Book Title: Aagam Manjusha 07 Angsuttam Mool 07 Uvasagdasa
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
View full book text
________________
लिपुत्तस्स धम्मपण्णत्नी नस्थि उहाणेइ वा जाव नियया सबभावा मंगुली णं समणस्स भगवओ महावीरस्स धम्मपण्णनी अस्थि उहाणेह वा जाव अणियया साभावा तं ने मिच्छा, तए णं से देवे कुण्डकोलिएणं एवं वृत्ते समाणे सहिए जाव कलुससमावने नो संचाएइ कुण्डकोलियस्स समणोवासयस्स किंचि पामोक्खमाइक्वित्तए नाममुदयं च उत्तरिजयं च पुढवीसिल्लापट्टए ठवेद त्ता जामेव दिसं पाउच्भूए नामेव दिसं पडिगए। तेणं कालेणं सामी समोसढे, तए णं से कृण्डकोलिए समणोबासए इमीसे कहाए लदडे हट्ट जहा कामदेवो : नहा निम्गच्छइ जाव पज्जुवासइ, धम्मकहा।३६। कृण्डकोलियाइ ! समणे भगवं महावीरे कुण्डकोलियं समणोवासयं एवं व०-से नृणं कृण्डकोलिया ! काठं नुम्भ पुत्रा(म० पञ्चा)वरहकालसमयंसि असोगवणियाए एगे देवे अन्तियं पाउभविन्था. नए णं से देवे नाममुदं च तहेव जाव पडिगए से नूणं कुण्डकोलिया! अट्टे समझे ?, हन्ता अस्थि, नं धन्ने सिणं | तुम कुण्डकोलिया ! जहा कामदेवो अजोइ ! समणे भगवं महावीरे समणे निग्गंथे य निम्गंधीओ य आमन्तेति ना एवं व०-जइ ताव अजो ! गिहिणो गिहिमझा(प्र.जिस वसन्ता अन्न उन्थिए अडेहि य हेऊहि य पसिणेहि य कारणेहि य वागरणेहि य निप्पट्टपसिणवागरणे करेन्ति सक्का पुणाइ अजो ! समणेहिं निग्गन्थेहिं दुवालसङ्गं गणिफिडगं अहिजमाणेहिं अनउन्थिया अद्वेहि य जाव निप्पट्ठपसिणवागरणा करित्नए. तए णं समणा निग्गन्था य निग्गंधीओ य समणस्स भगवओ महावीरस्स तहत्ति एयमढें विणएणं पडिसुणन्ति, तए णं से कुण्डकोलिए समणोवासए समणं भगवं महावीरं वन्दइ नमसइ ता पसिणाई पुच्छड त्ता अट्टमादियइ त्ता जामेव दिसं पाउम्भूए तामेव दिसं पडिगए, सामी बहिया जणवयविहारं बिहरह। ३७ातएणं तस्स कुण्डकोलियरस समणावासयस्स बहाहसील जावभावमाणस्सचाइस सवच्छराइ जहा कामदेवो तहा जेट्टपनं ठवेत्ता नहा पोसहसालाए जाव धम्मपण्णनि उवसम्पजिनाणं विहरइ.एवं एक्कारस उवासगपडिमाओ तहेव जाव सोहम्मे कप्पे अरुणझए विमाणे : अन्नं काहिइ. निक्खेवो । ३८॥ कुण्डकोलियझयणं ६॥ सत्तमस्स उक्वेवो, पोलासपुरे नामं नयरे सहस्सम्बवणे उज्जाणे जियसत्तू राया, तत्थ णं पोलासपुरे नयरे सहालपुत्ते नाम कुम्भकारे आजीविओवासए परिवसह आजीवियसमयंसि लघट्टे महियढे पुछियट्टे विणिच्छियटे अभिगयट्टे अट्ठिमिंजपेम्माणुरागरने य अयमाउसो ! आजीवियसमए अद्वे अयं परमढे सेसे अणटेलि आजीवियसमएणं अप्पाणं भावेमाणे विहरइ, तस्स णं सहालपुत्तस्स आजीविओवासगस्स एका हिरणकोडी निहाणपउना एका वृदिपउत्ता एका पवित्थरपउत्ता एके वए दसगोसाहस्सिएणं वएणं, तस्सणं सहालपुनम्स आजीविओचासगस्स अग्गिमित्ता नाम भारिया होत्या, तस्स णं सहालपुत्तस्स आजीविओवासगस्स पोलासपुरस्स नगरस्स पहिया पत्रा कम्भकारावणसया होत्या. नत्थ णं बहवे परिसा दिण्णमाभत्तवेयणा कलाकति बहवे करए य वारए य पिहहए य घडए य अवघडए य कलसए य अलिज़रए य जम्बूलए। उट्टियाओ य करेन्ति अने य से पहये पुरिसा दिण्णमइमनवेयणा काडाकडि नेहिं बहहिं करएहि य जाव उनियाहि य रायमगंसि वित्ति कप्पेमाणा विहरन्ति । ३९। तए णं से सहासपने आजीविओवासए अनया कयाई पत्रा(प० पचापरण्हकालसमयसि जेणेव असोगणिया तेणेव उवागच्छत्ता गोसालस्स मवलिपुत्तस्स अन्तियं धम्मपण्णत्ति उपर विहरइ, नए णं नम्स सदालपुत्तम्स आजीविओवासगम्स एगे देवे अन्तियं पाउभविन्या. नए णं से देवे अन्तलिक्खपडिबन्ने सखिभिणियाई जाव परिहिए सदालपुतं आजीविओवासयं एवं १० एहिदणं देवाणप्पिया' करतं इहं महामाहणे उप्पनणाणदसणधरे तीयपटुप्पजाणागयजाणए अरहा जिणे केवली सवण्णू सवदरिसी तेलोकरहियमहियपूइएसदेवमणुयासुरस्स लोगस्स अणिजे बन्दणिजे पृयणिजे सकारणिजे सम्माणणिजे काढाणं मङ्गलं देवयं चेइयं जाव पज्जवासणिजे तबकम्मसम्पयासंपउत्तेतंणं नुमं बन्देजाहि जाव पज्जवासेजाहि पाडिहारिएणं पीटफलासिज्जासंधारएणं उवनिमन्तेजाहि दोचंपि तचंपि एवं क्यइ ना जामेव दिसं पाउभूए तामेव दिस पडिगए, नए णं तस्स सदान्टपूनम्स आजीविओवासगम्स तेणं देवेणं एवं बुनम्स समाणस्स इमेयारूये अज्झस्थिए० समुप्पने-एवं खलु ममं धम्मायरिए धम्मोबएसए गोसाले महखलिपुने से णं महामाहणे उम्पनणाणदसणधरे जाव नचकम्मसम्पयासम्पउने से णं काउं इहं हबमागच्छिस्सइ नए णं तं अहं वन्दिस्सामि जाव पज्जचासिस्सामि पाटिहारिएणं जाव उवनिमन्तिस्सामि ।१०। नए णं कालं जाब जलन्ते समणे भगवं महावीरे जाव समोसरिए परिसा निग्गया जाव पन्जवासह, तए णं से सहालपुने आजीविओवासए इमीसे कहाए लबट्टे समाणे एवं पल समणे भगवं महावीरे जाव बिहरहनं गच्छामि णं समर्ण भगवं महावीरं वदामि जाच पज्जुवासामि एवं सम्पेहेइना व्हाए जाच पायण्डिने सुदप्पावेसाई जाव अप्पमहग्याभरणाहियसरीर मणम्सवग्गुरापरिगए साओ गिहाओ परिणिक्खमहत्ता पोल्लासपुरं नयरं मझमझेणं निम्गच्छइ त्ता जेणेव सहस्सम्बवणे उजाणे जेणेव समणे भगवं महावीरे तेणेव उवागण्डह ना तिक्मनो आयाहिणं पयाहिणं करे ना वन्दइ नमसइ त्ता जाव पजुवासइ. तए णं समणे भगवं महावीरे सदालपुत्तम्स आजीविओचासगम्स तीसे य महइ जाव धम्मकहा समना, सहारपुनाइः समणे भगवं महावीरे सदालपुत्तं आजीविओवासयं एवं व०-से नूर्ण सदालपुत्ता ! कडं तुम पुधावरणहकालसमयंसि जेणेव असोगवणिया जाच विहरसि नए णं तुम्भं एगे देवे अन्तियं (१२४) ४९६ उपासकदशांगं, अक्षा -9
मुनि दीपरत्सागर
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4f12faa75addb083b242021c0f48d1a2fa3fb7d45a4b78bf813e2c23b2ebaa08.jpg)
Page Navigation
1 ... 11 12 13 14 15 16 17 18 19