Book Title: Aagam Manjusha 07 Angsuttam Mool 07 Uvasagdasa
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 17
________________ कोलघरियं एगमेगं हिरण्णकोडिं एगमेगं च वयं सयमेव पडिवज्जइत्ता महासयएणं समणोबासएणं सडिं उरालाई भोगभोगाई भुञ्जमाणी विहरइ, तए णं सा रेवई गाहावइणी मंसलो. लुया मंसेमु मुच्छिया जाव अझोववना बहुविहेहिं मंसेहि य सोलेहि य तलिएहि य भजिएहि य सुरं च महुंच मेरगं च मनं च सीधुंच पसन्नं च आसाएमाणी विहरइ । ४८ा तए णं रायगिहे नयरे अन्नया कयाई अमाघाए घुट्टे यावि होत्या, तए णं सा खई गाहावइणी मंसलोलुया मंसेसु मुन्छिया० कोलघरिए पुरिसे सहावेइ त्ता एवं व-तुम्भे देवाणुप्पिया! मम कोलघरिएहितो वएहिंतो कडाकल्डिं दुर्वे दुवे गोणपोयए उहवेह त्ता ममं उवणेह, तए ण ते कोलघरिया पुरिसा रेवईए गाहावइणीए तहत्ति एयमझु विगएणं पडिमुणन्ति त्ता रेवईए गाहावइणीए कोलघरिएहितो वएहितो कहाकलिं दुवे दुवे गोणपोयए बहेन्ति ता रेवईए गाहावइणीए उवणेन्ति तए णं सा रेवई गाहावइणी तेहिं गोणमंसेहिं सोडेहि य० मुरं च० आसाएमाणी विहरइ । ४९। तए णं तस्स महासयगस्स समणोवासगस्स बहुहिं सील जाव भावेमाणस्स चोइस संवच्छरा वइसन्ता एवं तहेव जेट्टपुत्तं ठवेइ जाव पोसहसालाए धम्मपण्णति उपसम्पमित्ताणं विहरइ, तए णं सा रेवई गाहावाणी मत्ता लुलिया विइण्णकेसी उत्तरिजयं विकड्ढेमाणी २ जेणेव पोसहसाला जेणेव महासयए समणोवासए तेणेव इत्यिभावाई उपदंसेमाणी२महासययं समणोचासयं एवं व०-हंभो महासयया ! समणोवासया धम्मकामया पुण्णकामया सग्गकामया मोक्खकामया धम्मकनिया धम्मपिवासिया किष्णं तुम्भं देवाणुप्पिया! धम्मेण वा पुण्णेण वा सग्गेण वा मोक्खेण वा जण्णं तुमं मए सद्धिं उरालाई जाव भुञ्जमाणे नो विहरसि?, तर णं से महासयए समणोचासए रेवईए गाहावइणीए एवमटुं नो आढाइ नो परियाणाइ अणाढायमाणे अपरियाणमाणे तुसिणीए धम्मजझाणोवगए विहरइ. तए णं सा रेवई गाहाबदणी महासययं समणोवासयं दोच्चपि तचंपि एवं व०-हंभो तं चेव भणइ सोवि तहेव जाव अणाढायमाणे अपरियाणमाणे विहरइ, तए णं सा रेवई गाहावइणी महासयएणं समणोवासएणं अणादाइजमाणी अपरियाणिजमाणी जामेव दिसं पाउम्भूया तामेव दिसं पडिगया ।५०। तए णं से महासयए समणोवासए पढम उवासगपडिमं उबसम्पजित्ताणं विहरइ, पढम० अहासुतं जाव एक्कारसऽवि, तए णं से महासयए समणोवासए तेणं उरालेणं जाव किसे धमणिसन्तए जाए, तए णं तस्स महासययस्स समणोवासयस्स अन्नया कयाई पुत्र यं अज्झत्थिए०एवं खलअहं इमेणं उरालेणं जहा आणन्दोतहकअपच्छिममारणन्तियसरहणासियसरीर भत्तपाणपडियाइक्खिए कालं अणवककमाणे विहरइ, तए णं तस्स महासयगस्स समणोवासगस्स सुभेणं अज्झवसाणेणं जाव खओक्समेणं ओहिणाणे समुप्पन्ने पुरस्थिमेणं लवणसमुहे जोयणसाहस्सियं खेत्तं जाणइ पासइ, एवं दक्षिणेणं पचत्थिमेणं उत्तरेणं जाव चुहिमवन्तं वासहरपचयं जाणइ पासइ अहे इमीसे स्यणप्पभाए पुढवीए लोलयचुयं नरयं चउरासीइबाससहस्सटिइयं जाणइ पासइ । ५१ | तए णं सा रेखई गाहावइणी अन्नया कयाई मत्ता जाव उत्तरिजयं विकड्ढेमाणी २ जेणेव महासयए समणोवासए तेणेव उवागच्छद्र ता महासययं तहेव भणइ जाव दोचंपि तचंपि एवं व०-हंभो तहेव. तए णं से महासयए समणोवासए रेवईए गाहावइणीए दोचंपि तचंपि एवं बुत्ते समाणे आसुरुत्ते ओहिं पउञ्जइत्ता ओहिणा आभोएइत्ता रेवई गाहावइणि एवं व०-हंभो रेवई! अपत्थियपस्थिए०एवं खल तुम अन्तो सत्तरत्तस्स अलसएणं वाहिणा अभिभूया समाणी अदुहवसट्टा असमा इमीसे रयणप्पभाए पुढबीए लोलुयचुए नरए चउरासीइवाससहस्सटिइएसु नेरइएसु नेरइयत्ताए उक्वजिहिसि, तए णं सा रेखई गाहावइणी महासयएणं समणोवासएणं एवं वृत्ता समाणी एवं ब०-रुडे णं ममं महासयए समणोवासए हीणे णं ममं महासयए समणो अवज्झाया णं अहं महासयएणं समणोवासएणं न नजइ णं अहं केणवि कुमारेणं मारिजिस्सामित्तिकट्टु भीया तत्या तसिया उचिग्गा सञ्जायभया सणियं २ पचोसकइ त्ता जेणेव सए गिहे तेणेव उवागच्छदत्ता ओहय जाच झियाइ, तए णं सा रेवई गाहावइणी अन्तो सत्तरतस्स अलसएणं वाहिणा अभिभूया अदृदुहवसट्टा कालमासे कालं किचा इमीसे रयणप्पभाए पुढवीए लोलयचुए नरए चउरासीइवाससहस्सटिइएमु नेरइएमु नेरइयत्ताए उबवन्ना 1५२। तेणं कालेणं० समणे भगवं महावीरे समोसरणं जाव परिसा पडिगया, गोयमाइ ! समणे भगवं महावीरे० एवं व० एवं खलु गोयमा ! इहेब रायगिहे नयरे ममं अन्तेवासी महासयए नाम समणोवासए पोसहसालाए अपच्छिममारणन्तियसलेहणाझुसणामूसियसरीरे भत्तपाणपडियाइक्खिएकालं अणवककमाणे विहरइ, तए णं तस्स महासयगस्स रेबई गाहाबहणी मत्ता जाब विकड्ढेमाणी२ जेणेव पोसहसाला जेणेव महासयए तेणेव उवागच्छदत्ता मोहम्माय जाव एवं ०. तहेब जाव दोचंपि तचंपि एवं व०, तए णं से महासयए समणोवासए रेवईए गाहावइणीए दोच्चपि तच्चपि एवं वृत्ते समाणे आसुरुत्ते ओहिं पउञ्जइ त्ता ओहिणा आभोएइत्ता रेवई गाहावइणिं एवं व०. जाव उववजिहिसि, नो खलू कप्पड़ गोयमा ! समणोवासगस्स अपच्छिमजावमुसियसरीरस्स भत्तपाणपडियाइक्खियस्स परो सन्तेहिं तचाहिं तहिएहिं सम्भूएहिं अणिद्वेहिं अकन्तेहिं अप्पिएहिं अमणुण्णेहिं अमणामेहिं वागरणेहिं वागरित्तए, तं गच्छ णं देवाणुप्पिया ! तुम महासययं समणोवासयं एवं वयाहि-नो खलु देवाणुप्पिया! कप्पइ समणोवासगस्स अपच्छिम जाव भत्तपाणपडियाइ- (१२५) ५०० उपासकदशांगं, असर-८ मुनि दीपरत्नसागर

Loading...

Page Navigation
1 ... 15 16 17 18 19