Book Title: Aagam Manjusha 07 Angsuttam Mool 07 Uvasagdasa
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 7
________________ सोहम्मं कप्पं जाणइ पासइ अहे जाव इमीसे रयणप्पभाए पुढवीए लोलयच्चुयं नरयं चउरासीइवाससहस्सद्विइयं जाणइ पासह ।१४। तेणं कालेणं. समणे भगवं महावीरे समोसरिए, परिसा निमाया जाव पडिगया, तेणं कालेणं० समणस्स भगवओ महावीरस्स जेट्टे अन्तेवासी इन्दभूई नाम अणगारे गोयमे गोनेणं सत्तुस्सेहे समचाउरंससंठाणसंठिए बजरिसहना. रायसहयणे कणगपुलगनिघसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे घोरतवे महातवे उराले घोरगुणे घोरतवस्सी घोरचम्भचेरवासी उच्छृढ़सरीरे सविनविउलतेउलेसे छईछट्टेणं अणिक्वितेणं तयोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे विहरह, नए णं से भगवं गोयमे छहक्खमणपारणगंसि पढमाए पोरिसीए सज्झार्य करेइ विइयाए पोरिसीए झाणं झियाइ तइयाए पोरिसीए अतुरियं अचवलं असम्भन्ते मुहपुत्ति पडिलेहेइत्ता भायणवत्थाई पडिलेहेइ त्ता भायणवत्थाई पमज्जइत्ता भायणाई उम्गाहेइ त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छह ना समणं भगवं महावीरं बंदइ नमसइत्ता एवं क्यासी-इच्छामि णं भंते! तुम्भेहिं अभणुण्णाए छट्ठक्खमणपारणगंसि वाणियगामे नयरे उचनीयमज्झिमाई कुलाई घरसम - दाणस्स भिक्खायरियाए अडित्तए, अहासुहं देवाणुप्पिया ! मा पडिपन्धं करेह, तए णं भगवं गोयमे समणेणं भगवया महावीरेण अभYण्णाए समाणे समणस्स भगवओ महावीरस्स अन्तियाओ दूइपल्यासाओ चेइयाओ पडिणिक्खमइत्ता अतुरियमचवलमसम्भन्ते जुगन्तरपरिलोयणाए दिट्ठीए पुरओ ईरियं सोहेमाणे जेणेच वाणियगामे नवरे तेणेव उवागच्छद ना वाणियगामे नयरे उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडइ. तए णं से भगवं गोयमे वाणियगामे नयरे जहा पण्णत्तीए तहा जाव भिक्खायरियाए अडमाणे अहापजत्तं भत्तपाणं सम्म पडिग्गाहेइ त्ता वाणियगामाओ पडिणिग्गच्छइ ला कोडायस्स सचिवेसस्स अदूरसामन्तेणं वीईवयमाणे बहुजणसई निसामेइ-बहुजणो अनमनस्स एवमाइक्वह०एवं खल देवाणप्पिया! समणस्स भगवओ महावीरस्सअन्तवासी आणन्द नाम समणावासए पासहसालाए अपच्छिम जाव अणवकामाण बिहरह.तए बहुजणस्स अन्तिए एवं अहूं सोचा निसम्म अयमेयारूवे अज्झस्थिए-तं गच्छामि णं आणन्दं समणोवासयं पासामि एवं सम्पेहेडत्ता जेणेव कोलाए सचिवेसे जेणेव आणन्दे समणोवासए जेणेव पोसहसाला तेणेव उवागच्छड़, तए णं से आणन्दे समणोवासए भगवं गोयम एज्जमाणं पासह ता हह जाव हियए भगवं गोयमं बन्दह नमसह ता एवं क्यासी. एवं खलु भन्ते ! अहं इमेणं उरालेणं जाव धमणिसन्तए जाए नो संचाएमि देवाणप्पियस्स अन्तियं पाउम्भवित्ताणं तिक्त्तो मुदाणेणं पाए अभिवन्दित्तए तुम्भे णं भन्ते ! इच्छाकारेणं अणभिओयेणं इओ चैव एह जाणं देवाणुप्पियाणं तिक्खुत्तो मुदाणेणं पाएसु वन्दामि नमसामि, तए णं से भगवं गोयमे जेणेव आणन्दे समणोवासए तेणेव उवागच्छद । १५॥ तए णं से आणंदे समणोवासए भगवओ गोयमस्स तिक्त्तो मुदाणेणं पाएसु बन्दइ नमसइत्ता एवं वयासी-अस्थि णं भन्ते ! गिहिणो गिहमज्झावसन्तस्स ओहिनाणे समुपजह?, हन्ता अस्थि, जइ गं भन्ते ! गिहिणो जाव समुपज्जइ एवं खलु भन्ते! ममवि गिहिणो गिहमज्झावसन्तस्स ओहिनाणे समुष्पन्ने, पुरच्छिमेणं लवणसमुढे पञ्चजोयणसयाई जाव लोलुयन्यं नरयं जाणामि पासामि, तए णं से भगवं गोयमे आणन्दं समणोवासयं एवं वयासी-अस्थि णं आणन्दा! गिहिणो जाव समुप्पज्जइ.नो चेवणं एअमहालए तं णं तुमं आणन्दा! एयरस ठाणस्स आलोएहि जाव तबोकम्म पडिवजाहि, नए णं से आणन्दे समणोवासए भगवं गोयमं एवं वयासी-अस्थि णं भन्ते! जिणवयणे सन्ताणं तबाणं तहियाणं सब्भूयाणं भावाणं आलोडजड जाव पडिजिजा?.नो तिणट्टे समझे. जड णं भन्ते! जिणवयणे संताणं जाव भावाणं नो आलोइजह जाच नचोकम्मं नो पडिवजिजह तं गं भन्ते ! तुम्भे च । एयरस ठाणस्स आलोएह जाव पडिवजह, तए णं से भगवं गोयमे आणन्देणं समणोवासएणं एवं वृत्ते समाणे सहिए कहिए विइगिच्छासमावने आणन्दस्स अन्तियाओ पडिणि खमइ त्ता जेणेव दुइपलासे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइत्ता समणस्स भगवओ महावीरस्स अदूरसामन्ते गमणागमणाए पडिक्कमइत्ता एसणमणेसणं आलोएइ त्ता भत्तपाणं पडिदंसेइ त्ता समणं भगवं महावीरं वन्दइ नमसइ त्ता एवं वयासी-एवं खलु भन्ते ! अहं तुम्भेहिं अब्भणुण्णाए तं चेव सत्वं कहेइ जाव तए णं अहं सहिए. आणन्दस्स समणोवासगस्स अन्तियाओ पडिणिक्खमामि त्ता जेणेव इहं तेणेव हबमागए, तं णं भन्ते ! किं आणन्देणं समणोवासएणं तस्स ठाणस्स आलोएयचं जाव पडिबजेयर्थ उदाहु मए ?, गोयमाइ ! समणे भगवं महावीरे भगवं गोयम एवं वयासी-गोयमा! तुमं चेव णं तस्स ठाणस्स आलोएहि जाव पडिवजाहि, आणन्दं च समणोवासयं एयमढें खामेहि, तए णं से भगवं गोयमे समणस्स भगवओ महावीरस्स तहत्ति एयम8 विणएणं पडिमुणेइत्ता तस्स ठाणस्स आलोएइ जाव पडिवज्जइ, आणन्दं च समणोवासयं एयमढें खामेइ, तए णं समणे भगवं महावीरे अनया कयाई बहिया जणवयविहार विहरह । १६। तए णं से आणन्दे समणोवासए बहहिं सीलनय जाच अप्पाणं भावेना वीसं वासाई समणोवासगपरियागं पाउणित्ता एकारस य उवासगपडिमाओ सम्मं काएणं फासित्ता मासियाए संलेहणाए अत्ताणं झूसित्ता सढि भत्ताइ अणसणाए छेदेता आलोइयपडिकन्ते समाहिपत्ते कालमासे कालं ५९० उपासकदशांगं, असया-१ मुनि दीपरनसागर

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19