Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 5
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: -1, भाष्यं -1 मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: प्रत सूत्राक ॥ अहम् ॥ श्रीमद्गणधरवरसुधर्मस्वामिविरचित श्रीमहद्रबाहुश्रुतकेवलिततनियुक्तियुतं श्रीमद्भवविरहहरिभद्रसूरिप्रणीतवृत्तिसमवेतं श्रीआवश्यकसूत्रम्. दीप अनुक्रम श्रीगणधरेन्द्रो विजयतेतराम प्रणिपत्य जिनवरेन्द्र, वीरं श्रुतदेवता गुरूंन साधून । आवश्यकस्प विवृति, गुरूपदेशादहं वक्ष्ये ॥१॥ भनेनाभीष्टदेवतामसवा (अभियुरिज्यते इखभीष्ठः) जिनाः अवधिजिनादयस्तेषु पराः केवलिनलेपामिन्दः १ भमेनाभिमतदेयतासवः (अभिमन्यते विविधातरवेनस्पमिमता गासनदेवतादिः) श्रुताधिष्ठात्री देवता श्रुतदेवता, श्रुतरूपा देवता श्रुतदेवतेतिविग्रहे तु नाभिमतपेवतारचं किन्तु अधिक। तदेवताव स्थात्, अखा ज्ञानावरणीयक्षयोपशमसाधकत्वेन प्रणिपातो नानुचितः, "सुयदेवये" स्यादिवचनात् । अनेनाविरतरवेऽपि धुतदेवतायाः सवनीयता। शापिता, मिथ्यावापादनं तु सिद्धान्ताचरणोभयोतीर्णमेव भनेनाधिकृतदेवतास्तवः (शाकाप्रणेतृत्वेनाधिक्रियते हत्यधिकृता). ५साधुत्वाव्यभिचारादुपाध्याबवाचनाचार्यगणावडेदकाइयः. वृत्तिकार-कृत् प्रतिज्ञा ~ 4~

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 1736