________________
सयाओ गिहाओ पडिणिस्वमहत्ता चम्म नगरि मझमझेणं निग्गच्छइत्ता जेणेव पुष्णमहे चेहए जहा सको जाच पम्जुवासइ, तए णं समणे भगवं महावीरे कामदेवस्स समणो. वासयस तीसे य जाव धम्मकहा समत्ता । २४ । कामदेवाइ ! समणे भगवं महावीरे कामदेवं समणोवासयं एवं व०-से नूर्ण कामदेवा! तुम्हं पुत्ररत्नावरत्तकालसमयंसि एगे देवे
अन्तिए पाउभूए, तए णं से देवे एगं महं दिवं पिसायरूवं विउबइ त्ता आसुरुत्ते. एग महं नीलुप्पल जाव असिं गहाष तुम एवं वयासी-हंभो कामदेवा ! जाव जीवियाओ ववरोविजसि, तं तुमं तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरसि, एवं वण्णगरहिया तिषिणवि उवसम्गा तहेव पडिउचारेयत्रा जाव देवो पडिगओ, से नूर्ण कामदेवा ! अढे समझे ?. हन्ता अस्थि, अज्जोइ समणे भगवं महावीरे पहये समणे निम्गन्धे य निग्गन्धीओ य आमन्तेत्ता एवं व०-जइ ताव अजो ! समणोवासगा गिहिणो गिहमज्झावसन्ता दिनमाणुस्सति. रिक्खजोणिए उवसग्गे सम्मं सहन्ति जाव अहियासेन्ति सक्का पुणाई अजो ! समणेहिं निग्गन्धेहि दुवालसझं गणिपिडगं अहिज्झमाणेहि दिनमाणुस्सतिरिक्खजोणिए० सम्म सहि. नए जाव अहियासित्तए, तओ ते बहवे समणा निग्गन्धा य निग्गन्धीओ य समणस्स भगवओ महावीरस्स तहत्ति एयमटुं विणएणं पडिसुणन्ति, तए णं से कामदेवे समणोवासए हद जाव समणं भगवं महावीरं पसिणाई पुच्छड अट्ठमादिया समणं भगवं महावीरं तिक्खुत्तो वन्दइ नमसइ ता जामेव दिसं पाउम्भूए तामेव दिस पडिगए, तए णं समणे भगवं महावीरे अन्नया कयाई चम्पाओ पडिणिक्खमइत्ता बहिया जणवयविहारं विहरइ । २५ । तए णं से कामदेवे समणोवासए पढम उवासगपडिमं उबसम्पजित्ताणं विहरइ, नए णं से कामदेवे समणोवासए बहूहिं जाव भावेत्ता वीसं वासाई समणोवासगपरियागं पाउणित्ता एकारस उवासगपडिमाओ सम्मं कारणं फासेत्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सर्द्धि भत्ताई अणसणाए छेदेत्ता आलोइयपडिकन्ते समाहिपत्ते कालमासे कालं किचा सोहम्मे कप्पे सोहम्मवडिंसयस्स महाविमाणस्स उत्तरपुरस्थिमेणं अरुणाभे विमाणे देवत्ताए उववन्ने, तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाई ठिई पं०, कामदेवस्सवि देवस्स चत्तारि पलिओवमाई ठिई पं० से णं भन्ते! कामदेवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणन्तरं चयं चइत्ता कहिं गमिहिइ कहिं उववजिहिइ?, गोयमा ! महाविदेहे वासे सिज्झिहिइ०, निक्खेबो। २६ ॥ कामदेवज्झयणं २॥ उक्खेवो तइयस्स अजायणस्स, एवं खलु जम्बू ! तेणं कालेणं० वाणारसी नामं नयरी, कोहए (महाकामवणे पा०) चेइए जियसत्तू राया, तत्थ णं वाणारसीए नयरीए चुणीपिया नाम गाहावई परिवसइ अइढे जाव अपरिभूए सामा भारिया अट्ठ हिरण्णकोडीओ निहाणपउत्ताओ अट्ठ बुढिपउत्ताओ अट्ठ पवित्थरफउत्ताओ अट्ठ वया दसगोसाहस्सिएणं वएणं, जहा आणन्दो राईसर जाव सबकजवट्टावए यावि होस्था, सामी समोसढे परिसा निग्गया, चुलणीपियावि जहा आणन्दो तहा निग्गओ, तहेव गिहिधम्म पडिवज्जइ गोयमपुच्छा नहेब सेसं जहा कामदेवस्स जाब पोसहसालाए पोसहिए बम्भचारी समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णति उवसम्पजित्ताणं विहरइ ।२७। तए णं तस्स चुडणीपियरस समणोचासयस पुत्ररत्नावरत्नकारसमयंसि एगे देवे अन्तियं पाउम्भूए, तए णं से देवे एग नीलप्पल जाव असिं गहाय चाडणीपियं समणोवासयं एवं ब०-हंभो चाहणीपिया समणोवासया ! जहा कामदेवो जाव न भजेसि तो ते अहं अज जेट्ठ पुत्तं साओ गिहाओ नीणेमि त्ता तब अग्गओ पाएमित्ता तओ मंससोल्लए करेमित्ता आदाणभरियसि कडाहयंसि अद्दहेमि त्ता तव गायं मंसेण य सोणिएण य आइजामि जहा णं तुम अदुहवसट्टे अकाले चेव जीवियाओ ववरोक्जिसि. तए णं से चुलुणीपिया समणोवासए तेणं देवेणं एवं बुत्ते समाणे अभीए जाय
विहरइ. नए णं से देवेचुटुणीपियं समणोवासयं अभीयं जाव पासइत्ता दोचंपि तचंपि चुडणीपियं समणोवासयं एवं व०-हंभो चुलुणीपिया ! समणोवासया तं चेव भणइ सो जाव II विहरह. तए ण सदव वृतणापियं समणाचासयं अभीय जाव पासित्ता आसुरुते चुलणीपियरस समणोवासयस्स जे पत्तं गिहाओ नीता अम्गओ पाएहत्ता तओ मंससोहए
दाणभरियसि कटाहयसि अबहेड ता चलुणीपियरस समणोपासयस गाय मंसेण य सोणिएण य आइड. तए णं से चाहणीपिया समणोचासए नं उजलं जाव अहियासेइ. तए णं से देवे चाडणीपियं समणोवासयं अभीयं जाव पासइ ता दोबपि तचंपि चुइणीपियं समणोवासयं एवं व हंभो चुतणीपिया समणोवासया ! अपस्थियपत्थया जाव न भजेसि तो ते अहं अज मज्झिम पुनं साओ गिहाओ नाणेमि ता ता अम्गओ घाएमि जहा जेटुं पुनं तहेव भणइ तहेव करेइ एवं तचंपि कणीयसं जाव अहियासेइ, नए णं से देवे
चुडिणीपियं समणोवासयं अभीयं जाव पासइ ना चउत्थंपि चुतणीपियं समणोवासयं एवं व०-हमो चाहणीपिया समणोवासया! अपस्थियपत्थया जइ णं तुमं जाव न भनेसि तओ | अहं अन्ज जा इमा तव माया भदा सस्थवाही देवयगुरुजणणी दुकरदुकरकारिया तं ते साओ गिहाओ नीणेमि त्ता नव अम्गओ पाएमिना नओ मंससोइए करेमि ना अदहणभ| रियसि कडायंसि अदहेमि ता तब गाय मंसेण य सोणिएण य आइमामि जहा णं तुम अदुहवसहे अकाले चेव जीवियाओ ववरोचिजसि, तए णं से चुडणीपिया समणोवासए ४९३ उपासकदशांगं, अन्याय-३
मुनि दीपरत्सागर