Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 12
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [-], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: प्रत सूत्राक आवश्यकतेच नामादि चतुर्विध, तद्यथा-नाममङ्गलं १ स्थापनामङ्गलं २ द्रव्यमङ्गलं ३ भावमङ्गलं ४ चेति । तत्र "यवस्तुनोऽभि-1 हारिभद्रीधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं (च) नाम यादृच्छिकं च तथा ॥ १॥" अयोयमर्थः-'यादा यवृत्तिः ॥४॥ 'वस्तुनो' जीवाजीचादेः 'नाम' यथा गोपालदारकस्येन्द्र इति, "स्थितमन्यार्थे' इति परमार्थतः त्रिदशाधिपेऽवस्थानात्, विभागः१ 'तदर्थनिरपेक्षम्' इति इन्द्रार्थनिरपेक्षं, कथम् ? तत्र गुणतोवर्तत इति, इन्दनादिन्द्रः 'इदि परमैश्वर्ये' इति तस्य परमैश्वर्य युक्तत्वात्, गोपालदारके तु तदर्थशन्यमिति, तथा पर्यायैः शक्रपुरन्दरादिभिः नाभिधीयत इति, इह नामनामवतोरभेहैदोपचाराद्गोपालवस्त्वेव गृह्यते, एवंभूतं नामेति, तथाऽन्यत्रावर्त्तमानमपि किश्चिद यादृच्छिक डिस्थादिवत्, चशब्दात्। यावद्रव्यभावि च प्रायस इति । यतु सूत्रोपदिष्टं "णाम आवकहियं तत् प्रतिनियतजनपदसंज्ञामाश्रित्येति, नाम च तन्मङ्गलं चेतिसमासः, तत्र यत् जीवस्थाजीवस्योभयस्य वा मझलमिति नाम क्रियते तन्नाममङ्गलं, जीवस्य यथा -सिन्धुविषयेऽग्निर्मङ्गलमभिधीयते, अजीवस्य यथा-श्रीमलाटदेशे दवरकवलनकं मङ्गलमभिधीयते, उभयस्य यथा-चंन्दनमालेति । “यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि । लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालं च ॥२॥"A अस्यायमर्थः-'यद्' वस्तु 'तदर्थवियुक्त' भावेन्द्राद्यर्थरहितं, तस्मिन्नभिप्रायस्तदभिप्रायः, अभिप्रायो बुद्धिः, तदुयेत्यर्थः, करणिराकृतिः, यच्चेन्द्राधाकृति 'लेप्यादिकर्म क्रियते' चशब्दात्तदाकृतिशून्यं चाक्षनिक्षेपादि 'तत्स्थापनेति' तच्चे दीप अनुक्रम | 1 तवभेदपवियांण्यतिनियमात् प्राक्तत्वं मझलख हितप्राप्त्याभिधाय भेददर्शनाय, २ चतुर्विधे मङ्गले. आपत्ता नामलक्षणप्रतिपादकनमवेति वा. ४ भादिना तदुभयस्य. ५ गुणतः, ६ त्रिवधाधिपे.. इन्द्रस. ८ इन्दाति. ९ मभिधानान्तरेऽपि प्रागभिधानवाच्यत्वात् 10 परावृत्तिभावात ~11~

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 1736