Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 12
________________ आगम (०५) "भगवती’- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-१ शतक [१], वर्ग, अंतर्-शतक H, उद्देशक [१], मूलं [७-११] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: प्रत सूत्रांक [७-११] सूत्रम् गाथा 'तेण'मित्यादि (सू०७) तेन कालेन तेन समयेन श्रमणस्य भगवतो महाबीरस्य 'जेट्टे'ति प्रथमः 'अंतेवासी ति शिष्यः 'इंदभूइ'त्ति इन्द्रभूतिरिति मातापितकृतनामा 'नाम'ति विभक्तिविपरिणामात् नाम्नेत्यर्थः, 'सत्तुस्सेहे'त्ति सप्तहस्तोच्छ्यः 'वजारिसहनारायसंघयणे'त्ति | संहननं-अस्थिसञ्चयविशेषः, इह वज्रादीनां लक्षणमिदम्-'रिसहो य होइ पट्टो वजं पुण कीलियं वियाणाहि । उभओ मकडबंधो नारायं तं बियाणाहि ॥१॥ति वचनात् वज्रर्षभनाराचसंहननः, 'कणग'त्ति कनक-सुवर्ण तस्य यः पुलको लवः तस्य यो निकष:| कपपट्टके रेखालक्षणः 'पम्हले'त्ति पद्मपक्ष्माणि-केसराणि तद्वद्गौरो यः स तथा, 'उग्गतवे'त्ति उग्रं अप्रधृष्यं तपः-अनशनादि यस्य सः उग्रतपाः, 'दित्ततवेत्ति दीन-जाज्वल्यमानदहन इव कर्मवनगहनदहनसमर्थतया ज्वलितं तपो-धर्मध्यानादि यस्य स तथा, 'तत्ततवे'त्ति तप्तं तपो येनासौ तप्ततपाः, 'ओराले'त्ति उदार:-प्रधानः, 'घोरे'त्ति घोरो-निपुणः, परीपहेन्द्रियादिरिपुगणविनाशमाश्रित्य निर्दय इत्यर्थः, 'घोरगुणे'त्ति घोरा-अन्यैर्दुरनुचरा गुणा-मूलगुणादयो यस्य स तथा, 'उच्छूटसरीरे'त्ति उच्छूट-उज्झितं रज इव वपुर्यन तत्संस्कारत्यागात् स तथा, 'संखित्त'त्ति संक्षिप्ता-शरीरान्तीनत्वेन इस्वतां गता विपुला-अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वाद्विपुला विस्तीर्णा-अनेकयोजनमाना तेजोलेश्या-तीव्रतपोलम्धिप्रभवा तेजो-18 ज्वाला यस्य स तथा, 'सब्बखर'त्ति सर्वे अक्षरसंनिपाता-वर्णोच्चाररूपास्ते यस्य ज्ञेयतया सन्ति, अदूरसामंते विहरतीति योगः, तत्र दूर-विप्रकृष्टं सामंतं च -संनिकृष्टं तनिषेधाददूरसामंत, नातिदूरे नातिनिकट इत्यर्थः, स किंभूत इत्याह 'उजाणु'त्ति ऊर्दू जानुनी यस्य सः उत्कटुकासन इति, 'झाणकोह'त्ति ध्यानं धर्मध्यानादिकं तदेव कोष्ठ:-कुशूलस्तत्र प्रविष्ट इति, 'उहाएत्ति दीप अनुक्रम [८-१५] ॥२॥ ... अत्र गौतमस्वामिन; वर्णनं क्रियते ~12~

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 312