________________
गविहिपरिमाणं करेइ नमत्य कलमसालिओदणेणं, अवसेसं ओयणविहिं पचक्खामि०, तयाणन्तरं च ण सूवविहिपरिमाणं करेइ नन्नत्य कलायसूपेण वा मुग्गसवेण वा माससूवेण वा, अवसेसं सूवविहिं पचक्यामि०, तयाणन्तरं पणं घयविहिपरिमाणं करेइ ननत्य सारइएणं गोघयमण्डेणं, अक्सेसं घयविहिं पचक्वामि०, नयाणन्तरं च णं सागविहिपरिमाणं करेइ नात्य वत्यू(म० वृप्यू)साएण वा वृषसाएण वा तुंबसाएण वा सुत्थियसाएण वा मण्डुछियसाएण वा, अवसेस सागविहिं पञ्चकग्वामि०, तयाणन्तरं च णं माहुरयविहिपरिमाणं करेह
माहुरएण, अवसेस माहुरयविहिं पचक्खामि०,तयाणन्तरं च ण जमणविहिपरिमाण करेइ नात्य सहबदालियाह, अवसस जमणािह पचमवामि०. तया. न्तरं च णं पाणियविहिपरिमाणं करे नात्य एगेणं अन्तलिक्खोदएणं, अवसेसं पाणियविहिं पचक्खामि०, तयाणन्तरं च णं मुहवास विहिपरिमाणं करेइ नमत्थ पञ्चसोगन्धिएणं तम्बोलेणं, अक्सेसं मुहवासविहिं पचक्वामि०, तयाणन्तरं च णं चउशिह अणट्ठादण्डं पञ्चक्खाइ तं०-अवज्माणायरियं पमायायरियं हिंसप्पयाणं पायकम्मोवएसं । ६। इह स्वल आणन्नाइ ! समणे भगवं महावीरे आणन्दं समणोवासगं एवं वयासी-एवं खलु आणन्दा ! समणोवासएणं अभिगयजीवाजीवणं जाव अणहकमणिलेणं सम्मत्तम्स पञ्ज आइयारा पेयाला जाणियहा न समायरिया तं०-सा कशा विगिच्छा परपासण्डपसंसा परपासण्डसंबवे, तयाणन्तरं च णं धूलगस्स पाणाडवायचेरमणस्स समणोवासएणं पञ्च अडयारा पेयाला जाणियचा न समायस्यिया तं०- बन्धे बहे छविच्छेए अइभारे भत्तपाणवोच्छेए, तयाणन्तरं च णं यूलगस्स मुसावायवेरमणस्स पत्र अइयारा जाणियचा न समायरियचा नं०-सहसाअभक्खाणे रहसाअभकखाणे सदारमन्तभेए मोसोवएसे कूडलेहकरणे (कमालियं गवालियं भूमालियं नासावहारे कूडसकिखजं संधिकरणे पा०), तयापन्तरं च णं धूलगस्स अदिपणादाणवेरमणस्स पञ्च अइयारा जाणियवान समायरिया त-तेणाहडे तक्करप्पओगे विस्वरज्जाइकमे कूडतुलकुडमाणे तप्पडिरूवगववहारे, तयाणन्तरं च णं सदारसन्नोसीए पञ्च अइयारा जाणियबा न समायरियका तं०-इत्तरियपरिम्गहियागमणे अपरिग्गहियागमणे अणङ्गकिड्डा परविवाहकरणे कामभोगतिवाभिलासे, तयाणन्तरं च णं इच्छापरिमाणस्स समणोवासएणं पा अइयारा जाणियचा न समायरिया तं०-खेत्तवत्युपमाणाइकमे हिरण्णसुवण्णपमाणाइकमे दुपयचउप्पयपमाणाइक्कमे धणधन्नपमाणाइकमे कुचियपमाणाइकमे, तयाणन्तरं च णं दिसिवयस्स पा अइयारा जाणियबा न समायरिया तं०-उड्ढदिसिपमाणाइक्कमे अहोदिसिपमाणाइकमे तिरियदिसिपमाणाइकमे खेत्तबुझ्दी सइअन्तरबा. तयाणन्तरं च णं उपभोगपरिभोगे दुविहे पं० तं०-भोयणओ य कम्मओ य, तत्थ णं भोयणओ समणोवासएणं पा अइयारा जाणियचा न समायरियवा तं०-सचित्ताहारे सचित्तपडिषद्धाहारे अप्पउलिओसहिभक्खणया दुप्पउलिओसभिकखणया तुच्छोसहिमक्खणया, कम्मओ णं समणोवासएणं पणरस कम्मादाणाई जाणियपाइं न समायरियाई तं०-इङ्गालकम्मे वणकम्मे साडीकम्मे भाडीकम्मे फोडीकम्मे दन्तवाणिजे लकखवाणिजे रसवाणिज्जे विसवाणिजे केसवाणिजे जन्तपीलणकम्मे निञ्छणकम्मे दवनिगदावणया सरदहतलागपरिसोसणया असईजणपोसणया, तयाणन्तरं च णं अणट्ठदण्डवेरमणस्स समणोवासएणं पत्र अइयारा जाणियचा न समायरियवा त-कन्दप्पे कुकुहए मोहरिए सञ्जुनाहिगरणे उवभोगपरिभोगाइरित्ते, तयाणन्तरं च णं सामाइयस्स समणोबासएणं पञ्च अइयारा जाणियचा न समायरिया तं०-मणदुप्पणिहाणे वयदुप्पणिहाणे कायदुप्पणिहाणे सामाइयस्स सइअकरणया सामाइयस्स अणवट्ठियस्स करणया, तयाणन्तरं च णं देसावगासियस्स समणोवासएर्ण पञ्च अइयारा जाणियचा न समायरिया तं०-आणवणप्पओगे पेसवणप्पओगे सहाणुवाए रूवाणुवाए बहियापोग्गलपुक्खेवे, तयाणन्तरं चणं पोसहोववासस्स समणोवासएणं पत्र अइयारा जाणियथा न समायरिया ते० अप्पडिलेहियदुष्पडिलेहियसिज्जासंधारे
र अप्पाडलीहयदुष्पडिलायउचारपासवणभूमी अप्पमजियदुप्पमजियउच्चारपासवणभूमी पासहाववासस्स सम्म अणणपालणया, तयाणन्तर च ण अहा(अतिहि )संविभागस्स समणोवासएणं पञ्च अइयारा जाणियबा न समायरिया तं०- सचित्तनिवेवणया सचित्तपिहणया कालाइकमे परववदेसे मच्छरिया, तयाणन्तरं च ण अपच्छिममारणन्तियसलेहणायूसणाराणाए पञ्च अइयारा जाणियबा न समायरिया तं०-इहलोगासंसप्पओगे परलोगासंसप्पओगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे।७। तए णं से आणन्दे गाहावई समणस्स भगवओ महावीरस्स अन्तिए पंचाणुबइयं सत्तसिक्खावइयं दुवालसविहं सावयधम्म पडिवजित्ता समणं भंगवं महावीरें वन्दइ नमसइ ता एवं क्यासी-नो खलु मे भन्ते! कप्पइ अजप्पभिइ अन्नउत्थिए या अन्नउत्थियदेवयाणि वा अनउत्थियपरिम्गहियाणि अरिहंतचेइयाई वा वन्दित्तए वा नमंसित्तए वा पुष्विं अणालत्तेणं आलवित्तए वा संलवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पदाउं वा नन्नत्य रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयामिओगेणं गुरुनिग्गहेणं वित्तिकन्तारेणं, कप्पह मे समणे निमगन्थे फासुएणं एसणिजेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकम्बलपायपुणेणं पीढकलगसिज्जासंथारएणं ओस - हमेसजेण य पडिलामेमाणस्स विहरित्तएत्तिकट्ठ इमं एयारुवं अभिमगहं अभिगिण्हह त्ता पसिणाई पुच्छइ त्ता अट्ठाई आदियइ त्ता समणं भगवं महावीरं तिक्खुत्तो चन्दइ (१२२) ४८८ उपासकदशांगं, आस -T.
मुनि दीपरत्सागर