Book Title: Aagam Manjusha 07 Angsuttam Mool 07 Uvasagdasa
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 12
________________ इमे सोलस रोगायङ्का तेवि य इच्छइ मम सरीरगंसि पक्सिवित्तए तं सेयं खलु ममं एवं पुरिसं गिव्हित्तएत्तिकट्टु उद्घाइए सेवि य आगासे उप्पइए तेण य खम्भे आसाइए महया महया सदेणं कोलाहले कए. तए णं सा धन्ना मारिया कोलाहल सोचा निसम्म जेणेव सुरादेवे समणोवासए तेणेव उवागच्छइ ना एवं व० किष्णं देवाणुपिया तुम्भेहिं महया महया सहेणं कोलाहले कए ?. तए णं से सुरादेवे समणोवासए धनं मारियं एवं वः एवं खलु देवाणुप्पिए केवि पुरिसे तहेब कहेइ जहां चणीपिया धन्नावि पडिभणड़ जाव कणीयसं नो खलु देवाणुपिया तुम्भं केवि पृरिसे सरीरंसि जमगसमगं सोलस रोगाय पक्खिवड एस णं केवि पुरिसे तुब्भं उवसग्गं करेइ सेसं जहा चुणीपियस्स भद्दा भणड एवं निरवसेस जाव सोहम्मे कप्पे अरुणकन्ते विमाणे उबवने चत्तारि पलिओ माई ठिई महाविदेहे वासे सिज्झिहिह। निक्खेवो । ३१ ॥ सुरादेवज्झयणं ४ ॥ उक्खेवी पञ्चमस्स एवं खलु जम्बू ! तेणं काले आलंभिया नाम नयरी सङ्घवणे उज्जाणे जियसत्तू राया चुइसयए गाहावई अड्डे जाव छ हिरण्णकोडीओ जाब उब्वया दसगोसाहस्सिएणं वएणं बहुला भारिया सामी समोस जहा आणन्दो नहीं मिहिधम्मं पडिवजह से जहा कामदेवो जाव धम्मपण्णत्ति उवसम्पजित्ताणं विहरड । ३२। तए णं तस्स चुइसयगस्स समणोवासयम्स पृवरनावरतकालसमयंसि एगे देवे अन्तियं जाव असिं गहाय एवं व०- हंभी चुलसयगा समणोवासया ! जाव न भञ्जसि तो ते अज जेई पुत्तं साओ गिहाओ नीणेमि एवं जहा चूरणीपियं नवरं एकेके सत्त मंससोइया जाव कणीयसं आयञ्चामि तए णं से चुइसयए समणोवासए जाव विहरड़, तए णं से देवे बृहसयगं समणोवासयं चउत्थंपि एवं व० हंसो चुइसयगा समणोवाया जाव न भवसि तो ते अज जाओ इमाओ छ हिरण्णकोडीओ निहाणपउत्ताओ छ बुढिपत्ताओ छ पवित्थरपउत्ताओ ताओ साओ गिहाओ नीणेमि त्ता आलंभियाए नए सिङ्गाग जावप सदओ समन्ता विप्पइरामि जहा णं तुमं अट्टदुहट्टवसट्टे अकाले चैव जीवियाओ बवरोविजसि, तए णं से चुइसयए समणोवासए तेणं देवेणं एवं वृत्ते समाणे अभीए जीव विहरड, नए णं से देवे चुलसयगं समणोवासयं अभीयं जाव पासित्ता दोचंपि तचंपि तहेव भगइ जाव वक्रोविजसि तए णं तस्स चुइसयगस्स समणोवासयस्स तेणं देवेणं दोचंपि तचंपि एवं वृत्तस्स समाणस्स अयमेयारूचे अज्झत्थिए अहो णं इमे पुरिसे अणारिए जहा चूड़णीपिया तहा चिन्तइ जाव कणीयसं जाव आइसइ जाओवि य णं इमाओ ममं छ हिरण्णकोडीओ निहाणपउत्ताओ छ बुढिपत्ताओ छ पबित्थरपडत्ताओ ताओवि य णं इच्छइ मम साओ गिहाओ नीणेत्ता आलंभियाए नयरीए सिङ्घाडग जाव विप्पड़रित्तए ते सेयं खलु ममं एवं पुरिसं गिव्हित्तएत्तिकट्टु उद्घाइए जहा सुरादेवो तहेव भारिया पुच्छइ तहेब कहेइ । ३३ । सेसं जहा चुड़णीपियस्स जाव सोहम्मे कप्पे अरुणसिट्टे विमाणे उबवन्ने चत्तारि पलिओ माई लिई से तहेब जाव महाविदेहे वासे सिज्झिहिड० निक्खेवो । ३४ ॥ चुलसयगज्झयणं ५ ॥ छट्टस्स उम्खेवओ एवं खलु जम्बू! तेणं काले कम्पापुरे नयरे (प्र० पुढव सिलापट्टए चेइए) सहस्सम्बत्रणे उज्जाणे जियसत्तू राया कुण्डको लिए गाहावई पूसा भारिया छ हिरण्णकोडीओ निहाणपउत्ताओ छ बुढिपउत्ताओ छ पवि० छाया दसगोसाइस्सिएणं वएणं सामी समोसढे जहा कामदेवो तहा सावयधम्मं पडिवज्जइ सचैव वत्तश्या जाव पडिला भेमाणी विहइ । ३५ । तए णं से कुण्डकोलिए समणोवासए अन्नया कयाई पुधावरण्हकालसमयंसि जेणेव असोगवणिया जेणेव पुढवीसिलापट्टए तेणेव उवागच्छइ त्ता नाममुद्दगं च उत्तरिजगं च पुढवीसिलापट्टए ठवेड त्ता समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्ति उवसम्पजित्ताणं विहइ, तए णं तस्स कुण्डकोलियस्स समणोवासयस्स एगे देवे अन्तियं पाउन्भवित्था, तए णं से देवे नाममुदं च उत्तरिज्जं च पुढवीसिलापट्ट - याओ गेहइ त्ता सखिहिखणि अन्तलिक्खपडिवन्ने कुण्डकोलियं समणोवासयं एवं व० हंभो कुण्डकोलिया समणोवासया ! सुन्दरी णं देवाणुप्पिया! गोसालस्स मङ्खलिपुत्तस्स धम्मपण्णत्ती नत्थि उड्डाणेइ वा कम्मेइ वा बलेइ वा वीरिएड वा पुरिसकारपरकमेइ वा नियया सबभावा, मंगुली णं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती अत्थि उडाणे वा जाव परकमेइ वा अणियया सवभावा, तए णं. से कुण्डकोलिए समणोवासए तं देवं एवं व० जइ णं देवा ! सुन्दरी गोसालस्स मङ्गलिपुत्तस्स धम्मपण्णत्ती नत्थि उद्वाणेड वा जाव नियया सब्वभावा, मंगुली णं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती अत्थि उड्डाणेड वा जाव अणियया सव्वभावा, तुमे णं देवाणुप्पिया! इमा एयारूवा दिव्या देविड्ढी दिव्या देवज्जुई दिव्वे देवाणुभावे किण्णा लदे किंणा पत्ते किंणा अभिसमण्णागए किं उद्वाणेणं जाव पुरिसकारपरकमेणं उदाहु अणुट्ठाणेणं अकम्मेणं जाव अपुरिसकारपरकमेणं ?, तए णं से देवे कुण्डकोलियं समणोवासयं एवं व० एवं खलु देवाणुप्पिया! मए इमेयारूवा दिष्वा देविड्डी० अणुट्टाणेणं जाव अपुरिसकारपरकमेणं लदा पत्ता अभिसमन्नागया, तए णं से कुण्डको लिए समणोवासए तं देवं एवं व० जड़ णं देवा ! तुमे इमा एयारूवा दिशा देविड्डी० अणुट्टाणेणं जाव अपुरिसकारपरक्कमेणं लद्धा पत्ता अभिसमन्नागया जेसिं णं जीवाणं नत्थि उट्टाइ वा जाव परकमेइ वा ते किं न देवा ? अह णं देवा ! तुमे एयारूवा दिवा देविड्ढी० उडाणेणं जाव परकमेणं लद्धा पत्ता अभिसमन्नागया तो जं वदसि सुन्दरी णं गोसालस्स मज४९५ उपासकदशांगं असणं-5 ० मुनि दीपरत्नसागर

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19