Book Title: Aagam Manjusha 07 Angsuttam Mool 07 Uvasagdasa
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003907/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo nimmaladaMsaNassa pUjya AnaMda-kSamA-lalita-suzIla sudharmasAgara gurubhyo namaH On Line - AgamamaMjUSA [7] uvAsagAdasAo * saMkalana evaM prastutakartA * muni dIparatnasAgara (pot.com. M.Ed., Ph.DJ Page #2 -------------------------------------------------------------------------- ________________ || kiMcit prAstAvikam || ye Agama-maMjUSA kA saMpAdana Ajase 70 varSa pUrva arthAt vIra saMvata 2468, vikrama saMvata-1998, I.sa.1942 ke daurAna huA thA, jinakA saMpAdana pUjya AgamoddhAraka AcAryazrI AnaMdasAgarasarijI ma.sA.ne kiyA thA| Aja taka unhI ke prasthApita-mArga kI rozanI meM saba apanI-apanI dizAe~ DhUMDhate Age bar3ha rahe haiN| hama 70 sAla ke bAda Aja I.sa.-2012,vikrama saMvata-2068,vIra saMvata-2538 meM vo hI Agama-maMjUSA ko kucha upayogI parivartanoM ke sAtha iMTaraneTa ke mAdhyama se sarvathA sarvaprathama " OnLine-AgamamaMjUSA " nAma se prastuta kara rahe haiN| * mUla Agama-maMjUSA ke saMpAdana kI kiMcit bhinnatA kA svIkAra * [1]Avazyaka sUtra-(Agama-40) meM kevala mUla sUtra nahIM hai, mUla sUtroM ke sAtha niyukti bhI sAmila kI gaI hai| [2]jItakalpa sUtra-(Agama-38) meM bhI kevala mUla sUtra nahIM hai, mUlasUtroM ke sAtha bhASya bhI sAmila kiyA hai| [3]jItakalpa sUtra-(Agama-38) kA vaikalpika sUtra jo "paMcakalpa" hai, unake bhASya ko yahA~ sAmila kiyA gayA tic [4] "oghaniyukti"-(Agama-41) ke vaikalpika Agama "piMDaniyukti" ko yahA~ samAviSTa to kiyA hai, lekina unakA mudraNa-sthAna badala gayA hai| [5] "kalpa(bArasA)sUtra" ko bhI mUla AgamamaMjUSA meM sAmila kiyA gayA hai| -muni dIparatnasAgara muni dIparatasAgara : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-AgamamaMjUSA Date:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ teNaM kAleNaM0 campA nAma nayarI hotthA vaNNao. puNNabhadde ceie vnnnno|11 taNa kAlaNa. ajjasuhamma samAsArae jAva jambU pajjuvAsamANe evaM 5 2 vayAsI-jaha NaM bhante ! samaNeNa bhagavayA mahAvIreNaM jAva sampatteNaM chaTussa agassa nAyAdhammakahANaM ayamaDhe paNNatte sattamassa NaM bhante ! aGgassa uvAsagadasANaM samaNeNaM jAva sampatteNaM ke aTTe paM01.evaM khalu jambU ! samaNeNaM jAva sampatteNaM sattamassa aGgarasa uvAsagadasANaM dasa ajjhayaNA paM0 taM0- ANande 1 kAmadeve ya 2. gAhA. vaiculaNIpiyA 3 / surAdeve 4 cAusayae 5. gAhAvaikRNDakolie 6 // 1 // sadAlaputte 7 mahAsayae 8. nandiNIpiyA 9 sAlihIpiyA 10 / jai NaM bhante ! samaNeNaM jAva sampatteNaM sattamassa agassa uvAsagadasANaM dasa ajjhayaNA paM0 paDhamassa NaM bhante ! samaNeNaM jAva sampatteNaM ke aDhe pN0|2| evaM khala jambU ! teNaM kAleNaM0 vANiyagAme nAmaM nayara hosthA vaNNao. tassa Na vANiyagAmassa nayarassa pahiyA uttarapuracchime disImAe dUiyapalAsae nAmaM cehae, tatva NaM vANiyagAme nayare jiyasattU rAyA hotthA vaNNao. tattha NaM vANiyagAme ANande nAma gAhAvaI parivasai aDDhe jAva aparibhUe. tassa NaM ANandassa gAhAvaissa cattAri hiraNNakoDIo nihANapauttAo canAri hiraNNakoDIo buDhipaunAo canAri hiraNNakoDIo pavittharapauttAo cattAri vayA dasagosAhassieNaM vaeNaM hotthA, seNaM ANande gAhAvaI vahUrNa rAIsarajAvasatthavAhANaM bahasu kajesu ya kAraNesu ya mantesu ya kuDambesu ya gRjhesa ya rahassesu ya nicchaesa ya vavahAresu ya ApucchaNijje paDipucchaNije sayassavi ya NaM kur3ambassa meDhI pamANaM AhAre AlamvaNaM cakkhU meDhIbhUe jAva sabakajavaTThAvae 186"upAsakadazAMgaM, asarA -1 muni dIparatnasAgara Page #4 -------------------------------------------------------------------------- ________________ yAvi hotyA, tassa NaM ANandassa gAhAvaissa sivAnandA nAyaM bhAriyA hotthA, ahINa jAva surUvA, ANandassa gAhAvaissa ivA0 ANandeNaM gAhAvaiNA sadi aNurattA avirattA iTTA saha jAva paJcavihe mANussae kAmabhoe pacaNubhavamANI viharai, tassa NaM vANiyagAmassa bahiyA uttarapuracchime disImAe e(ma0ta)ttha NaM kolAe nAma sacivese hotyA riddhasthimiya jAva pAsAdIe0, tattha NaM kolAe sacivese ANandassa gAhAvaissa bahue mittanAiniyagasayaNasambandhiparijaNe parivasai aDDhe jAva aparibhUe, teNaM kAleNaM0 samaNe bhagavaM mahAvIre jAva samosarie, parisA niggayA, kRNie rAyA jahA tahA jiyasattU niggacchada ttA jAva pajuvAsai, tae NaM se ANande gAhAvaI imIse kahAe labaDhe samANe0, evaM khalu samaNe jAba vihai, taM mahAphalaM jAva gacchAmi NaM jAva pajuvAsAmi evaM sampehei ttA hAe suddhappAvesAI jAva appamahagyAbharaNAlaviyasarIre sayAo gihAo paDinikkhamai ttA sakoraSTamabadAmeNaM chatteNaM dharijamANeNaM maNussavaragurAparikkhile pAyavihAracAreNaM vANiyagAmaM nayaraM majajhamajheNaM niggacchadattA jeNAmeva dUipalAse ceie jeNeva samaNa bhagavaM mahAvIra teNeva uvAgacchahattA tiktto AyAhiNaM payAhiNaM kareittA bandai namasai jAva pjuvaash| 3 / tae NaM samaNe bhagavaM mahAbIre ANandassa gAhAvaissa tIse ya mahaimahAliyAe jAva dhammakahA, parisA paDigayA, rAyA ya ge|4| tae NaM se ANande gAhAvaI samaNassa bhagavao mahAvIrassa antie dhammaM socA nisamma haTTatuTTha jAva evaM vayAsI-sahahAmi NaM bhante ! nigganthaM pAcayaNaM pattiyAmi NaM bhante ! nimganyaM pAvayaNaM roemi NaM bhante ! niggandhaM pAvayaNaM, evameyaM bhante ! tahameyaM bhante ! avitahameyaM mante! icchiyameyaM bhante! paDicchiyameyaM bhante! icchiyapaDicchiyameyaM bhante ! se jaheyaM tumme vayahattikaTu, jahA NaM devANuppiyANaM antie bahave rAIsaratalavaramADambiyakoDumbiyasedviseNAvaisatyavAhappabhiiyA muNDA bhavittA AgArAo aNagAriyaM pavaiyA no khalu ahaM tahA saMcAemi muNDe jAva paJcaittae, ahaM NaM devANuppiyANaM antie paJcANudhaiyaM sattasikkhAvaiyaM duvAlasavihaM gihidhamma paDivajissAmi, ahAsuhaM devANuppiyA! mA paDivandhaM karehi / 5 / tae NaM se ANande gAhAvaI samaNassa bhagavao mahAvIrassa antie tappaDhamayAe thUlagaM pANAivAya paJcakkhAi jAvajIcAe duvihaMtiviheNaM na karemi na kAravemi maNasA vayasA kAyasA, tayANantaraM ca NaM dhUlagaM musAvAyaM pacakkhAi jAvajjIvAe duvihaMtiviheNaM na karemi na kAravemi maNasA vayasA kAyasA, tayANantaraM ca NaM thUlagaM adiNNAdANaM paJcakkhAi jAvajIvAe duvihaMtiviheNaM na karemi na kAravemi maNasA vayasA kAyasA, tayANantaraM ca NaM sadArasantosIe parimANaM karei nannattha ekAe sivAnandAe bhAriyAe, avasesaM savaM mehuNavihiM paJcakkhAmi, tayANantaraM ca NaM icchAvihiparimANaM karemANe hirapaNasuvaNNavihiparimANaM kareha nAtya cauhi hiraNakoDIhiM nihANapauttAhiM cauhi vaDiDhapauttAhiM cauhi pavittharapauttAhiM, aksesaM saba hiraNNasuvaNNavihiM paJcakkhAmi0, tayANantaraM ca NaM uppayavihiparimANaM kare nannatya cauhiM vaehiM dasagosAhassieNaM vaeNaM, avasesaM savvaM cauppayavihiM pacakkhAmi0, tayANantaraM ca NaM khettavatthuvihiparimANaM karei nabasya paJcahiM halasaehiM niyattaNasaieNaM haleNaM, abasesaM savvaM khettavatthuvihiM paJcakkhAmi0, tayANantaraM ca NaM sagaDavihiparimANaM karei namattha paJcahiM sagaDasaehiM disAyattiehiM paJcahiM sagaDasaehiM saMvAhaNiehi, avasesaM sabcha sagaDavihiM paJcakkhAmi0, tayANantaraM ca NaM vAhaNavihiparimANaM karei nannatya cauhiM vAhaNehiM disAyattiehiM cauhi vAhaNehiM saMvAhaNiehiM, avasesaM sarva vAhaNavihiM paccakkhAmi0, tayANantaraM ca NaM upabhogaparibhogavihiM paJcakkhAemANe ullaNiyAvihiparimANaM karei nannattha egAe gandhakAsAIe, avasesaM savvaM uNiyAvihiM paJcakkhAmi0, tayANantaraM ca NaM dantavaNavihiparimANaM karei nanastha egeNaM AulaTThImahueNaM, aksesaM dantavaNavihiM paJcakakhAmi0, tayANantaraM ca NaM phalavihiparimANaM karei namastha egeNaM khIrAmalaeNaM, avasesaM phalavihiM paJcakkhAmi0, tayANantaraM ca NaM ambhANavihiparimANaM karei nagnatya sayapAgasahassapAgehiM telDehi, avasesaM abhaGgaNavihiM pacakkhAmi0, tayANantaraM caNaM ubaTTaNavihiparimANaM karei nacatha egeNaM surahiNA gandhahaeNaM, aksesaM ubaTTaNavihiM paJcakkhAmi0, tayANantaraM ca NaM majaNavihiparimANaM karei nanastha ahahiM uhiehiM udagassa ghaDaehiM. avasesaM majaNavihiM pacakkhAmi0, tayANantaraM ca NaM patthavihiparimANaM karei nannatya egeNaM khomajuyaleNaM, aksesaM vatthavihiM pacakkhAmi0, tayANantaraM ca NaM vilevaNavihiparimANaM kare namattha agarukumacandaNamAiehi, avasesaM vilevaNavihiM paJcakakhAmi0, tayANantaraM ca NaM puSphavihiparimANaM karei nanatya egeNaM sudapaumeNaM mAlaikusumadAmeNa vA, avasesaM puSkavihiM paccakakhAmi0, tayANantaraM ca NaM AbharaNavihiparimANaM karei nannatya maTThakaSNejaehiM nAmamuddAe ya, aksesaM AbharaNavihiM paJcakkhAmi0, tayANantaraM ca NaM ghUvaNavihiparimANaM karei nannatya agaruturukkadhUvamAiehiM, aksesaM dhUvaNavihiM paccakkhAmi0, tayANantaraM ca NaM bhoyaNavihiparimANaM karemANe pejavihiparimANaM karei nannatya egAe kaTTapejjAe, avasesa pejavihiM paJcakvAmi0, tayANantaraM ca NaM bhakkhavihiparimANaM karei nannattha egehiM ghayapuNNehiM khaNDakhajaehiM vA, avasesaM bhakkhavihiM pacakkhAmi0, tayANantaraM ca NaM oya487 upAsakadazAMga-awerer-1 / muni dIparanasAgara Page #5 -------------------------------------------------------------------------- ________________ gavihiparimANaM karei namatya kalamasAliodaNeNaM, avasesaM oyaNavihiM pacakkhAmi0, tayANantaraM ca Na sUvavihiparimANaM karei nannatya kalAyasUpeNa vA muggasaveNa vA mAsasUveNa vA, avasesaM sUvavihiM pacakyAmi0, tayANantaraM paNaM ghayavihiparimANaM karei nanatya sAraieNaM goghayamaNDeNaM, aksesaM ghayavihiM pacakvAmi0, nayANantaraM ca NaM sAgavihiparimANaM karei nAtya vatyU(ma0 vRpyU)sAeNa vA vRSasAeNa vA tuMbasAeNa vA sutthiyasAeNa vA maNDuchiyasAeNa vA, avasesa sAgavihiM paJcakagvAmi0, tayANantaraM ca NaM mAhurayavihiparimANaM kareha mAhuraeNa, avasesa mAhurayavihiM pacakkhAmi0,tayANantaraM ca Na jamaNavihiparimANa karei nAtya sahabadAliyAha, avasasa jamaNAiha pacamavAmi0. tayA. ntaraM ca NaM pANiyavihiparimANaM kare nAtya egeNaM antalikkhodaeNaM, avasesaM pANiyavihiM pacakkhAmi0, tayANantaraM ca NaM muhavAsa vihiparimANaM karei namattha paJcasogandhieNaM tamboleNaM, aksesaM muhavAsavihiM pacakvAmi0, tayANantaraM ca NaM cauziha aNaTThAdaNDaM paJcakkhAi taM0-avajmANAyariyaM pamAyAyariyaM hiMsappayANaM pAyakammovaesaM / 6 / iha svala ANannAi ! samaNe bhagavaM mahAvIre ANandaM samaNovAsagaM evaM vayAsI-evaM khalu ANandA ! samaNovAsaeNaM abhigayajIvAjIvaNaM jAva aNahakamaNileNaM sammattamsa paJja AiyArA peyAlA jANiyahA na samAyariyA taM0-sA kazA vigicchA parapAsaNDapasaMsA parapAsaNDasaMbave, tayANantaraM ca NaM dhUlagassa pANADavAyaceramaNassa samaNovAsaeNaM paJca aDayArA peyAlA jANiyacA na samAyasyiyA taM0- bandhe bahe chavicchee aibhAre bhattapANavocchee, tayANantaraM ca NaM yUlagassa musAvAyaveramaNassa patra aiyArA jANiyacA na samAyariyacA naM0-sahasAabhakkhANe rahasAabhakakhANe sadAramantabhee mosovaese kUDalehakaraNe (kamAliyaM gavAliyaM bhUmAliyaM nAsAvahAre kUDasakikhajaM saMdhikaraNe pA0), tayApantaraM ca NaM dhUlagassa adipaNAdANaveramaNassa paJca aiyArA jANiyavAna samAyariyA ta-teNAhaDe takkarappaoge visvarajjAikame kUDatulakuDamANe tappaDirUvagavavahAre, tayANantaraM ca NaM sadArasannosIe paJca aiyArA jANiyabA na samAyariyakA taM0-ittariyaparimgahiyAgamaNe apariggahiyAgamaNe aNaGgakiDDA paravivAhakaraNe kAmabhogativAbhilAse, tayANantaraM ca NaM icchAparimANassa samaNovAsaeNaM pA aiyArA jANiyacA na samAyariyA taM0-khettavatyupamANAikame hiraNNasuvaNNapamANAikame dupayacauppayapamANAikkame dhaNadhannapamANAikame kuciyapamANAikame, tayANantaraM ca NaM disivayassa pA aiyArA jANiyabA na samAyariyA taM0-uDDhadisipamANAikkame ahodisipamANAikame tiriyadisipamANAikame khettabujhdI saiantarabA. tayANantaraM ca NaM upabhogaparibhoge duvihe paM0 taM0-bhoyaNao ya kammao ya, tattha NaM bhoyaNao samaNovAsaeNaM pA aiyArA jANiyacA na samAyariyavA taM0-sacittAhAre sacittapaDiSaddhAhAre appauliosahibhakkhaNayA duppauliosabhikakhaNayA tucchosahimakkhaNayA, kammao NaM samaNovAsaeNaM paNarasa kammAdANAI jANiyapAiM na samAyariyAI taM0-iGgAlakamme vaNakamme sADIkamme bhADIkamme phoDIkamme dantavANije lakakhavANije rasavANijje visavANije kesavANije jantapIlaNakamme niJchaNakamme davanigadAvaNayA saradahatalAgaparisosaNayA asaIjaNaposaNayA, tayANantaraM ca NaM aNaTThadaNDaveramaNassa samaNovAsaeNaM patra aiyArA jANiyacA na samAyariyavA ta-kandappe kukuhae moharie saJjunAhigaraNe uvabhogaparibhogAiritte, tayANantaraM ca NaM sAmAiyassa samaNobAsaeNaM paJca aiyArA jANiyacA na samAyariyA taM0-maNaduppaNihANe vayaduppaNihANe kAyaduppaNihANe sAmAiyassa saiakaraNayA sAmAiyassa aNavaTThiyassa karaNayA, tayANantaraM ca NaM desAvagAsiyassa samaNovAsaerNa paJca aiyArA jANiyacA na samAyariyA taM0-ANavaNappaoge pesavaNappaoge sahANuvAe rUvANuvAe bahiyApoggalapukkheve, tayANantaraM caNaM posahovavAsassa samaNovAsaeNaM patra aiyArA jANiyathA na samAyariyA te0 appaDilehiyaduSpaDilehiyasijjAsaMdhAre ra appADalIhayaduSpaDilAyaucArapAsavaNabhUmI appamajiyaduppamajiyauccArapAsavaNabhUmI pAsahAvavAsassa samma aNaNapAlaNayA, tayANantara ca Na ahA(atihi )saMvibhAgassa samaNovAsaeNaM paJca aiyArA jANiyabA na samAyariyA taM0- sacittanivevaNayA sacittapihaNayA kAlAikame paravavadese macchariyA, tayANantaraM ca Na apacchimamAraNantiyasalehaNAyUsaNArANAe paJca aiyArA jANiyabA na samAyariyA taM0-ihalogAsaMsappaoge paralogAsaMsappaoge jIviyAsaMsappaoge maraNAsaMsappaoge kaambhogaasNsppoge|7| tae NaM se ANande gAhAvaI samaNassa bhagavao mahAvIrassa antie paMcANubaiyaM sattasikkhAvaiyaM duvAlasavihaM sAvayadhamma paDivajittA samaNaM bhaMgavaM mahAvIreM vandai namasai tA evaM kyAsI-no khalu me bhante! kappai ajappabhii annautthie yA annautthiyadevayANi vA anautthiyaparimgahiyANi arihaMtaceiyAI vA vandittae vA namaMsittae vA puSviM aNAlatteNaM Alavittae vA saMlavittae vA, tesiM asaNaM vA pANaM vA khAimaM vA sAimaM vA dAuM vA aNuppadAuM vA nannatya rAyAbhiogeNaM gaNAbhiogeNaM balAbhiogeNaM devayAmiogeNaM guruniggaheNaM vittikantAreNaM, kappaha me samaNe nimaganthe phAsueNaM esaNijeNaM asaNapANakhAimasAimeNaM vatthapaDiggahakambalapAyapuNeNaM pIDhakalagasijjAsaMthAraeNaM osa - hamesajeNa ya paDilAmemANassa viharittaettikaTTha imaM eyAruvaM abhimagahaM abhigiNhaha ttA pasiNAI pucchai ttA aTThAI Adiyai ttA samaNaM bhagavaM mahAvIraM tikkhutto candai (122) 488 upAsakadazAMgaM, Asa -T. muni dIparatsAgara Page #6 -------------------------------------------------------------------------- ________________ + nA samaNassa bhagavao mahAvIrassa anniyAo dUIpalAsAo cehayAo paDiNikkhamaDa nA jeNeva vANiyagAme nayare jeNeva sae gihe teNeva uvAgacchai tA sivAnandaM bhAriyaM evaM vayAsI evaM khalu devANupaye! mae samaNassa bhagavao mahAvIrassa antie dhamme nisante seviya dhamme me icchie paDicchie abhiruDae, taM gaccha NaM tumaM devANupiyA sama bhagavaM mahAvIraM vandAhi jAva pajjuvAsAhi samaNassa bhagavao mahAvIrassa antie paJcANuvaiyaM sattasikhAvaiyaM duvAlasavihaM gihidhammaM paDivajjAhi // 8| nae NaM sA sivAnandA bhAriyA ANandeNaM samaNovAsaevaM evaM vRttA samANA haTTA koDumbiyapurise sahAveDa ttA evaM vyAsI- khippAmeva lahukaraNa jAva pajjuvAsai. tae NaM samaNe bhagavaM mahAvIre sivAnandAe tIse ya mahai jAba dhammaM kaheDa (paH dhammakA), tae NaM sA sivAnandA samaNassa bhagavao mahAvIrassa antie dhammaM soccA nisamma haTTa jAva gihidhammaM paDivajjai ttA nameva dhammiyaM jANapavaraM dRrUhai ttA jAmeva disaM pAunbhUyA tAmeva disaM paDigayA / 9 / bhante tti bhagavaM goyame samaNaM bhagavaM mahAvIraM bandai namasai ttA evaM kyAsI pahUNaM bhante! ANande sama govAsa devAppiyANa antie muNDe jAva patrainae ? no tiNaDe samaTTe, goyamA ! ANande NaM samaNovAsae bahUI vAsAI samaNovAsagapariyAgaM pAuNihii tA jAva sohambhe kappe aruNe vimANe devattAe ukvajjihi tattha NaM asthegaiyANaM devANaM cattAri palio mAI ThiI paM0 tattha NaM ANandassavi samaNovAsagassa cattAri palio mAI ThiI paM0 nae NaM samaNe bhagavaM mahAvIre annayA kayAI bahiyA jAva vihr| 10 / tae NaM se ANande samaNovAsae jAe abhigayajIvAjIve jAva paDilA bhemANe viharaha. nae NaM sA sivAnandA bhAriyA samaNovAsiyA jAyA jAva paDilA bhemANI viharai / 11 / tae NaM tassa ANandassa samaNovAsagassa uccAvaehiM sIlavvayaguNaveramaNapaJcavANaposaha bavAsehiM appANaM bhAyemANasa codassa saMbaccharAI vaikantAI paNNarasamassa saMvacchararasa antarA vaTTamANassa annayA kayAI pRvarattAvarattakAlasamayaMsi dhammajAgariyaM jAgaramANassa imeyArUye ajjhatthie cintie pathie maNoga saGghappe samuppajitthA evaM khalu ahaM vANiyagAme nayare bahUNaM rAIsara jAva sayassaviya NaM kuDumbassa jAva AdhAre taM eeNaM vikkheveNaM ahaM no saMcAemi samaNassa bhagavao mahAvIrassa antiyaM dhammapaNNatti uvasampajjittANaM vittie, taM seyaM khalu mamaM kaDaM jAva jalante viDalaM asaNaM jahA pUraNo jAva jedraputtaM kuDumbe ThavettA taM mitta jAva jedvaputtaM ca ApucchittA koDAe sannivese nAyakulaMsi posahasAlaM paDilehittA samaNassa bhagavao mahAvIrassa antiyaM dhammapaNNatti uvasampajittANaM viharitae evaM sampeheDa tA ka0 ciulaM taheva jimiyabhutattarAgae taMmitta jAva viuleNaM puSphaH sakArei sammANei tA tasseva mitta jAva purao jeTTaputtaM sadAveDa ttA evaM vayAsI evaM khalu puttA! ahaM vANiyagAme bahUNaM rAIsara jahA cintiyaM jAva viharittae taM seyaM khalu mama idANiM tumaM sayassa kuTumbassa AlambaNa ThavettA jAva vihatie, tae NaM jepute ANandassa samaNocAsagassa tahatta eyama viNaNaM paDisuNei, tae NaM se ANande samaNovAsae tasseva mitta jAva purao jeTTaputtaM kuTumbe Thavei tA evaM vayAsI mA NaM devApiyA! tucbhe ajjappabhiI keI mama bahasu kajesu jAva pucchau vA paDipucchau vA mamaM aTTAe asaNaM vA0 ubakkhaDeu vA ubakare vA, tae NaM se ANande samaNovAsae jedraputtaM mittanAi ApRcchai ttA sayAo gihAo paDiNikkhamahattA vANiyagAmaM tayaraM majjhamajjheNaM niggacchada ttA jeNeva kochAe sannivese jeNeva nAyakule jeNeva posahasAlA teNeva uvAgaccha tA posahasAlaM pamajjai ttA uccArapAsavaNabhUmiM paDilei tA dambhasaMdhArayaM saMtharai ttA dambhasaMdhArayaM duruhai ttA posahasAlAe posahie dambhasaMcArovagae samaNassa bhagavao mahAvIrassa antiyaM dhammapaNNatti uvasampajjittANaM viharai / 12 / nae NaM se ANaMde samaNovAsae uvAsagapaDimAo uvasampajittANaM viharar3a, paDhamaM uvAsagapaDimaM ahAsutaM ahAkappaM ahAmaggaM ahAtacaM sammaM kAraNaM phAsei pAleha sohei tIrei kiTTei ArAhei tae NaM se AnaMde samaNobAsae doccaM udAsagapaDimaM evaM taccaM cautyaM paJcamaM chaI sattamaM aTTamaM navamaM dasamaM ekArasamaM jAva ArAheDa / 13 / nae NaM se ANaMde samaNovAsae imeNaM eyArUveNaM urAleNaM viuleNaM payatteNaM paggahieNaM tavokammeNaM suke jAva kise dhamaNisantae jAe, tae NaM tassa ANandassa samaNovAsagassa annayA kayAI puvarattA jAva dhammajAgariyaM jAgaramANassa ayaM ajjhatthie0 evaM khalu ahaM imeNaM jAva dhamaNisantae jAe taM anthi tA me uTTANe kamme bale vIrie purisakkAraparakame sadbAdhiisaMvege taMjAvatA meM asthi uTTANe saddhAdhiisaMvege jAva ya me dhammAyarie dhammovaesae samaNe bhagavaM mahAvIre jiNe suhatthI viharai tAvatA me seyaM kahUM jAva jalante apacchimamAraNantiyasalehaNAsaNAjhUsiyassa bhattapANapaDiyAikkhiyassa kAlaM aNavakaGgamANassa viharittae, evaM sampehei tA kallaM pAu jAva apacchimamAraNantiya jAva kAlaM aNavakalamANe vihara, tae NaM tassa ANandassa samaNovAsagassa annayA kayAI subheNaM ajjhavasANeNaM subheNaM (pra0 sohaNeNaM) pariNAmeNaM lesAhiM vimujjhamANIhiM tadAvaraNijANaM kammANaM khaovasameNaM ohinANe samuppanne, puratthimeNaM lavaNasamudde paJcajoyaNasayAI khettaM jANai pAsai evaM dakkhiNeNaM paJcatthimeNa ya uttareNaM jAva cuhimavantaM vAsadharapazyaM jANai pAsai uDDhaM jAva 489 upAsakadazAMgaM, akSaya-1 muni dIparatnasAgara keyara Page #7 -------------------------------------------------------------------------- ________________ sohammaM kappaM jANai pAsai ahe jAva imIse rayaNappabhAe puDhavIe lolayaccuyaM narayaM caurAsIivAsasahassadviiyaM jANai pAsaha / 14 / teNaM kAleNaM. samaNe bhagavaM mahAvIre samosarie, parisA nimAyA jAva paDigayA, teNaM kAleNaM0 samaNassa bhagavao mahAvIrassa jeTTe antevAsI indabhUI nAma aNagAre goyame goneNaM sattussehe samacAuraMsasaMThANasaMThie bajarisahanA. rAyasahayaNe kaNagapulaganighasapamhagore uggatave dittatave tattatave ghoratave mahAtave urAle ghoraguNe ghoratavassI ghoracambhaceravAsI ucchRr3hasarIre savinaviulateulese chaIchaTTeNaM aNikviteNaM tayokammeNaM saMjameNaM tavasA appANaM bhAvemANe viharaha, nae NaM se bhagavaM goyame chahakkhamaNapAraNagaMsi paDhamAe porisIe sajjhArya karei viiyAe porisIe jhANaM jhiyAi taiyAe porisIe aturiyaM acavalaM asambhante muhaputti paDileheittA bhAyaNavatthAI paDilehei ttA bhAyaNavatthAI pamajjaittA bhAyaNAI umgAhei ttA jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchaha nA samaNaM bhagavaM mahAvIraM baMdai namasaittA evaM kyAsI-icchAmi NaM bhaMte! tumbhehiM abhaNuNNAe chaTThakkhamaNapAraNagaMsi vANiyagAme nayare ucanIyamajjhimAI kulAI gharasama - dANassa bhikkhAyariyAe aDittae, ahAsuhaM devANuppiyA ! mA paDipandhaM kareha, tae NaM bhagavaM goyame samaNeNaM bhagavayA mahAvIreNa abhaYNNAe samANe samaNassa bhagavao mahAvIrassa antiyAo dUipalyAsAo ceiyAo paDiNikkhamaittA aturiyamacavalamasambhante jugantarapariloyaNAe diTThIe purao IriyaM sohemANe jeNeca vANiyagAme navare teNeva uvAgacchada nA vANiyagAme nayare uccanIyamajjhimAI kulAI gharasamudANassa bhikkhAyariyAe aDai. tae NaM se bhagavaM goyame vANiyagAme nayare jahA paNNattIe tahA jAva bhikkhAyariyAe aDamANe ahApajattaM bhattapANaM samma paDiggAhei ttA vANiyagAmAo paDiNiggacchai lA koDAyassa sacivesassa adUrasAmanteNaM vIIvayamANe bahujaNasaI nisAmei-bahujaNo anamanassa evamAikvaha0evaM khala devANappiyA! samaNassa bhagavao mahAvIrassaantavAsI ANanda nAma samaNAvAsae pAsahasAlAe apacchima jAva aNavakAmANa biharaha.tae bahujaNassa antie evaM ahUM socA nisamma ayameyArUve ajjhasthie-taM gacchAmi NaM ANandaM samaNovAsayaM pAsAmi evaM sampeheDattA jeNeva kolAe sacivese jeNeva ANande samaNovAsae jeNeva posahasAlA teNeva uvAgacchar3a, tae NaM se ANande samaNovAsae bhagavaM goyama ejjamANaM pAsaha tA haha jAva hiyae bhagavaM goyamaM bandaha namasaha tA evaM kyAsI. evaM khalu bhante ! ahaM imeNaM urAleNaM jAva dhamaNisantae jAe no saMcAemi devANappiyassa antiyaM pAumbhavittANaM tiktto mudANeNaM pAe abhivandittae tumbhe NaM bhante ! icchAkAreNaM aNabhioyeNaM io caiva eha jANaM devANuppiyANaM tikkhutto mudANeNaM pAesu vandAmi namasAmi, tae NaM se bhagavaM goyame jeNeva ANande samaNovAsae teNeva uvAgacchada / 15 // tae NaM se ANaMde samaNovAsae bhagavao goyamassa tiktto mudANeNaM pAesu bandai namasaittA evaM vayAsI-asthi NaM bhante ! gihiNo gihamajjhAvasantassa ohinANe samupajaha?, hantA asthi, jai gaM bhante ! gihiNo jAva samupajjai evaM khalu bhante! mamavi gihiNo gihamajjhAvasantassa ohinANe samuSpanne, puracchimeNaM lavaNasamuDhe paJcajoyaNasayAI jAva loluyanyaM narayaM jANAmi pAsAmi, tae NaM se bhagavaM goyame ANandaM samaNovAsayaM evaM vayAsI-asthi NaM ANandA! gihiNo jAva samuppajjai.no cevaNaM eamahAlae taM NaM tumaM ANandA! eyarasa ThANassa Aloehi jAva tabokamma paDivajAhi, nae NaM se ANande samaNovAsae bhagavaM goyamaM evaM vayAsI-asthi NaM bhante! jiNavayaNe santANaM tabANaM tahiyANaM sabbhUyANaM bhAvANaM AloDajaDa jAva paDijijA?.no tiNaTTe samajhe. jaDa NaM bhante! jiNavayaNe saMtANaM jAva bhAvANaM no Aloijaha jAca nacokammaM no paDivajijaha taM gaM bhante ! tumbhe ca / eyarasa ThANassa Aloeha jAva paDivajaha, tae NaM se bhagavaM goyame ANandeNaM samaNovAsaeNaM evaM vRtte samANe sahie kahie viigicchAsamAvane ANandassa antiyAo paDiNi khamai ttA jeNeva duipalAse ceie jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchaittA samaNassa bhagavao mahAvIrassa adUrasAmante gamaNAgamaNAe paDikkamaittA esaNamaNesaNaM Aloei ttA bhattapANaM paDidaMsei ttA samaNaM bhagavaM mahAvIraM vandai namasai ttA evaM vayAsI-evaM khalu bhante ! ahaM tumbhehiM abbhaNuNNAe taM ceva satvaM kahei jAva tae NaM ahaM sahie. ANandassa samaNovAsagassa antiyAo paDiNikkhamAmi ttA jeNeva ihaM teNeva habamAgae, taM NaM bhante ! kiM ANandeNaM samaNovAsaeNaM tassa ThANassa AloeyacaM jAva paDibajeyartha udAhu mae ?, goyamAi ! samaNe bhagavaM mahAvIre bhagavaM goyama evaM vayAsI-goyamA! tumaM ceva NaM tassa ThANassa Aloehi jAva paDivajAhi, ANandaM ca samaNovAsayaM eyamaDheM khAmehi, tae NaM se bhagavaM goyame samaNassa bhagavao mahAvIrassa tahatti eyama8 viNaeNaM paDimuNeittA tassa ThANassa Aloei jAva paDivajjai, ANandaM ca samaNovAsayaM eyamaDheM khAmei, tae NaM samaNe bhagavaM mahAvIre anayA kayAI bahiyA jaNavayavihAra viharaha / 16 / tae NaM se ANande samaNovAsae bahahiM sIlanaya jAca appANaM bhAvenA vIsaM vAsAI samaNovAsagapariyAgaM pAuNittA ekArasa ya uvAsagapaDimAo sammaM kAeNaM phAsittA mAsiyAe saMlehaNAe attANaM jhUsittA saDhi bhattAi aNasaNAe chedetA AloiyapaDikante samAhipatte kAlamAse kAlaM 590 upAsakadazAMgaM, asayA-1 muni dIparanasAgara Page #8 -------------------------------------------------------------------------- ________________ kicA mohamme kappe sohammavaDiMsagassa mahAvimANassa uttarapuratyimeNaM aruNe vimANe devattAe uvavanne, tattha NaM atthegaiyANaM devANaM cattAri paliocamAI ThiI paM0 tattha NaM ANandassavi devassa cattAri paliovamAI ThiI paM0, ANande NaM bhante! deve tAo devalogAo AukkhaeNaM0 aNantaraM cayaM cainA kahiM gaghihida kahiM upajihii?, goyamA ! mahAvidehe vAse sijjhihii. niklevo| 17 // ANandajjhayaNaM 1 // jai NaM bhante ! samaNeNaM bhagavayA mahAvIreNaM jAva sampatteNaM sanamassa agassa uvAsagadasANaM paDhamassa ajhayaNassa ayamaTTe paM0 dobassa NaM bhanne! ajjhayaNamsa ke aTTe paM01.evaM khala jamba ! teNaM kAleNaM campA nAma nayarI hotyA paNNabhare cehae jiyasana rAyA kAmadeve gAhAvaI bhadA bhAriyA cha hiraNNakoDIo nihANapauttAocha buDhipauttAo cha pavittharapauttAo chavayA dasagosAhassieNaM vaeNaM samosaraNaM jahA ANando tahA niggao naheba sAvayadhamma paDivajjai sA ceva vattAyA jAva jeTTaputtaM mittanAi ApUcchittA jeNeva posahasAlA teNeva uvAgacchaittA jahA ANando jAva samaNassa bhagavao mahAvIrassa antiyaM dhammapaNNani upasampajittANaM vihara / 18 / tae NaM tassa kAmadevassa samaNovAsagassa puSvarattAvarattakAlasamayaMsi ege deve mAyI micchAdiTThI antiyaM pAumbhUe. tae NaM se deve egaM mahaM pisAyarUvaM biubai tassa NaM devassa pisAyarUcassa ime eyAruve vaNNAvAse paM0, sIsaM se gokilajasaMThANasaMThiyaM( vigayakappayanibhaM. biyaDakopparanibhaM pA0) sAlibhaseisarisA se kesA kavilA teeNaM dippamaNA uTTiyAkabharaGasaMThANasaThiyaM (mahaDiuTTiyAkabhaGasarisovamaM pA0) niDAlaM mugusaLaM va tassa bhumagAo phuggaphuggAo (jaDilakuDilAo pAka)vigayacIbhacchadasaNAo sIsapaDiviNiggayAiM acchINi vigayacIbhacchadasaNAI kaNNA jaha suppakanaraM ceva vigayabIbhacchadasaNijjA umbhapaDasannibhA (umbhpddsNtthaannsNtthiyaa| laculIsaMThANa(mahAikubdha pA0)saMThiyA dovi nassa nAsApuDayA(kavolA pA0) ghoDayapuMcha va tassa maMsUI kavilakavilAI vigayacIbhacchadasaNAI (phamsAo uddalomAo dADhiyAo pA0) uTThA uddassa ceva lambA (se ghoDagassa jahA do'vi laMbamANA pA0) kAlasarisA se dantA jibhA jahA suppakattaraM ceca vigayacIbhacchadaMsaNijjA (hiMgalayadhAukaMdaraciva tamsa vayaNaM pA.) halakuhAlasaMThiyA se haNayA gajakaDiALa va tassa khaDDU phuTU kavilaM pharasaM mahalaM maiGgAkArovame se khandhe pravarakavADovame se bacche koTTiyAsaMThANasaMThiyA doci tassa cAhA nisApAhANasaMThANasaMThiyA doci namsa aggahalyA nisAloDhasaMThANasaMThiyAo hatyesu agulTIo sipipuDagasaMThiyA se nakvA (aDyAlagasaMThiyAo uhA namsa romavilo upasa lambAta dAvi tassa thaNayA pATTa ayakATThaApabaha pANakaladasarisA sa nAhI (bhamgakaDIvigayavakapaTTAasarisA dAvi tamsa kisagA pA0) sikagasaM ThANasaMThiyA se nene kiNNapuDasaMThANasaMThiyA dovi tassa basaNA jamalakoTThiyAsaMThANasaMThiyA dovi nassa UrU ajuNaguTuM va namsa jANUI kRDilakuDilAI vigayajIbhacchadasaNAI jahAo kakkaDIo lomehi upaciyAo aharIloDhasaMThANasaMThiyA dovi namsa pAyA aharIloDhasaMThANasaMThiyAo pAesa aGgulIo sippipaDasaMThiyA se nayA laDahama rahajANae vigayabha. ggabhuggabhumae (asimUsagamahisakAlae bhariyamehavaNNe laMboTTe niggayadaMte pA0) avadAliyavayaNavivaraniDAliyaggajIha saraDakayamAliyAe unduramAyApariNadamukacidhe naulakayakaNNapUre sappakayavegaNDe apphoDante (mUsagakaya bhulae vicchyakayaveyacche sappakayajaSNovaie abhinnamahanayaNanavavaravagyacinaniyaMsaNe pA) abhigajanne vimukadrahAse nANAvihapAvaNNehi lomehiM ubacie egaM mahaM nIlUppalagavalaguliyajayasikusumappagAsaM asi muradhAraM gahAya jeNeva posahasAlA jeNeva kAmadeve samaNovAsae neNeva uvAgacchada nA Amujhane ruTe kuvie caNDikie misimisIyamANe kAmadevaM samaNobAsayaM evaM va0-haMbho kAmadevA samaNovAsayA ! appatthiyapatthiyA durannapannasakvaNA hINapuNNacAusiyA sirihiridhiikitiparivajiyA dhammakAmayA puNNakAmayA samgakAmayA mokvakAmayA dhammakaliyA0 dhammapivAsiyA0 no khalu kappai nava devANupiyA ! jasIlAI bayAI veramaNAI pacavANAI posahocavAsAI cAlinae bA khobhittae vA khaNDittae vA bhattie vA ujjhittae vA paricaittae vA, taM jai NaM tumaM ajja sIlAI jAva posahovacAsAI na uDami na bhavesi to ne ahaM aja imeNaM nIlappala jAva asiNA vaNDAgpaNDi karemi, jahA NaM tumaM devANuppiyA! aTTaduhaTavasaTTe akAle ceva jIviyAo vavarovijasi. nae NaM se kAmadeve samaNocAsae teNaM deveNaM pisAyarUveNaM evaM butne samANe abhIe atatthe aNudigge anubhie acalie asambhante tusiNIe dhammajjhANovagae viharai / 15 / nae NaM se deve pisAyarUve kAmadevaM samaNovAsayaM abhIyaM jAca dhammajjhANocagayaM viharamANaM pAsai ttA docapi tabaMpi kAmadevaM evaM va-haMbho kAmadevA samaNovAsayA! appanthiyapanthiyA: jahaNaM numaM aja jAva vavarovi. jasi, tae NaM se kAmadeve samaNovAsae neNaM deveNaM docaMpi taccapi evaM vutte samANe abhIe jAva dhammajmANovagae viharaha, tae NaM se deve pisAyarUve kAmadeva samaNovAsayaM abhIyaM jAba viharamANaM pAsai ttA Asurutte. tipaliyaM bhiuDi niDAle sAhaTu kAmadevaM samaNocAsayaM nIluppala jAva asiNA khaNDAsaNTi karei, tae se kAmadeve samaNocAsae naM ujjalaM 491upAsakadazAMga, ansayA-2 muni dIparanasAgara Page #9 -------------------------------------------------------------------------- ________________ jAva durahiyAsa veyarNa samma sahA jAca ahiyaaseh|20|te NaM se deve pisAyarUve kAmadevaM samaNovAsayaM abhIyaM jAva ciharamANaM pAsaha tA jAhe no saMcAera kAmadevaM samaNocAsayaM niggandhAo pAvayaNAo cAlittae vA khobhittae vA vipariNAmittae vA tAhe sante tante paritante saNiyaM saNiyaM paJcosakara ttA posahasAlAo paDiNikakhamada nA divaM pisA. yarUvaM vippajahai ttA egaM mahaM divaM hatthirUvaM viuccai, sattaGgapaiDiyaM sammaMsaMThiyaM sujAyaM purao udaggaM piTuo varAha ayAkucchi alambakuJchi palambalambodarAdharakara anbhuggayamau. lamaDiyAvimaladhavaladantaM kaJcaNakosIpaviTThadantaM ANAmiyacAvalaliyasaMvar3iyaggasoNDaM kummapaDipuNNacalaNaM bIsainakakhaM AtINapamANajuttapucchaM manaM mehamiva gulagulentaM maNapavaNajaiNavegaM dilaM hathiruvaM viubai tA jeNeva posahasAlA jeNeva kAmadeve samaNovAsae teNeva uvAgacchai tA kAmadevaM samaNovAsayaM evaM 40-haMbho kAmadevA samaNovAsayA ! naheva bhaNai jAva na bhajesi to taM aja ahaM soNDAe giNhAmi tA posahasAlAo nINemi tA uTdaM vehAsaM ucihAmi ttA tikvehiM daMtamusalehi paDicchAmi ttA ahe dharaNitalaMsi tikkhutto pAesu lolemi jahA NaM tuma aduhavasajhe akAle ceva jIviyAo vavarovijasi, tae NaM se kAmadeve samaNovAsae teNaM deveNaM hasthirUpeNaM evaM yune samANe abhIe jAva viharai. nae NaM se deve hasthirUye kAmadevaM samaNovAsayaM abhIyaM jAva viharamANaM pAsai ttA docaMpi taccaMpi kAmadeva samaNovAsayaM evaM va0-haMbho kAmadevA! taheba jAva sovi viharada, tae NaM se deve hatthiruve kAmadevaM samaNovAsayaM abhIyaM jAva viharamANaM pAsai nA Asurutte. kAmadevaM samaNovAsayaM soNDAe geNhei ttA uhada behAsaM umihaha sA tikSehi daMtamasalehiM paDibachar3a nA ahaMdharaNitalaMsi tikkhutto pAesu lolecha, tae NaM se kAmadeve samaNobAsae taM ujalaM jAva ahiyAsecha / 21 / taeNaM se deve hasthirUve kAmadevaM samaNovAsayaM jAhe no saMcAei jAva saNiyaM saNiyaM pacIsakara lA posahasAlAo paDiNikkhamahattA divaM hatthirUvaM vippajahai ttA ega mahaM divaM sapparUvaM viuvA, ugmavisaM caNDavisaM ghoravisaM mahAkAyaM masImUsAkAlagaM nayaNavisarosapuNaM akSaNapujanigarapagAsaM rattacchaM lohiyaloyaNaM jamalajuyalacAlajIhaM dharaNIyalaveNibhUyaM ukkaDaphuDakaDila jaDilakakasaviyaDaphaDADovakaraNadaLU lohAgaradhammamANadhamadhamentaghosa aNAgaliyAMtavacaNDarosaM sapparuvaM viuvaittA jeNeva posahasAlA jeNeva kAmadeve samaNovAsae teNeva uvAgama samaNovAsayA ! jAba na malesi to ne ajeba ahaM sarasarassa kArya duruhAmi ttA pacchimeNaM bhAeNaM tikkhuno gIvaM vedeminA tikyAhiM visaparigayAhiM dADhAhiM uraMsi ceva nikuDemi jahA NaM tuma aduhavasaTTe akAle ceva jIviyAo vavarovijasi, tae NaM se kAmadeve samaNovAsae teNaM deveNaM sapparuveNaM evaM vRtte samANe abhIe jAva ciharaha, sovi docaMpi tathapi bhaNahakAmadevovijAva viharaha, tae NaM se deve sapparUbekAmadevaM samaNovAsayaM abhIyaM jAva pAsaittA Asurutte0 kAmadevassa samaNobAsayarasa sarasarassa bhAeNaM tikakhutto gIya peTeDa tA tikhAhi visaparigayAhiM dAdAhiM uraMsi ceva nikuTTeDa, nae NaM se kAmadeve samaNovAsae ne ujjala jAya ahiyAseha / 22 / nae NaM se deve sapparUce kAmadevaM samaNovAsayaM abhIyaM jAya pAsai tA jAhe no saMcAei kAmadevaM samaNovAsayaM nigganthAo pAvayaNAo cAlittae vA khobhittae vA vipariNAmittae vA tAhe sante0 saNiyaM saNiyaM pacAsakara tA posahasAlAo paDiNikakhamahattA divaM samparUvaM vippajahaDatA ega mahaM divaM devarUvaM bihahAravirAdhyavarka jAya ds| pAsAIyaM darisaNija abhiruvaM paDirUvaM divaM devarUvaM viubahattA kAmadevassa samaNobAsayassa posahasAlaM aNuppavisarattA antalikkhapaDibanne sakhibiNiyA pavaraparihie kAmadevaM samaNocAsayaM evaM pa0 haMbho kAmadevA ! samaNovAsayA dhane siNaM tuma devANupiyA! sapuSNe kayatthe kayalakkhaNe sulande NaM tava devANuppiyA ! mANussae jammajIviyaphale jassa NaM tava niggandhe pAvayaNe imeyAruvA paDivattI laddhA pattA abhisamannAgayA. evaM khalu devANuppiyA! sake deviMda devarAyA jAva sakasi sIhAsaNaMsi caurAsIIe sAmANiyasAhassINaM jAva agresiM pabahUrNa devANa ya devINa ya majjhagae evamAikkhai0-evaM khalu devANupiyA! jambuddIve dIve bhArahe vAse campAe nayarIe kAmadeve samaNovAsae posahasAlAe posahie cammacArI jAva dambhasaMthArovagae samaNassa bhagavao mahAvIrassa antiyaM dhammapaNNatti uvasampajittANaM viharaino khalu se sako keNaI deveNa vA jAva gandhaveNa vA niggandhAo pAvayaNAo cAlittae vA khobhittae vA vipariNAmittae vA, tae NaM ahaM sakassa devindassa devaraNNo eyamaDhe asarahamANe ihaM hAmAgaetaM aho NaM devANuppiyA! iDDhI ladghA0 taM divA Na devANuppiyA ! iDDhI jAva abhisamannAgayA, taM khAmemi NaM devANuppiyA ! khamaMtu majjha devANuppiyA! khantumarahanti NaM devANuppiyA! nAI bhujo karaNayAettikaTTha pAyavaDie pajaliuDe eyamaTTha bhujo bhujo khAmei ttA jAmeva disaM pAumbhUe tAmeva disaM paDigae, tae NaM se kAmadeve samaNovAsae niruvasammamitikaTu paDimaM pArei, teNaM kAleNaM0 samaNe bhagavaM mahAvIre jAva vihri|23| taeNaM se kAmadeve samaNovAsae imIse kahAe laghaTTe samANe evaM khalu samaNe bhagavaM mahAvIre jAva viharata seyaM khalu mama samaNaM bhagavaM mahAvIraM candittA namaMsittA tao paDiNiyattassa posahaM pArittaettikaTu evaM sampeheittA suddhappAvesAI vatthAI jAva appamahagya jAva maNussavagurAparikkhitte (123) 492 upAsakadazAMgaM, 4taru-2 muni dIparanasAgara Page #10 -------------------------------------------------------------------------- ________________ sayAo gihAo paDiNisvamahattA camma nagari majhamajheNaM niggacchaittA jeNeva puSNamahe cehae jahA sako jAca pamjuvAsai, tae NaM samaNe bhagavaM mahAvIre kAmadevassa samaNo. vAsayasa tIse ya jAva dhammakahA samattA / 24 / kAmadevAi ! samaNe bhagavaM mahAvIre kAmadevaM samaNovAsayaM evaM va0-se nUrNa kAmadevA! tumhaM putraratnAvarattakAlasamayaMsi ege deve antie pAubhUe, tae NaM se deve egaM mahaM divaM pisAyarUvaM viubai ttA Asurutte. ega mahaM nIluppala jAva asiM gahASa tuma evaM vayAsI-haMbho kAmadevA ! jAva jIviyAo vavarovijasi, taM tumaM teNaM deveNaM evaM vutte samANe abhIe jAva viharasi, evaM vaNNagarahiyA tiSiNavi uvasamgA taheva paDiucAreyatrA jAva devo paDigao, se nUrNa kAmadevA ! aDhe samajhe ?. hantA asthi, ajjoi samaNe bhagavaM mahAvIre pahaye samaNe nimgandhe ya niggandhIo ya AmantettA evaM va0-jai tAva ajo ! samaNovAsagA gihiNo gihamajjhAvasantA dinamANussati. rikkhajoNie uvasagge sammaM sahanti jAva ahiyAsenti sakkA puNAI ajo ! samaNehiM niggandhehi duvAlasajhaM gaNipiDagaM ahijjhamANehi dinamANussatirikkhajoNie0 samma sahi. nae jAva ahiyAsittae, tao te bahave samaNA niggandhA ya niggandhIo ya samaNassa bhagavao mahAvIrassa tahatti eyamaTuM viNaeNaM paDisuNanti, tae NaM se kAmadeve samaNovAsae hada jAva samaNaM bhagavaM mahAvIraM pasiNAI pucchaDa aTThamAdiyA samaNaM bhagavaM mahAvIraM tikkhutto vandai namasai tA jAmeva disaM pAumbhUe tAmeva disa paDigae, tae NaM samaNe bhagavaM mahAvIre annayA kayAI campAo paDiNikkhamaittA bahiyA jaNavayavihAraM viharai / 25 / tae NaM se kAmadeve samaNovAsae paDhama uvAsagapaDimaM ubasampajittANaM viharai, nae NaM se kAmadeve samaNovAsae bahUhiM jAva bhAvettA vIsaM vAsAI samaNovAsagapariyAgaM pAuNittA ekArasa uvAsagapaDimAo sammaM kAraNaM phAsettA mAsiyAe saMlehaNAe appANaM jhUsittA sarddhi bhattAI aNasaNAe chedettA AloiyapaDikante samAhipatte kAlamAse kAlaM kicA sohamme kappe sohammavaDiMsayassa mahAvimANassa uttarapurasthimeNaM aruNAbhe vimANe devattAe uvavanne, tattha NaM atthegaiyANaM devANaM cattAri paliovamAI ThiI paM0, kAmadevassavi devassa cattAri paliovamAI ThiI paM0 se NaM bhante! kAmadeve tAo devalogAo AukkhaeNaM bhavakkhaeNaM ThiikkhaeNaM aNantaraM cayaM caittA kahiM gamihii kahiM uvavajihii?, goyamA ! mahAvidehe vAse sijjhihii0, nikkhebo| 26 // kAmadevajjhayaNaM 2 // ukkhevo taiyassa ajAyaNassa, evaM khalu jambU ! teNaM kAleNaM0 vANArasI nAmaM nayarI, kohae (mahAkAmavaNe pA0) ceie jiyasattU rAyA, tattha NaM vANArasIe nayarIe cuNIpiyA nAma gAhAvaI parivasai aiDhe jAva aparibhUe sAmA bhAriyA aTTha hiraNNakoDIo nihANapauttAo aTTha buDhipauttAo aTTha pavittharaphauttAo aTTha vayA dasagosAhassieNaM vaeNaM, jahA ANando rAIsara jAva sabakajavaTTAvae yAvi hosthA, sAmI samosaDhe parisA niggayA, culaNIpiyAvi jahA ANando tahA niggao, taheva gihidhamma paDivajjai goyamapucchA naheba sesaM jahA kAmadevassa jAba posahasAlAe posahie bambhacArI samaNassa bhagavao mahAvIrassa antiyaM dhammapaNNati uvasampajittANaM viharai / 27 / tae NaM tassa cuDaNIpiyarasa samaNocAsayasa putraratnAvaratnakArasamayaMsi ege deve antiyaM pAumbhUe, tae NaM se deve ega nIlappala jAva asiM gahAya cADaNIpiyaM samaNovAsayaM evaM ba0-haMbho cAhaNIpiyA samaNovAsayA ! jahA kAmadevo jAva na bhajesi to te ahaM aja jeTTha puttaM sAo gihAo nINemi ttA taba aggao pAemittA tao maMsasollae karemittA AdANabhariyasi kaDAhayaMsi addahemi ttA tava gAyaM maMseNa ya soNieNa ya AijAmi jahA NaM tuma aduhavasaTTe akAle ceva jIviyAo vavarokjisi. tae NaM se culuNIpiyA samaNovAsae teNaM deveNaM evaM butte samANe abhIe jAya viharai. nae NaM se devecuTuNIpiyaM samaNovAsayaM abhIyaM jAva pAsaittA docaMpi tacaMpi cuDaNIpiyaM samaNovAsayaM evaM va0-haMbho culuNIpiyA ! samaNovAsayA taM ceva bhaNai so jAva II viharaha. tae Na sadava vRtaNApiyaM samaNAcAsayaM abhIya jAva pAsittA Asurute culaNIpiyarasa samaNovAsayassa je pattaM gihAo nItA amgao pAehattA tao maMsasohae dANabhariyasi kaTAhayasi abaheDa tA caluNIpiyarasa samaNopAsayasa gAya maMseNa ya soNieNa ya AiDa. tae NaM se cAhaNIpiyA samaNocAsae naM ujalaM jAva ahiyAsei. tae NaM se deve cADaNIpiyaM samaNovAsayaM abhIyaM jAva pAsai tA dobapi tacaMpi cuiNIpiyaM samaNovAsayaM evaM va haMbho cutaNIpiyA samaNovAsayA ! apasthiyapatthayA jAva na bhajesi to te ahaM aja majjhima punaM sAo gihAo nANemi tA tA amgao ghAemi jahA jeTuM punaM taheva bhaNai taheva karei evaM tacaMpi kaNIyasaM jAva ahiyAsei, nae NaM se deve cuDiNIpiyaM samaNovAsayaM abhIyaM jAva pAsai nA cautthaMpi cutaNIpiyaM samaNovAsayaM evaM va0-hamo cAhaNIpiyA samaNovAsayA! apasthiyapatthayA jai NaM tumaM jAva na bhanesi tao | ahaM anja jA imA tava mAyA bhadA sasthavAhI devayagurujaNaNI dukaradukarakAriyA taM te sAo gihAo nINemi ttA nava amgao pAeminA nao maMsasoie karemi nA adahaNabha| riyasi kaDAyaMsi adahemi tA taba gAya maMseNa ya soNieNa ya AimAmi jahA NaM tuma aduhavasahe akAle ceva jIviyAo vavarocijasi, tae NaM se cuDaNIpiyA samaNovAsae 493 upAsakadazAMgaM, anyAya-3 muni dIparatsAgara Page #11 -------------------------------------------------------------------------- ________________ teNaM deveNaM evaM vRtte samANe abhIe jAya viharai, tae NaM se deve culaNIpiyaM samaNovAsayaM abhIyaM jAva viharamANaM pAsai nA cAlaNIpiyaM samaNovAsayaM docaMpi tathaMpi evaM va0 haMbho cAraNIpiyA samaNovAsayA ! taheva jAva vavarocijasi, tae NaM tassa cullaNIpiyassa samaNocAsayassa teNaM devaNaM docaMpi tacaMpi evaM vuttassa samANassa imeyArUve ajjhathie. aho NaM ime purise aNAyarie aNAyariyabuddhI aNAyariyAI pAvAI kammAI samAyarai jeNaM mama jedvaM puttaM sAo gihAo nINei tA mama aggao ghAei ttA jahA kayaM tahA cintei jAva gAyaM Aii jeNaM mama majjhimaM puttaM sAo gihAo jAva soNieNa ya Aii jeNaM mama kaNIyasaM puttaM sAo gihAo taheva jAva AibAi, jAviya NaM imA mama mAyA mahA satyavAhI devayagurujaNaNI dukaradakarakAriyA taMpiya NaM icchai sAo gihAo nINettA mama aggao ghAettae taM seyaM khala mama evaM parisaM gihittaettikada uddhAie se'viya AgAse uppaie teNaM ca khambhe AsAie mahayA mahayA saheNaM kolAhale kae. tae NaM sA mahAsatyavAhI taM kolAhalasadaM socA nisamma jeNeva cUr3aNIpiyA samaNobAsae teNeva uvAgacchai ttA cuTaNApiya samaNAvAsaya ebava0-kiSNa puttA!tuma mahayA mahayA sahaNa kAlAhala kae..taeNa sAraNIpiyA samaNAvAsae ammaya bhaha satyavAhi evaM va0-eva khala ammA! na jANAmi kevi parise Asurutte ega mahaM nIlappala. asiM gahAya mamaM evaM bahabho cAhaNIpiyA / NaM ahaM neNaM pariseNaM evaM vRtte samANe abhIe jAba viharAmi, tae NaM se purise mama abhIyaM jAca viharamANaM pAsa ittA mama docaMpi tacaMpi evaM va-haMbho cuANIpiyA samaNovAsayA ! taheba jAva gAyaM AyaJcai. tae NaM ahaM taM ujalaM jAva ahiyAsemi, evaM naheva uccAreyavvaM saI jAva kaNIyasaM jAva AyAi ahaM taM ujjalaM jAva ahiyAsemi, nae NaM se purise mama abhIyaM jAva pAsai nA mama cautthaMpi evaM va-haMbho culaNIpiyA samaNovAsayA ! apasthiyapatthayA jAva na bhajAsi to te ajja jA imA mAyA guru jAva vavarovijasi, tae NaM ahaM teNaM puriseNaM evaM bune samANe abhIe jAba viharAmi, tae NaM se purise doccapi tacaMpi mama evaM va-haMbho cuDaNIpiyA samaNovAsayA ! ajja jAva vavarovijjasi. nae NaM teNaM puriseNaM docaMpi tacaMpi mama evaM vRttassa samANassa imeyArUye ajjhasthie-ahoNaM ime pUrise aNArie jAva samAyarai jeNaM mamaM jeTTha puttaM sAo gihAo taheva jAva kaNIyasaM jAva AyAi tunbheSi ya NaM icchaDa sAo gihAo nINettA mama aggao ghAittae taM seyaM khala mama evaM purisaM giNihattaettikaTTu udghAie, seviya AgAse uppaie, maeviya khambhe AsAie mahayA mahayA : saheNaM kolAhale kae, tae NaM sA bhahA satthavAhI cADaNIpiyaM samaNobAsayaM evaM va0-no khalu keI purise tava jAva kaNIyasaM puttaM sAo gihAo nINeinA naya aggao pAei esa NaM | keI purise nava upasaragaM karei esa NaM tume vidarisaNe diDhe ta NaM tuma iyANiM bhaggavae bhagganiyame bhaggaposahe viharasi taM NaM tuma pattA ! eyassa ThANamsa Aloehi jAca paDivajAhi, nae NaM se cADaNI piyA samaNovAsae ammagAe bhahAe satyavAhIe tahatti evamaTuM viNaeNaM paDisuNei ttA tassa ThANassa Aloei jAva pddivji|28| tae NaM se cuDaNIpiyA samaNovAsae paDhama uvAsagapaDima uvasampajittANaM viharaDa, paDhama uvAsagapaDima ahAsutta jahA ANandA jAva ekkArasavitae Na se cUr3aNIpiyA samaNAvAsaenaNa urAlaNa jahA kAmadevo jAca sohamme kappe sohammavarDisagassa mahAvimANassa uttarapuracchimeNaM aruNappabhe vimANe devattAe uvavane cattAri paliovamAI liI paM0 mahAvidehe vAse sijjhihii0, nikkhevo / 29 // cAhaNIpiyajmayaNaM 3 // ukkhevao cautthassa ajjhayaNassa. evaM khala jaMbU ! teNaM kAleNa vANArasI nAma nayarI koTThae (kAmamahAvaNa pA) ceDae jiyasanU rAyA surAdeve gAhAvaI aDDhe hiraNNakoDIo jAva cha vayA dasagosAhassieNaM vaeNaM ghanA bhAriyA sAmI samosaDhe jahA ANando taheva paDivajA gihidhamma. jahA kAmadevo jAva samaNassa bhagavao mahAvIrassa antiyaM dhammapaNNatti upasampajinANaM viharai / 30 / nae NaM tassa surAdevassa samaNovAsayamsa putraratnAvarattakAlasamayaMsi ege deve antiyaM pAumbhavisthA se deve ega mahaM nIluppala jAca asiM gahAya surAdevaM samaNovAsaya evaM va-haMbho surAdevA samaNovAsayA ! apasthiyapatthayA0 jaiNaM tuma sIlAI jAya na bhajasi no te jehUM puttaM sAo gihAo nINemi nA taba aggao ghAemi nA paJca maMsasolae karemi tA AdANabhariyasi kaDAyaMsi ahahemi ttA taba gAyaM maMseNa ya soNieNa ya AyazAmi jahA Na tuma akAle, ceva jIviyAo pavarovijasi evaM majijhamayaM kaNIyasaM ekeke patra solayA, taheva karei jahA cuADaNIpiyassa navaraM ekeke pakSa solayA, nae NaM se deve surAdevaM samaNovAsayaM cautthaMpi evaM va0 hebho surAdevA samaNovAsayA ! apatthiyapatthayA jAva na paricayasi to te aja sarIraMsi jamagasamagameva soyasa rogAyale pakkhivAmi naM0-sAse kAse jAva koDhe' jahA NaM tumaM aduhaTTa jAva vavarovijasi, tae NaM se surAdeve samaNovAsae jAva vihara evaM devo dobaMpi tapi bhaNai jAva vavarovijasi, nae NaM tassa murAdevassa samaNovAsayassa teNaM deveNaM doccapi taccapi evaM vuttassa samANassa imeyArUve ajjhathie. aho NaM ime purise aNArie jAva samAyarA jeNaM mamaM jeTTaM puttaM jAva kaNIyasaM jAva AyazA jeviya 494 upAsakadazAMga - aMbA muni dIparatnasAgara Page #12 -------------------------------------------------------------------------- ________________ ime solasa rogAyaGkA tevi ya icchai mama sarIragaMsi paksivittae taM seyaM khalu mamaM evaM purisaM givhittaettikaTTu udghAie sevi ya AgAse uppaie teNa ya khambhe AsAie mahayA mahayA sadeNaM kolAhale kae. tae NaM sA dhannA mAriyA kolAhala socA nisamma jeNeva surAdeve samaNovAsae teNeva uvAgacchai nA evaM va0 kiSNaM devANupiyA tumbhehiM mahayA mahayA saheNaM kolAhale kae ?. tae NaM se surAdeve samaNovAsae dhanaM mAriyaM evaM vaH evaM khalu devANuppie kevi purise taheba kahei jahAM caNIpiyA dhannAvi paDibhaNar3a jAva kaNIyasaM no khalu devANupiyA tumbhaM kevi pRrise sarIraMsi jamagasamagaM solasa rogAya pakkhivaDa esa NaM kevi purise tubbhaM uvasaggaM karei sesaM jahA cuNIpiyassa bhaddA bhaNaDa evaM niravasesa jAva sohamme kappe aruNakante vimANe ubavane cattAri palio mAI ThiI mahAvidehe vAse sijjhihih| nikkhevo / 31 // surAdevajjhayaNaM 4 // ukkhevI paJcamassa evaM khalu jambU ! teNaM kAle AlaMbhiyA nAma nayarI saGghavaNe ujjANe jiyasattU rAyA cuisayae gAhAvaI aDDe jAva cha hiraNNakoDIo jAba ubvayA dasagosAhassieNaM vaeNaM bahulA bhAriyA sAmI samosa jahA ANando nahIM mihidhammaM paDivajaha se jahA kAmadevo jAva dhammapaNNatti uvasampajittANaM viharaDa / 32 / tae NaM tassa cuisayagassa samaNovAsayamsa pRvaranAvaratakAlasamayaMsi ege deve antiyaM jAva asiM gahAya evaM va0- haMbhI culasayagA samaNovAsayA ! jAva na bhaJjasi to te aja jeI puttaM sAo gihAo nINemi evaM jahA cUraNIpiyaM navaraM ekeke satta maMsasoiyA jAva kaNIyasaM AyaJcAmi tae NaM se cuisayae samaNovAsae jAva viharar3a, tae NaM se deve bRhasayagaM samaNovAsayaM cautthaMpi evaM va0 haMso cuisayagA samaNovAyA jAva na bhavasi to te aja jAo imAo cha hiraNNakoDIo nihANapauttAo cha buDhipattAo cha pavittharapauttAo tAo sAo gihAo nINemi ttA AlaMbhiyAe nae siGgAga jAvapa sadao samantA vippairAmi jahA NaM tumaM aTTaduhaTTavasaTTe akAle caiva jIviyAo bavarovijasi, tae NaM se cuisayae samaNovAsae teNaM deveNaM evaM vRtte samANe abhIe jIva viharaDa, nae NaM se deve culasayagaM samaNovAsayaM abhIyaM jAva pAsittA docaMpi tacaMpi taheva bhagai jAva vakrovijasi tae NaM tassa cuisayagassa samaNovAsayassa teNaM deveNaM docaMpi tacaMpi evaM vRttassa samANassa ayameyArUce ajjhatthie aho NaM ime purise aNArie jahA cUr3aNIpiyA tahA cintai jAva kaNIyasaM jAva Aisai jAovi ya NaM imAo mamaM cha hiraNNakoDIo nihANapauttAo cha buDhipattAo cha pabittharapaDattAo tAovi ya NaM icchai mama sAo gihAo nINettA AlaMbhiyAe nayarIe siGghADaga jAva vippar3arittae te seyaM khalu mamaM evaM purisaM givhittaettikaTTu udghAie jahA surAdevo taheva bhAriyA pucchai taheba kahei / 33 / sesaM jahA cur3aNIpiyassa jAva sohamme kappe aruNasiTTe vimANe ubavanne cattAri palio mAI liI se taheba jAva mahAvidehe vAse sijjhihiDa0 nikkhevo / 34 // culasayagajjhayaNaM 5 // chaTTassa umkhevao evaM khalu jambU! teNaM kAle kampApure nayare (pra0 puDhava silApaTTae ceie) sahassambatraNe ujjANe jiyasattU rAyA kuNDako lie gAhAvaI pUsA bhAriyA cha hiraNNakoDIo nihANapauttAo cha buDhipauttAo cha pavi0 chAyA dasagosAissieNaM vaeNaM sAmI samosaDhe jahA kAmadevo tahA sAvayadhammaM paDivajjai sacaiva vattazyA jAva paDilA bhemANI vihai / 35 / tae NaM se kuNDakolie samaNovAsae annayA kayAI pudhAvaraNhakAlasamayaMsi jeNeva asogavaNiyA jeNeva puDhavIsilApaTTae teNeva uvAgacchai ttA nAmamuddagaM ca uttarijagaM ca puDhavIsilApaTTae ThaveDa ttA samaNassa bhagavao mahAvIrassa antiyaM dhammapaNNatti uvasampajittANaM vihai, tae NaM tassa kuNDakoliyassa samaNovAsayassa ege deve antiyaM pAunbhavitthA, tae NaM se deve nAmamudaM ca uttarijjaM ca puDhavIsilApaTTa - yAo gehai ttA sakhihikhaNi antalikkhapaDivanne kuNDakoliyaM samaNovAsayaM evaM va0 haMbho kuNDakoliyA samaNovAsayA ! sundarI NaM devANuppiyA! gosAlassa maGkhaliputtassa dhammapaNNattI natthi uDDANei vA kammei vA balei vA vIrieDa vA purisakAraparakamei vA niyayA sababhAvA, maMgulI NaM samaNassa bhagavao mahAvIrassa dhammapaNNattI atthi uDANe vA jAva parakamei vA aNiyayA savabhAvA, tae NaM. se kuNDakolie samaNovAsae taM devaM evaM va0 jai NaM devA ! sundarI gosAlassa maGgaliputtassa dhammapaNNattI natthi udvANeDa vA jAva niyayA sabvabhAvA, maMgulI NaM samaNassa bhagavao mahAvIrassa dhammapaNNattI atthi uDDANeDa vA jAva aNiyayA savvabhAvA, tume NaM devANuppiyA! imA eyArUvA divyA deviDDhI divyA devajjuI divve devANubhAve kiNNA lade kiMNA patte kiMNA abhisamaNNAgae kiM udvANeNaM jAva purisakAraparakameNaM udAhu aNuTThANeNaM akammeNaM jAva apurisakAraparakameNaM ?, tae NaM se deve kuNDakoliyaM samaNovAsayaM evaM va0 evaM khalu devANuppiyA! mae imeyArUvA diSvA deviDDI0 aNuTTANeNaM jAva apurisakAraparakameNaM ladA pattA abhisamannAgayA, tae NaM se kuNDako lie samaNovAsae taM devaM evaM va0 jar3a NaM devA ! tume imA eyArUvA dizA deviDDI0 aNuTTANeNaM jAva apurisakAraparakkameNaM laddhA pattA abhisamannAgayA jesiM NaM jIvANaM natthi uTTAi vA jAva parakamei vA te kiM na devA ? aha NaM devA ! tume eyArUvA divA deviDDhI0 uDANeNaM jAva parakameNaM laddhA pattA abhisamannAgayA to jaM vadasi sundarI NaM gosAlassa maja495 upAsakadazAMgaM asaNaM-5 0 muni dIparatnasAgara Page #13 -------------------------------------------------------------------------- ________________ liputtassa dhammapaNNatnI nasthi uhANei vA jAva niyayA sababhAvA maMgulI NaM samaNassa bhagavao mahAvIrassa dhammapaNNanI asthi uhANeha vA jAva aNiyayA sAbhAvA taM ne micchA, tae NaM se deve kuNDakolieNaM evaM vRtte samANe sahie jAva kalusasamAvane no saMcAei kuNDakoliyassa samaNovAsayassa kiMci pAmokkhamAikvittae nAmamudayaM ca uttarijayaM ca puDhavIsillApaTTae Thaveda ttA jAmeva disaM pAucbhUe nAmeva disaM pddige| teNaM kAleNaM sAmI samosaDhe, tae NaM se kRNDakolie samaNobAsae imIse kahAe ladaDe haTTa jahA kAmadevo : nahA nimgacchai jAva pajjuvAsai, dhmmkhaa|36| kRNDakoliyAi ! samaNe bhagavaM mahAvIre kuNDakoliyaM samaNovAsayaM evaM va0-se nRNaM kRNDakoliyA ! kAThaM numbha putrA(ma0 paJcA)varahakAlasamayaMsi asogavaNiyAe ege deve antiyaM pAubhavinthA. nae NaM se deve nAmamudaM ca taheva jAva paDigae se nUNaM kuNDakoliyA! aTTe samajhe ?, hantA asthi, naM dhanne siNaM | tuma kuNDakoliyA ! jahA kAmadevo ajoi ! samaNe bhagavaM mahAvIre samaNe niggaMthe ya nimgaMdhIo ya Amanteti nA evaM va0-jai tAva ajo ! gihiNo gihimajhA(pra.jisa vasantA anna unthie aDehi ya heUhi ya pasiNehi ya kAraNehi ya vAgaraNehi ya nippaTTapasiNavAgaraNe karenti sakkA puNAi ajo ! samaNehiM nigganthehiM duvAlasaGgaM gaNiphiDagaM ahijamANehiM anaunthiyA advehi ya jAva nippaTThapasiNavAgaraNA karitnae. tae NaM samaNA nigganthA ya niggaMdhIo ya samaNassa bhagavao mahAvIrassa tahatti eyamaDheM viNaeNaM paDisuNanti, tae NaM se kuNDakolie samaNovAsae samaNaM bhagavaM mahAvIraM vandai namasai tA pasiNAI pucchaDa ttA aTTamAdiyai ttA jAmeva disaM pAumbhUe tAmeva disaM paDigae, sAmI bahiyA jaNavayavihAraM bihrh| 37AtaeNaM tassa kuNDakoliyarasa samaNAvAsayassa bahAhasIla jAvabhAvamANassacAisa savaccharAi jahA kAmadevo tahA jeTTapanaM ThavettA nahA posahasAlAe jAva dhammapaNNani uvasampajinANaM viharai.evaM ekkArasa uvAsagapaDimAo taheva jAva sohamme kappe aruNajhae vimANe : annaM kAhii. nikkhevo / 38 // kuNDakoliyajhayaNaM 6 // sattamassa ukvevo, polAsapure nAmaM nayare sahassambavaNe ujjANe jiyasattU rAyA, tattha NaM polAsapure nayare sahAlaputte nAma kumbhakAre AjIviovAsae parivasaha AjIviyasamayaMsi laghaTTe mahiyaDhe puchiyaTTe viNicchiyaTe abhigayaTTe aTThimiMjapemmANurAgarane ya ayamAuso ! AjIviyasamae adve ayaM paramaDhe sese aNaTeli AjIviyasamaeNaM appANaM bhAvemANe viharai, tassa NaM sahAlaputtassa AjIviovAsagassa ekA hiraNakoDI nihANapaunA ekA vRdipauttA ekA pavittharapauttA eke vae dasagosAhassieNaM vaeNaM, tassaNaM sahAlapunamsa AjIviocAsagassa aggimittA nAma bhAriyA hotyA, tassa NaM sahAlaputtassa AjIviovAsagassa polAsapurassa nagarassa pahiyA patrA kambhakArAvaNasayA hotyA. nattha NaM bahave parisA diNNamAbhattaveyaNA kalAkati bahave karae ya vArae ya pihahae ya ghaDae ya avaghaDae ya kalasae ya aliz2arae ya jmbuule| uTTiyAo ya karenti ane ya se pahaye purisA diNNamaimanaveyaNA kADAkaDi nehiM bahahiM karaehi ya jAva uniyAhi ya rAyamagaMsi vitti kappemANA viharanti / 39 / tae NaM se sahAsapane AjIviovAsae anayA kayAI patrA(pa0 pacAparaNhakAlasamayasi jeNeva asogaNiyA teNeva uvAgacchattA gosAlassa mavaliputtassa antiyaM dhammapaNNatti upara viharai, nae NaM namsa sadAlaputtamsa AjIviovAsagamsa ege deve antiyaM pAubhavinyA. nae NaM se deve antalikkhapaDibanne sakhibhiNiyAI jAva parihie sadAlaputaM AjIviovAsayaM evaM 10 ehidaNaM devANappiyA' karataM ihaM mahAmAhaNe uppanaNANadasaNadhare tIyapaTuppajANAgayajANae arahA jiNe kevalI savaNNU savadarisI telokarahiyamahiyapUiesadevamaNuyAsurassa logassa aNije bandaNije pRyaNije sakAraNije sammANaNije kADhANaM maGgalaM devayaM ceiyaM jAva pajjavAsaNije tabakammasampayAsaMpauttetaMNaM numaM bandejAhi jAva pajjavAsejAhi pADihArieNaM pITaphalAsijjAsaMdhAraeNaM uvanimantejAhi docaMpi tacaMpi evaM kyai nA jAmeva disaM pAubhUe tAmeva disa paDigae, nae NaM tassa sadAnTapUnamsa AjIviovAsagamsa teNaM deveNaM evaM bunamsa samANassa imeyArUye ajjhasthie0 samuppane-evaM khalu mamaM dhammAyarie dhammobaesae gosAle mahakhalipune se NaM mahAmAhaNe umpanaNANadasaNadhare jAva nacakammasampayAsampaune se NaM kAuM ihaM habamAgacchissai nae NaM taM ahaM vandissAmi jAva pajjacAsissAmi pATihArieNaM jAva uvanimantissAmi / 10 / nae NaM kAlaM jAba jalante samaNe bhagavaM mahAvIre jAva samosarie parisA niggayA jAva panjavAsaha, tae NaM se sahAlapune AjIviovAsae imIse kahAe labaTTe samANe evaM pala samaNe bhagavaM mahAvIre jAva biharahanaM gacchAmi NaM samarNa bhagavaM mahAvIraM vadAmi jAca pajjuvAsAmi evaM sampeheinA vhAe jAca pAyaNDine sudappAvesAI jAva appamahagyAbharaNAhiyasarIra maNamsavaggurAparigae sAo gihAo pariNikkhamahattA pollAsapuraM nayaraM majhamajheNaM nimgacchai ttA jeNeva sahassambavaNe ujANe jeNeva samaNe bhagavaM mahAvIre teNeva uvAgaNDaha nA tikmano AyAhiNaM payAhiNaM kare nA vandai namasai ttA jAva pajuvAsai. tae NaM samaNe bhagavaM mahAvIre sadAlaputtamsa AjIviocAsagamsa tIse ya mahai jAva dhammakahA samanA, sahArapunAiH samaNe bhagavaM mahAvIre sadAlaputtaM AjIviovAsayaM evaM va0-se nUrNa sadAlaputtA ! kaDaM tuma pudhAvaraNahakAlasamayaMsi jeNeva asogavaNiyA jAca viharasi nae NaM tumbhaM ege deve antiyaM (124) 496 upAsakadazAMgaM, akSA -9 muni dIparatsAgara Page #14 -------------------------------------------------------------------------- ________________ BI pAu bhavityA, tara gaM se deve antalikkhapaTivane evaM va0 haMbho sadAlaputtA! taM caiva sarva jAva pajjuvAsissAmi se nUNaM sadAlaputtA! adve samaTThe ?, haMtA asthi, no khalu sadAlaputtA ! teNaM deveNaM gosAlaM makhaliputtaM paNihAya evaM vRttaM, tae NaM tassa sadAlaputtassa AjIviovAsayassa samaNeNa bhagavayA mahAvIreNaM evaM vRttassa samANassa imeyArUve ajjhatthie esa NaM samaNe bhagavaM mahAvIre mahAmAhaNe uppannaNANadaMsaNadhare jAva tacakammasampayAsampautte taM seyaM khalu mama samaNaM bhagavaM mahAvIraM vandittA namasittA pADihArieNaM pIDhaphalaga jAva uvanimantittae evaM sampehei tA uDAe uddei tA samaNaM bhagavaM mahAvIraM vandai namasai tA evaM 10 evaM khalu bhante mama polAsapurassa nayarassa bahiyA paJca kumbhakArAvaNasayA tattha NaM tumme pArihAriyaM pIDhajAvasaMthArayaM ogiNhittANaM viharaha, tae NaM samaNe bhagavaM mahAvIre sahAlaputtassa AjIviovAsagassa eyamahaM paDisuNei nA sahAlaputtassa AjIvioovAsagamsa pazakumbhakArAvaNaesa phAmuesaNijaM pADihAriyaM pIDhaphalagajAvasaMthArayaM ogivhittANaM viharai / 41 / tae NaM se saddAlaputte AjIviovAsae annayA kayAI vAyAyayaM ko lAlabhaNDa anto sAlAhito bahiyA nINei tA AyavaMsi dalayai. tae NaM samaNe bhagavaM mahAvIre sadAlaputtaM AjIviovAsayaM evaM va0 sahAlaputtA esa NaM kolAlabhaNDe kao ?, tae se sahAlapute AjIviovAsae samaNaM bhagavaM mahAvIraM evaM ba0 esa NaM bhaMte! puSTiM maTTiyA AsI tao pacchA udaeNaM nimijjai nA chAreNa ya kariseNa ya egao mIsijjai nA cakke Arohijjai nao bahave karagA ya jAva uTTiyAo ya kajjanti tae NaM samaNe bhagavaM mahAvIre saddAlaputtaM AjIovAsayaM evaM va0 sAlaputtA! esa NaM kolAlamaMDe kiM uTThANeNaM jAva purisakAraparakameNaM kati udAhu aNDANeNaM jAva apurisakAraparakameNaM kajaMti?. tae NaM se sahAlaputte AjIviovAsae samaNaM bhagavaM mahAvIraM evaM va0 bhante aNuTTANeNaM jAva arisakAraparaka meNaM nanthi uDANei vA jAva parakamei vA niyayA sababhAvA. tae NaM samaNe bhagavaM mahAvIre sahAlaputtaM AjIvioovAsayaM evaM va0 sadAlapunA ! jai NaM tubhaM keI purise vAyAyaM vA pake vAkolAlabhaNDaM avaharejA vA vikkhirejA vA bhindejA vA a (vi pA0 )cchindejA vA pariTuvejA vA agnimittAe bhAriyAe vA saddhiM ciulAI bhogabhogAI bhuJja mANe viharejA tassa NaM tumaM parisassa kiM daNDaM vanejjAsi ?, bhante ahaM NaM taM purisaM AosejA vA haNejA vA baMdhejA vA mahejA vA tajjejA vA tAlejA vA nicchoDejA vA niSbhajAvA akAle caiva jIviyAo vavarovejjA vA sadAlaputtA! no khalu tumbhaM kaI purise vAyAyaM vA pakeyaM vA kolAla bhaNDaM avaharai vA jAva pariDubei vA aggimittAe vA bhAriyAe saddhiM biulAI bhogabhogAI bhRjJjamANe viharaha no vA tumaM taM purisaM Aosejasi vA haNejasi vA jAva akAle caiva jIviyAo vavarovejasi jai natthi udvANei vA jAva parakameDa vA niyayA savabhAvA, aha NaM tugbha keI purise vAyA jAva pariDavei tumaM vA taM purisaM Aosesi vA jAva bavarovesi vA to jaM vadasi nasthi uDANei vA jAva niyayA sadabhAvA taM te micchA ettha NaM se sadAlaputte AjIviovAsae sambuddhe, tae NaM se sadAlaputte AjIviovAsae samaNaM bhagavaM mahAvIraM vandai namasad ttA evaM va0 icchAmi NaM bhante! tubhaM anti dhammaM nisAme nae nae NaM samaNe bhagavaM mahAvIre saddAlaputtassa AjIviovAsagassa tIse ya jAva dhammaM pddikhei| 42 / tae NaM se saddAlaputte AjIviovAsae samaNassa bhagavao mahAvIramsa anti dhammaM socA nisamma haluGajAvahiyae jahA ANando tahA gihidhammaM paDivajjai navaraM egA hiraNNa koDI nihANapauttA egA hiraNNakoDI buDhipattA egA hiraNNakoDI pavittharapaDattA ege bae dasagosAhassieNaM vaeNaM jAva samaNaM bhagavaM mahAvIraM vandai namasai tA jeNeva polAsapure nayare teNeva uvAgaccha tA polAsapuraM nayaraM majjhamajjheNaM jeNeva sae gihe jeNeva agnimittA bhAriyA teNeva uvAgacchai tA agnimittaM bhAriyaM evaM ba0 evaM khalu devANuppie! samaNe bhagavaM mahAvIre jAva samosaDhe taM gacchAhiNaM tuma samaNaM bhagavaM mahAvIraM vandAhi jAva pajuvAsAhi samaNassa bhagavao mahAvIrassa antie padmAvaiyaM sattasikkhAvaiyaM duvAlasavihaM gihidhammaM paDivanAhi. tae NaM sA aggimittA bhAriyA sadAlaputtassa samaNIvAsagassa vahati eyamahaM viNaeNaM paDisuNei, tae NaM se sadAlaputte samaNovAsae koTuMbiyapurise sadAveha nA evaM ba0 khippAmeva bho devANuppiyA! lahUkaraNajutta joiyaM samakhuravAlihANasamalihiyasiGgaehiM jambUNayAmayakalAvajottapaivisiTTaehiM syayAmayapaSTasuttarajjugavarakaJcaNa khaDyanatthApaggahoggAhiyaehiM nIluppalaka yAmelaehiM patraragoNajuvANaehiM nANAmaNikaNagaghaNTiyAjAlaparigayaM sujAyajugajuttaujjugapasatthasuviraiyanimmiyaM pavaralakkhaNovaveyaM juttAmeva dhammiyaM jANappavaraM ubaTuveha ttA mama eyamANattiyaM pacapiNaha, tae NaM te koDuMbiyapurisA jAva pacappiNanti tae NaM sA aggimittA mAriyA vhAyA jAba pAyacchittA suddhapyAvesAI jAva appamahagghAbharaNAlaGkiyasarIrA ceDiyAcakavAlaparikiSNA dhammiyaM jANappavaraM duruhai ttA polAsapuraM nagaraM majjhamajjheNaM niggacchai tA jeNeva sahassambavaNe ujjANeM dhammiyAo jANAo pacoruhai ttA jeNeva samaNe0 teNeva uvAgacchatA ceDiyA cakavAlaparivuDA jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai tA tikkhutto jAba bandai namasaha tA naccAsane nAidUre jAva pacaliuDA ThihayA caiva pajjuvAsaha, 497 upAsakadazAMgaM, ajjhayaNe - 3 muni dIparatnasAgara Page #15 -------------------------------------------------------------------------- ________________ tae NaM samaNe bhagavaM mahAvIre aggimittAe tIse ya jAva dhammaM kaheDa, tae NaM sA aggimittA bhAriyA samaNassa bhagavao mahAvIrassa antie dhamma socA nisamma hatuTTA samarNa bhagavaM mahAvIraM vandai namasai ttA evaM 40-sadahAmi NaM bhante ! niggandha pAvayaNaM jAva se jaheyaM tumbhe vayaha jahA NaM devANuppiyANaM antie pahave umgA bhogA jAva patraiyA no khalu ahaM saMcAemi devANuppiyANaM antie muNDA bhavittA jAba ahaNaM devANuppiyANaM antie paJcANubaiyaM sattasikkhAvaiyaM duvAlasavihaM gihidhamma paDivajAmi, ahAsuhaM devANupiyA! mA paDivandhaM kareha, tae NaM sA aggimittA bhAriyA samaNassa bhagavao mahAvIrassa antie paJcANubaiyaM sattasikkhAvaiyaM dubAlasavihaM sAvagadhamma paDhivajai nA samarNa bhagavaM mahAvIraM vandai namasaha nA tameva dhammiyaM jANApavaraM dulhai nA jAmeva disaM pAumbhUyA tAmeva disaM paDigayA, tae NaM samaNe bhagavaM mahAvIre anayA kayAI polAsapurAo nayarAo sahasambavaNAo0 paDiniggacchada (pa0 paDinikkhamai) ttA bahiyA jaNavayavihAraM viharai / 43 / tae NaM se sadAlaputte samaNovAsae jAe abhigayajIvAjIce jAva viharai, nae NaM se gosAle maGapaliputte imIse kahAe labaDe samANe evaM khalu sahAlaputte AjIviyasamayaM camittA samaNANaM niggathANaM didi paDivane taM gacchAmi NaM sahAlaputtaM AjIviovAsayaM samaNANaM niggaMdhANaM didi vAmettA puNaravi AjIviyadihi geNhAvittaettikaTu evaM sampeheittA AjIviyasahasamparikhuDhe jeNeva polAsapure nayare jeNeva AjIviyasabhA teNeva ubAgacAi ttA AjIviyasabhAe bhaNDaganikSevaM karei nA kaivaehiM AjIviehiM sadiM jeNeva sadAlaputte samaNovAsae teNeva uvAgacchada tae NaM se sahAlaputte samaNovAsae gosAlaM maGkhaliputtaM ejamANaM pAsai ttA no ADhAi no parijANai aNADhAyamANe apariyANamANe tusiNIe saMciTThai. tae NaM se gosAle maGkhalipule saddAlapuneNaM samaNovAsaeNaM aNAdAijamANe aparijANijamANe pIThaphalamasejAsaMdhAradvAe samaNassa bhagavao mahAvIrassa gaNakittaNaM karemANe sadAlapuna samaNovAsayaM evaM va AgaeNaM devANuppiyA! ihaM mahAmAhaNe?, nae NaM se sadAlapatte samaNovAsae gosAlaM makhaliputtaM evaM va0 ke NaM devANuppiyA ! mahAmANe ?. nae NaM se gosAle maMkhaliputte sadAlaputaM samaNovAsayaM evaM ca0-samaNe bhagavaM mahAvIra mahAmAhaNe, se keNaTTeNaM devANuppiyA! evaM buccai samaNe bhagavaM mahAvIra mahAmAhaNe. evaM khalu sadAlaputtA ! samaNe bhagacaM mahAvIra mahAmA hAmAhaNe. evaM khala sahAlapattA ! samaNe bhagavaM mahAvIre mahAmAhaNe umpannaNANasadhare jAva mahiyapaie jAya tacakammasampayAsampaune se teNaTTeNaM devANappiyA! evaM baccai samaNe bhagavaM mahAvIre mahAmAhaNe, Agae Na devANappiyA! ihaM mahAgove?.keNaM devANuppiyA! mahAgove?. samaNe bhagavaM mahAvIre mahAgoye, se keNadveNaM devANappiyA! jAva mahAgove , evaM khala devANuppiyA ! samaNe bhagavaM mahAvIre saMsArADavIe pahave jIve nassamANe viNassamANe khajamANe chijamANe bhijamANe luppamANe viluppamANe dhammamaeNaM daNDeNaM sArakkhamANe sahovemANe nidhANamahAvAI sAhanthi sampAver3a se teNaTreNaM sadAlaputtA ! evaM bucai samaNe bhagavaM mahAvIra mahAgoce, Agae NaM devANappiyA ihaM mahAsatyavAhe ?. ke NaM devANappiyA ! mahAsatthabAhe?, sadAlaputtA ! samaNe bhagavaM mahAvIre mahAsatyavAhe. se keNadveNaM 0?, evaM khala devANuppiyA! samaNe bhagavaM mahAvIre saMsArADavIe bahave jIve nassamANe viNassamANe jAba viluppamANe ummaggapaDivanne dhammamaeNaM pantheNaM sArakkhamANe niSvANamahApaTTaNAbhimuhe sAhatyi sampAveda se teNaTTeNaM sadAlaputtA ! evaM buccai samaNe bhagavaM mahAvIre mahAsatyavAhe. Agae NaM devANuppiyA ! ihaM mahAdhammakahI ?. ke NaM devANuppiyA ! mahAmadhamkahI ?, samaNe bhagavaM mahAvIremahAdhammakahI. se keNaTTeNaM samaNe bhagavaM mahAvIre mahAdhammakahI?, evaM khalu devANuppiyA! samaNe bhagavaM mahAvIre mahaimahAlayaMsi saMsAraMsi bahave jIve nassamANe viNassamANe ummamApaDivane sappahavippaNaDe micchattavalAbhibhUe aTThavihakammatamapaDalapaDocchanne bahuhiM advehi ya jAva vAgaraNehi ya cAurantAo saMsArakantArAo sAhatyi nitthAreDa se teNaTTeNaM devANupiyA ! evaM bubai samaNe bhagavaM mahAvIre mahAdhammakahI, AgaeNaM devANuppiyA ! ihaM mahAnijAmae ?. ke NaM devANuppiyA! mahAnijAmae?, samaNe bhagavaM mahAvIre mahAnijjAmae, se keNaTTeNaM 0. evaM khala devANupiyA ! samaNe bhagavaM mahAvIre saMsAramahAsamare bahave jIve nassamANe viNassamANe buiDamANe nivRhaDamANe upiyamANe dhammamaIe nAvAe nighANatI- 13 rAbhimuhe sAhasthi sampAvei se teNaTTeNaM devANuppiyA! evaM bucai samaNe bhagavaM mahAvIre mahAnijAmae. tae NaM se saddAlaputte samaNovAsae gosAlaM makhalipunaM evaM 40-tumbhe gaM devANupiyA ! iyaccheyA jAva iyaniuNA iyanayavAdI iyaubaesaladA (iyamehAviNo pA0) iyaviNNANapattA pabhU NaM tumbhe mama dhammAyarierNa dhammovaesaeNaM bhagavayA mahAvIreNa sadi vivAda karettae?, no tiNaTe samaDhe, se keNaTeNaM devANuppiyA! evaM bubai no khala pabhU tumbhe mama dhammAyarieNaM jAva mahAvIreNaM saddhi vivAdaM karettae?. sadAlaputtA! se jahAnAmae keI purise taruNe jugavaM jAva niuNasippovagae egaM mahaM ayaM vA elayaM vA sUyaraM vA kukuDaM vA tittiraM vA vaTTayaM vA lAvayaM vA kavoyaM vA kaviJjalaM vA vAyasaM vA seNayaM vA hatthaMsi vA pAyaMsivA khurasi vA pucchaMsi vA picchaMsi vA siMgasi vA visANaMsi vA romaMsi vA jahiM jahiM giNhai tahiM tahiM nicalaM niSphandaM dharei evAmeva samaNe bhagavaM mahAvIre mamaM bahUhiM advehi ya heUhi 498 upAsakadazAMgaM, four-3 muni dIparatnasAgara Page #16 -------------------------------------------------------------------------- ________________ ya jAva vAgaraNehi ya jahiM jahiM giNhai tahiM tahiM nippadrupasiNavAgaraNaM karei se teNaTTeNaM sadAlaputtA ! evaM buccai-no khalu pabhU ahaM tava dhammAyarieNaM jAva mahAvIreNaM sadi vivAda karenae, tae NaM se sahAlaputne samaNoksae gosAlaM makaliputtaM evaM va0 jamhA NaM devANuppiyA ! tumbhaM mama dhammAyariyassa jAva mahAvIrassa santehiM tacehi tahiehiM sambhUehiM bhAvehiM guNakittaNaM kareha tamhA NaM ahaM tumbhe pADhihArieNaM pIDhajAvasaMthAraeNaM uvanimantemi no ceva NaM dhammotti vA tavotti vA taM gacchaha NaM tumme mama kumbhArAvaNesu pADihAriyaM pIDhaphalaga jAva ogihitANaM viharaha, tae NaM se gosAle mAliputte sadAlaputtassa samaNovAsayassa eyamaDhe paDisuNei ttA kumbhArAvaNesu pADihAriyaM pIDha jAva ogiNhitANaM viharai, tae Na se gosAle maGkhaliputne sadAraputtaM samaNovAsayaM jAhe no saMcAei bahUhiM AghavaNAhi ya paNNavaNAhi ya saNNavaNAhi ya viNNavaNAhi ya nigganthAo pAvayaNAo cAlittae vA khobhinae vA vipariNAminae vA tAhe sante tante paritante polAsapurAo nagarAo paDiNikkhamaittA bahiyA jaNavayavihAraM viharai / 44 / tae NaM tassa sadAlaputtassa samaNovAsa - yamsa bahahiM sIla jAva bhAvemANassa coisa saMvaccharA vaikantA paNarasamassa saMvaccharassa antarA vaTTamANassa puvarattAvarattakAle jAva posahasAlAe samaNassa bhagavao mahAvIrassa antiyaM dhammapaNNani uvasampajittANaM viharaha, tae NaM tassa sahAlaputtassa samaNovAsayassa puzvaratvAvarattakAle ege deve antiyaM pAunbhavitthA, tae NaM se deve egaM mahaM nIlappala jAva asi gahAya sadAlapuna samaNovAsayaM evaM 40-jahA cuttuNIpiyassa taheva devo uksaggaM karei navaraM ekeke putte nada maMsasolae karei jAva kaNIyasaM ghAei ttA jAva AyAi, tae NaM se saddAlaputte samaNovAsae abhIe jAva viharada, tae NaM se deve sadAlaputtaM samaNovAsayaM abhIyaM jAva pAsittA cautthaMpi saddAlaputtaM samaNovAsayaM evaM ba0-haMbho sahAlaputtA samaNovAsayA ! apasthiyapatthayA jAva na bhaJjasi tao te jA imA aggimittA bhAriyA dhammasahAiyA dhammabiinjiyA dhammANurAgarattA samasuhadukkhasahAiyA taM te sAo gihAo nINemi nA tava aggao ghAemitA nava maMsasolae karemi ttA AdANabhariyasi kaDAyaMsi ahahemi ttA taba gAyaM maMseNa ya soNieNa ya AyaJjAmi jahANaM tuma aduhaha jAva vavarovijasi, tae NaM se saddAlaputte samaNovAsae teNaM deveNaM evaM kutte samANe abhIe jAba viharai, tae NaM se deve sadAlaputtaM samaNovAsayaM docaMpi tapi evaM ba0-haMbho sadAlaputtA samaNovAsayA ! taM ceva bhaNaDa, tae NaM tassa sadAlaputtassa samaNovAsayassa teNaM deveNaM dopi tacaMpi evaM buttassa samANassa ayaM ajjhasthie. samuSpanne, evaM jahA culaNIpiyA taheva cintei, jeNaM mamaM jeTuM puttaM0 jeNaM mama majjhimayaM putaM jeNaM mamaM kaNIyasaM puttaM jAva AyAi jAviya NaM mamaM imA amgimittA bhAriyA samasuhadukkhasahAiyA taMpiya icchaha sAo gihAo nINetA mamaM aggao pAettae ta seyaM khalu mamaM evaM purisaM givhittaettikaTu udghAie jahA culaNIpiyA taheva sarva bhANiyA, navaraM aggimittA bhAriyA kolAhalaM suNittA bhaNai-sesaM jahA cuDaNIpiyAvattavayA navaraM aruNabhU(ca)e vimANe uvavanne jAca mahAvidehe vAse sijjhihii0,nikkhevo|4aa sahAlaputtajjhayaNaM 7||atttthmss ukkhevao, evaM khalu jambU ! teNaM kAleNaM. rAyagihe nayare, guNasIle cehae seNie rAyA, tattha NaM rAyagihe mahAsayae nAma gAhAvaI parivasai aDDhe jahA ANando navaraM aTTha hiraNNakoDIo sakaMsAo nihANapauttAo aTTha hiraNNakoDIo sakaMsAo buDhipauttAo aTTha hiraNNakoDIo sakaMsAo pavittharapauttAo aTTha vayA dasagosAhassieNaM vaeNaM, tassa NaM mahAsayagassa revaIpAmokkhAo terasa bhAriyAo hotthA ahINa jAva surUvAo, tassa NaM mahAsayagassa revaIe bhAriyAe kolaghariyAo aTTha hiraNakoDIo aTTha kyA dasagosAhassieNaM vaeNaM hotyA, avasesANaM duvAlasaNhaM bhAriyANaM kolapariyA egamegA hiraNNakoDI egamege ya vae dasagosAhassieNaM vaeNaM hotyA / 46 / teNaM kAleNaM0 sAmI samosaDhe parisA niggayA jahA ANando nahA niragacchai taheva sAvayadhamma paDivajai navaraM aTTha hiraNNakoDIo sakasAo uccArei aTTa kyA. revaIpAmokkhAhiM terasahiM bhAriyAhiM avasesa mehuNavihiM pacakkhAi, sesaM satra naheva, imaM ca NaM eyArUvaM abhiggahaM abhigiNhai-karaDAkaDiM kappar3a me bedoNiyAe kaMsapAIe hiraNNabhariyAe saMvavaharittae, tae NaM se mahAsayae samaNocAsae jAe abhigayajIvAjIce jAva vihara, tae NaM samaNe bhagavaM mahAvIre bahiyA jaNavayavihAraM vihrh|47| tae NaM tIse revaIe gAhAvaiNIe annayA kayAI putrarattAvarattakAlasamayaMsi kuDamba jAva imeyArUbe ajjhathie-evaM khalu ahaM imAsi duvAlasaNhaM savattINaM vidhAeNaM no saMcAemi mahAsayaeNaM samaNovAsaeNaM sadi urAlAI mANussayAI bhogabhogAI bhuJjamANI viharittae taM seyaM khalu mamaM eyAo duvAlasavi savattiyAo aggippaogeNa vA sasthapaogeNa vA visappaogeNa vA jIviyAo bavarovittA eyAsi egamegaM hiraNNakoDiM egamegaM vayaM ca sayameva uvasampajinANaM mahAsayaeNaM samaNovAsaeNaM sadi usalAI jAva viharittae.evaM sampehei ttA tAsi duvAlasaNhaM savattINaM antarANi ya chidANi ya vivarANi (virahANi pra0)ya paDijAgaramANI viharai, tae NaM sA revaI gAhAvaiNI annayA kayAI tAsiM duvAlasaNhaM savattINaM antaraM jANittA cha savattIo satyapogeNaM uhavei ttA cha savattIo visappaogeNaM udavei ttA tAsiM duvAlasaNhaM savattINaM 499 upAsakadazAMga, fuur-C muni dIparanasAgara Page #17 -------------------------------------------------------------------------- ________________ kolaghariyaM egamegaM hiraNNakoDiM egamegaM ca vayaM sayameva paDivajjaittA mahAsayaeNaM samaNobAsaeNaM saDiM urAlAI bhogabhogAI bhuJjamANI viharai, tae NaM sA revaI gAhAvaiNI maMsalo. luyA maMsemu mucchiyA jAva ajhovavanA bahuvihehiM maMsehi ya solehi ya taliehi ya bhajiehi ya suraM ca mahuMca meragaM ca manaM ca sIdhuMca pasannaM ca AsAemANI viharai / 48aa tae NaM rAyagihe nayare annayA kayAI amAghAe ghuTTe yAvi hotyA, tae NaM sA khaI gAhAvaiNI maMsaloluyA maMsesu munchiyA0 kolagharie purise sahAvei ttA evaM va-tumbhe devANuppiyA! mama kolaghariehito vaehiMto kaDAkalDiM durve duve goNapoyae uhaveha ttA mamaM uvaNeha, tae Na te kolaghariyA purisA revaIe gAhAvaiNIe tahatti eyamajhu vigaeNaM paDimuNanti ttA revaIe gAhAvaiNIe kolaghariehito vaehito kahAkaliM duve duve goNapoyae bahenti tA revaIe gAhAvaiNIe uvaNenti tae NaM sA revaI gAhAvaiNI tehiM goNamaMsehiM soDehi ya0 muraM ca0 AsAemANI viharai / 49 / tae NaM tassa mahAsayagassa samaNovAsagassa bahuhiM sIla jAva bhAvemANassa coisa saMvaccharA vaisantA evaM taheva jeTTaputtaM Thavei jAva posahasAlAe dhammapaNNati upasampamittANaM viharai, tae NaM sA revaI gAhAvANI mattA luliyA viiNNakesI uttarijayaM vikaDDhemANI 2 jeNeva posahasAlA jeNeva mahAsayae samaNovAsae teNeva ityibhAvAI upadaMsemANI2mahAsayayaM samaNocAsayaM evaM va0-haMbho mahAsayayA ! samaNovAsayA dhammakAmayA puNNakAmayA saggakAmayA mokkhakAmayA dhammakaniyA dhammapivAsiyA kiSNaM tumbhaM devANuppiyA! dhammeNa vA puNNeNa vA saggeNa vA mokkheNa vA jaNNaM tumaM mae saddhiM urAlAI jAva bhuJjamANe no viharasi?, tara NaM se mahAsayae samaNocAsae revaIe gAhAvaiNIe evamaTuM no ADhAi no pariyANAi aNADhAyamANe apariyANamANe tusiNIe dhammajajhANovagae viharai. tae NaM sA revaI gAhAbadaNI mahAsayayaM samaNovAsayaM doccapi tacaMpi evaM va0-haMbho taM ceva bhaNai sovi taheva jAva aNADhAyamANe apariyANamANe viharai, tae NaM sA revaI gAhAvaiNI mahAsayaeNaM samaNovAsaeNaM aNAdAijamANI apariyANijamANI jAmeva disaM pAumbhUyA tAmeva disaM paDigayA / 50 / tae NaM se mahAsayae samaNovAsae paDhama uvAsagapaDimaM ubasampajittANaM viharai, paDhama0 ahAsutaM jAva ekkArasa'vi, tae NaM se mahAsayae samaNovAsae teNaM urAleNaM jAva kise dhamaNisantae jAe, tae NaM tassa mahAsayayassa samaNovAsayassa annayA kayAI putra yaM ajjhatthie0evaM khalaahaM imeNaM urAleNaM jahA ANandotahakaapacchimamAraNantiyasarahaNAsiyasarIra bhattapANapaDiyAikkhie kAlaM aNavakakamANe viharai, tae NaM tassa mahAsayagassa samaNovAsagassa subheNaM ajjhavasANeNaM jAva khaoksameNaM ohiNANe samuppanne purasthimeNaM lavaNasamuhe joyaNasAhassiyaM khettaM jANai pAsai, evaM dakSiNeNaM pacatthimeNaM uttareNaM jAva cuhimavantaM vAsaharapacayaM jANai pAsai ahe imIse syaNappabhAe puDhavIe lolayacuyaM narayaM caurAsIibAsasahassaTiiyaM jANai pAsai / 51 | tae NaM sA rekhaI gAhAvaiNI annayA kayAI mattA jAva uttarijayaM vikaDDhemANI 2 jeNeva mahAsayae samaNovAsae teNeva uvAgacchadra tA mahAsayayaM taheva bhaNai jAva docaMpi tacaMpi evaM va0-haMbho taheva. tae NaM se mahAsayae samaNovAsae revaIe gAhAvaiNIe docaMpi tacaMpi evaM butte samANe Asurutte ohiM pauJjaittA ohiNA AbhoeittA revaI gAhAvaiNi evaM va0-haMbho revaI! apatthiyapasthie0evaM khala tuma anto sattarattassa alasaeNaM vAhiNA abhibhUyA samANI aduhavasaTTA asamA imIse rayaNappabhAe puDhabIe loluyacue narae caurAsIivAsasahassaTiiesu neraiesu neraiyattAe ukvajihisi, tae NaM sA rekhaI gAhAvaiNI mahAsayaeNaM samaNovAsaeNaM evaM vRttA samANI evaM ba0-ruDe NaM mamaM mahAsayae samaNovAsae hINe NaM mamaM mahAsayae samaNo avajjhAyA NaM ahaM mahAsayaeNaM samaNovAsaeNaM na najai NaM ahaM keNavi kumAreNaM mArijissAmittikaTTu bhIyA tatyA tasiyA uciggA saJjAyabhayA saNiyaM 2 pacosakai ttA jeNeva sae gihe teNeva uvAgacchadattA ohaya jAca jhiyAi, tae NaM sA revaI gAhAvaiNI anto sattaratassa alasaeNaM vAhiNA abhibhUyA adRduhavasaTTA kAlamAse kAlaM kicA imIse rayaNappabhAe puDhavIe lolayacue narae caurAsIivAsasahassaTiiemu neraiemu neraiyattAe ubavannA 152 / teNaM kAleNaM0 samaNe bhagavaM mahAvIre samosaraNaM jAva parisA paDigayA, goyamAi ! samaNe bhagavaM mahAvIre0 evaM va0 evaM khalu goyamA ! iheba rAyagihe nayare mamaM antevAsI mahAsayae nAma samaNovAsae posahasAlAe apacchimamAraNantiyasalehaNAjhusaNAmUsiyasarIre bhattapANapaDiyAikkhiekAlaM aNavakakamANe viharai, tae NaM tassa mahAsayagassa rebaI gAhAbahaNI mattA jAba vikaDDhemANI2 jeNeva posahasAlA jeNeva mahAsayae teNeva uvAgacchadattA mohammAya jAva evaM 0. taheba jAva docaMpi tacaMpi evaM va0, tae NaM se mahAsayae samaNovAsae revaIe gAhAvaiNIe doccapi taccapi evaM vRtte samANe Asurutte ohiM pauJjai ttA ohiNA AbhoeittA revaI gAhAvaiNiM evaM va0. jAva uvavajihisi, no khalU kappar3a goyamA ! samaNovAsagassa apacchimajAvamusiyasarIrassa bhattapANapaDiyAikkhiyassa paro santehiM tacAhiM tahiehiM sambhUehiM aNidvehiM akantehiM appiehiM amaNuNNehiM amaNAmehiM vAgaraNehiM vAgarittae, taM gaccha NaM devANuppiyA ! tuma mahAsayayaM samaNovAsayaM evaM vayAhi-no khalu devANuppiyA! kappai samaNovAsagassa apacchima jAva bhattapANapaDiyAi- (125) 500 upAsakadazAMgaM, asara-8 muni dIparatnasAgara Page #18 -------------------------------------------------------------------------- ________________ kkhiyassa paro santehiM jAca vAgarittae. tame ya NaM devANapiyA ! revaI gAhAvahaNI santehiM aNidvehiM0 vAgaraNehiM vAgariyA taM gaM tuma eyarasa ThANassa Aloehi jAva jahArihaM ca pAyacchinnaM paDivajAhi. tae NaM se bhagavaM goyame samaNassa bhagavao mahAvIrassa tahatti eyamaDheM viNaeNaM paDisuNei ttA tao paDiNikvamai nA rAyagihaM nayaraM majjhamajheNaM aNuSpa. visai nA jeNeva mahAsayagassa samaNobAsayassa gihe jeNeva mahAsayae samaNovAsae neNeva uvAgacchai, tae NaM se mahAsayae samaNovAsae bhagavaM goyama ejamANaM pAsai nA haTTajAvahiyae bhagavaM goyamaM vandai namasai, tae NaM se bhagavaM goyame mahAsayayaM samaNo0 evaM va0-evaM khalu devANuppiyA ! samaNe bhagavaM mahAvIre evamAikkhai bhAsai paNNavei parUvei-no khalu kappaDa devANupiyA ! samaNovAsagassa apacchima jAva vAgarittae, tume NaM devANuppiyA! revaI gAhAvaiNI santehiM jAva bAgariyA ne NaM tumaM devANupiyA! eyarasa ThANassa Aloehi jAba paDivajjAhi, nae NaM se mahAsayae samaNovAsae bhagavao goyamassa tahatti eyamahU~ viNaeNaM paDisuNei tA tassa ThANassa Aloyai jAva AhArihaM ca pAyacchittaM paDiyanai. tae NaM se bhagavaM goyame mahAsayagassa samaNobAsayassa antiyAo paDiNikkhamai ttA rAyagihaM nagaraM majhamajjheNaM niggacchar3a nA jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchada nA samaNaM bhagavaM mahAvIraM bandai namasai nA saJjameNaM tavasA appANaM bhAvamANe viharai, tae NaM samaNe bhagavaM mahAvIre annayA kayAI rAyagihAo nayarAo paDiNikvamai nA bahiyA | jaNavayavihAraM biharai / 53 / tae NaM se mahAsayae samaNovAsae bahUhiM sIla jAva bhAvettA vIsaM bAsAiM samaNobAsagapariyAyaM pAuNinA ekArasa uvAsagapaDimAo samma kAeNaM phAsittA mAsiyAe saMlehaNAe appANaM mUsittA saTTi bhattAI aNasaNAe chedettA AloiyapaDikante samAhipatte kAlamAse kAlaM kicA sohamme kappe aruNavasie vimANe devanAe G| upavane cattAri paliovamAI ThiI mahAvidehe vAse sijjhihii0| nikkheko|54|| mahAsayagajjhayaNaMTA navamassa ukkhevao. evaM khala jambu ! teNaM kAleNa sAvatdhI nayarI ceie jiyasattU rAyA, tattha NaM sAvatthIe nayarIe nandiNIpiyA nAma gAhAvaI parivasaha aDaDhe cattAri hiraNNakoDIo nihANapaunAo cattAri hiraNakoDIo vaDiDhapauttAo canAri hiraNNakoDIo pavittharapauttAo cattAri vayA dasagosAhassieNaM vaeNaM assiNI bhAriyA sAmI samosaDhe jahA ANando taheva gihidhamma paDiyajai, sAmI bahiyA viharai, tae NaM se nandiNIpiyA samaNovAsae jAe jApa viharai, tae NaM tassa nandiNIpiyassa samaNovAsayassa bahUhiM sIlanayaguNa jAva bhAvamANassa coisa saMbaccharAI yaikantAI taheba jeThaM puttaM Thavei dhammapaNNatti0 vIsaM vAsAI pariyAgaM nANitaM aruNagave vimANe ubavAo mahAvidehe vAse sijjhihii0, nikkhevo / 55 // nandiNIpiyajAyaNaM 9 // dasamassa ukkhevo, evaM khalu jammU ! teNaM kAleNaM sAvatthI nayarI kohae cehae jiyasattU rAyA, tattha NaM sAvatthIe nayarIe sAlihIpiyA nAma gAhAvaI parivasaha aDDhe dile. catnAri hiraNNakoDIo nihANapauttAo cattAri hiraNNakoDIo vuddhipauttAo cattAri hiraNNakoDIo pavityarapauttAo cattAri vayA dasagosAhamsieNaM vaeNaM pharaguNI bhAriyA sAmI samosaDhe jahA ANando taheba gihidhamma paDibajjai, jahA kAmadevo nahA jeTTha puttaM ThavettA posahasAlAe samaNassa bhagavao mahAvIrassa dhammapaNNatti uvasampajinANaM viharai, navaraM niruvasaggao ekArasavi uvAsagapaDimAo taheva bhANiyavAo evaM kAmadevagameNaM neyavvaM jAva sohamme kappe aruNakIle bimANe devattAe upavane cattAri paliocamAI ThiI mahAvidehe vAse sijjhihii0|56| dasaNhavi paNarasame saMvacchare vaTTamANANaM cintAdasaNhavi vIsaM vAsAI smnnovaasypriyaao| evaM khalu jambU ! samaNeNaM jAva saMpatteNaM sattamamsa aGgamsa uvAsagadasANaM dasamassa ajjhayaNassa ayamaDhe pnnnnte|57| 'vANiyagAme campA duve ya vANArasIi nyriie| AlaMbhiyA ya puravarI kampiAdapuraM ca bodha // 2 // polAsaM rAyagihaM sAvatthIe purIeM donni bhve| ee uvAsagANaM nayarA khala honti bodavA // 3 // sivananda-bhadda-sAmA-dhana-bahula-pusa aggimittA y| revai-assiNi taha pharaguNI.ya bhajANa nAmAI // 4 // ohiNNANa pisAe mAyA bAhi-dhaNa- uttasjei y| majA ya suSayA duvayA nirubasaggayA donni // 5 // aruNe aruNAbhe khalu aruNappaha aruNakanta-siTTe y| aruNajhae ya uTTe bhU (pra0caya-vaDisa gave kIle // 6 // (cAlI sahi asII saTThI saTThI ya sa4i dsshssaa| asiI cattA cattA vae vahayANa sahasANaM // 7 // bArasa aTThArasa cauvIsaM tivihaM aTThArasAivi. nneyaM dhaneNa ticovIsaM vArasa vArasa ya koddiio||8|| uDaNa-dantavaNa-phale abhiGgaNuSahaNe siNANe ya / vattha-vilevaNa-pupphe AbharaNaM dhUva-pejjAi // 9 // bhakkhoyaNa-sUya-ghae sAge mAhurajemaNa'NNa-pANe yA tambole igavIsaM ANandAINa abhigghaa||10|| uDDhaM sohamma pare lolae ahe uttare himvnte| pajasae taha tidisi ohiNNANa ta dasagassa // 11 // dsnn-by-saamaaiy-posh-pddimaa-avmbh-snycitte| Arambha-pesa-uhiTThavajae samaNabhUe y||12|| ikkArasa paDimAo vIsaM pariyAo aNasaNaM maase| sohamme caupaliyA mahAvidehammi sijjhihida // 13 // )58 // uvAsagadasAo smttaao| uvAsagadasANaM sattamassa aGgassa ego suyakhandho dasa ajjhayaNA ekasaragA dasasu ceva divasesu uhissanti tao suyakhandho samuhissai aNu.501 upAsakadazAMgaM, asaNaM-010 muni dIparatnasAgara Page #19 -------------------------------------------------------------------------- ________________ paNavijai, dosudivsesuathevaa59||saalhiipiyjaaynn 10 // iti saptamAGga zrIsiddhAdvitalahaTTikAgatazilotkIrNasakalAgamopetazrIvardhamAnajainAgamamaMdire246TapaizAkhazuklakAdazyAM saMzodhakA: zrItapAgacchezAgamoddhArakAcAryazrI AnandasAgarasUrivaryAHtatpadheramAlavadezoddhArakAcAryazrIcaMdrasAgarasUripaTTadhara sAgaragaNezAcArya zrIdevendrasAgarasUrikryopadezAta /