरिवर्याःतत्पधेरमालवदेशोद्धारकाचार्यश्रीचंद्रसागरसूरिपट्टधर सागरगणेशाचार्य श्रीदेवेन्द्रसागरसूरिक्र्योपदेशात /