Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 2
________________ आगम (०५) प्रत सूत्रांक [H] दीप अनुक्रम 3 [-] “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - १ शतक [-], वर्ग [-], अंतर् शतक [-] उद्देशक [-] मूलं [-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः GOODOOO जयत्यनेकान्तवादकण्ठीरवः । स्याद्वादसुधाम्भोनिधिर्जयति निष्ठितार्थोऽईन् श्री अनन्त हंस शिष्य - श्री दानशेखरसूरिकृत टीकया समलंकृतं गणभृद्भगवत्सुधर्मस्वामिसूत्रितं श्रीभगवती सूत्रम् । मुद्रणकारिका - जैनश्वेताम्बर श्रीमाल देशान्तर्गत श्रीरत्नपूरीय (रतलाम) श्रेष्ठि रुषभदेव केशरीमलनाम्नी संस्था । ―+++*+++ इदं पुस्तकं 'श्री जैन विजयानन्द प्रीन्टींग प्रेस' इति मुद्रणालये फकीरचन्द मगनलाल बदामी इत्यनेन मुद्रितं । वीरसंवत २४६२ विक्रमसंवत १९९२ सन १९३५ प्रति ३०० ] पण्यम् रु. ३-४-० [ Rs. 3-4-0 Co भगवती (अङ्ग) सूत्रस्य मूल "टाइटल पेज" 2~

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 312