Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 8
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-, नियुक्ति: -1, भाष्यं -1 मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: प्रत क ॥२॥ सुत्राक दीप नादिपरिज्ञानात् शास्त्रादौ प्रयोजनाद्युपन्यासवैयर्यमिति, तन्न, अनधिगतशास्त्रार्थानां प्रवृत्तिहेतुत्वात् तदुपन्यासोप-11 पत्तेः । प्रेक्षावा हि प्रवृत्तिनिश्चयपूर्विका, प्रयोजनादी उक्तेऽपि च अनधिगतशास्त्रार्थस्य तन्निश्चयानुपपत्तेः, संशयतः प्रवृत्त्यभायात्तदुपन्यासोऽनर्थकः इति चेत् , न, संशयविशेषस्य प्रवृत्तिहेतुत्वदर्शनात् , कृषीवलादिवत् , इत्यलं प्रसङ्गेन । विभागः१ साम्प्रतं मङ्गलमुच्यते-यस्मात् श्रेयांसि बहुविनानि भवन्ति इति, उक्तं च--"श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां, क्वॉपि यान्ति विनायकाः॥१॥" इति । आवश्यकानुयोगश्च अपवर्गप्राप्तिबीजभूतत्वात् श्रेयोभूत एव, तस्मात्तदोरम्भे विघ्नविनायकाद्युपशान्तये तत् प्रदर्यत इति । तच्च मङ्गलं शाखादी मध्ये अवसाने चेष्यत इति । सर्वमेवेदं शास्त्रं मङ्गालमित्येतावदेवास्तु, मङ्गलबयाभ्युपगमस्त्वयुक्तः, प्रयोजनाभावात् इति चेत् , न, प्रयोजनाभावस्यासिद्धत्वात् । तथाच कथं नु नाम विनेया विवक्षितशास्त्रार्थस्याविनेन पारं गच्छेयुः, अतोऽर्थमादिमङ्गलोपन्यासः, तथा से एव कथं नु नाम तेषां स्थिरः स्याद् इत्यतोऽर्थ मध्यमङ्गलेस्य, स एवच कथं नुनाम शिष्यप्रशिष्यादिवंशस्यअविच्छित्या उपकारकः स्याद् ? इत्यतोऽर्थ चरममङ्गलस्य इत्यतो हेतोरसिद्धता इति । तत्र "आभिणियोहियणाणं, सुयणाणं शाबासौ. २ प्रयोजनाविरुपन्यासस्य युक्तियुक्त वात्. ३ केवलशास्त्रस्य मूकत्वात् शास्त्रार्थस्येति. " प्रयोजनादेः ५ भनिष्टाननुबन्धीष्टसिदिसंशयस्य | नियुक्तिकृता साक्षादुक्तचात् ७ पृथगवतारणा. ८ महाम्तो विमा (पूर्वपदलोपादू विजनावकाः) नियुक्तिरूपः कल्पवात११ आवश्यकानुयोगा- ॥२॥ म्भे. १२ विशेशानामादिना मध्याना. १३-१४ शास्त्रस्येत्यध्याहार्यम्. १५ सपोचनिर्जरार्थत्वात्, १६ निर्विप्रसमाप्तिस्यांग्यच्छित्तिनिमित केति. 1. मगलप्रयोजनस शाण साधनाययोजनान्तराभावादित्यर्थः १८ "विभक्तियमन्ततसाद्याभाः" इति तसन्तमव्ययं, तथा चैतदमिति १९ भावार्थः १०विनेयानाम्. २१ वपन्यास इति. + शास्त्रवादी 1-0 इत्यतः -४ अनुक्रम 'मङ्गल'स्य व्याख्या एवं स्वरुपम्

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 1736