Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 9
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: -1, भाष्यं -1 मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: प्रत सूत्राक AKCCKASCE दीप चवे" त्यादिनाऽऽदिमालेमाह । तथा "वंदण चिति कितिकम्म" इत्यादिना मध्यमङ्गलं, वन्दनस्य विनयरूपत्वात् , तस्य चाभ्यन्तरतपोभेदत्वात् , तपोभेदस्य च मङ्गलत्वात् । तथा “पञ्चक्खाणं" इत्यादिना चावसानमङ्गलं, प्रत्याख्यानस्याचतपोभेदत्वादेव मङ्गलत्वमिति ॥ तत्रैतत्स्यात्, इदं मङ्गलत्रयं शास्त्राद्भिन्नमभिन्नं वा?, यदि भिन्नमतः शास्त्रममङ्गलं, तभेदान्य॑थानुपपत्तेः, अमङ्गलस्य च सतोऽन्यमङ्गलशतेनापि मङ्गलीकर्तुमशक्यत्वात् तम्मङ्गालोपन्यासवैयर्थ्य, तदुपादानेनिष्ठा वा, यथा प्रागमङ्गलस्य सतःशास्त्रस्य मङ्गलमुक्तम्, एवं मङ्गलान्तरमध्यभिधातव्यम् , आद्यमङ्गलाभिधानेऽपि तदमङ्गलत्वात् , इत्थं पुनरप्यभिधातव्यमित्यतोऽनिष्ठेति । अथाभिन्नम्, एवं सति शाखस्यैव मङ्गलवात् अन्यमङ्गलोपादानानर्धक्यमेव, अथ मङ्गलभूतस्याप्यन्यन्मङ्गलमुपादीयत इति, एवं सति तस्याप्यन्यदुपादेय मित्यनवस्थानुपङ्ग एव, अधानवस्था नेष्यत इति मङ्गलाभावप्रसङ्गः, कथम् ? यथा मङ्गलात्मकस्यापि सतः शास्त्रस्य अन्यमङ्गलनिरपेक्षस्यामङ्गलता', एवं मङ्गले स्याप्यन्यमङ्गलशून्यस्य, इत्येतो मङ्गलाभाव इति । I अत्रोच्यते-आद्यक्षोक्तदोषाभाषस्तावदनभ्युपगमादेव, तदभ्युपगमेऽपिच मङ्गलस्य लवणप्रदीपादिवत् स्वपरानुग्रहकारित्वादुक्तदोषामांव इति । चरमपक्षेऽपि न मङ्गलोपादानानर्थक्य, शिष्यमतिमङ्गलपरिग्रहाय शाखस्यैव मङ्गलवा१प्रयोजनाभावरूपस्य, १ गाथा 1 आदिशब्देनायभागावसानपर्यन्तस्य अहः ३ ज नेरदओ इत्यादिना जानख सई निरार्थयाम्मलता ४ गाथा वन्दनकनि। |५ द्वितीयभेदः ६ धम्मो मंगलमुकि बदिसा संजमो तपो हति वचनात् ७ बाहोति ८ मालमेदवयव. १ पर्यवसानम्, १० पाखस्त्र ११ मालक.| | पस्याप्यन्यन्मजाककरणे. १२ मूलक्षयकरीति (अन्यद्वितीयमङ्गलकरणाभावात्) कृतस्य. १४ द्वितीयेति १५ द्वितीयकरणाभावात. याने संपन्नः। १७ भेदेति 14 अनिष्ठालक्षणेति. १९ अमेवपक्षे. * मङ्गलभूतस्यापि 1-1 1-४-५ अनुक्रम ~8~

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 1736