Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 13
________________ आगम (०५) “भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [१], वर्ग H, अंतर्-शतक H. उद्देशक [१], मूलं [७-११] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती मूलं एवं दानशेखरसूरि-रचिता वृत्ति: श्रीभग उद्देश: प्रत सूत्रांक [७-११] गाथा उत्थानं उत्था ऊर्ध्ववर्तनं तया उत्तिष्ठति 'आयाहिण'नि आदक्षिणात् दक्षिणहस्तादारभ्य प्रदक्षिणं परितो भ्रमणं आदक्षिणप्रद-1 क्षिणं करोति 'वंदइति वन्दते वाचा स्तौति 'नमसइति नमस्करोति 'पज्जुवास'त्ति पर्युपासीन:-सेवमानः श्रीगौतम एवं वक्ष्यIRIमाणप्रकार वस्तु अवादीत , 'सेइति तत् यदुक्तं पूज्यैः 'चलचलित'मित्यादि 'नूर्ण'ति निश्चितं 'चलमाणे चलिए'ति (२०९)। चलत्-स्थितिक्षयादुदयमागच्छत् विपाकाभिमुखीभवदुदयत् कर्म तचलितं प्रोक्तम् १ 'उदीरिजति उदीरणा नाम अनुदयप्राप्त । चिरेणागामिना कालेन यद्वेदयितव्यं कर्मदलिकं तदाकृष्योदये प्रक्षेपणमुदीरणा तया उदीर्यमाणं प्रथमसमयादिना कालेनोदीरि-1 तमुक्तं २ 'वेइजमाणे'त्ति वेद्यमानं-स्थितिक्षयादुदयं प्राप्तं उदीरणाकरणेन वोदयमुपनीतं आधसमयादिकालेन यत् कर्मदलिकं IT तद्वेदितं स्यात् ३ 'पहिज'त्ति प्रहाणं तु जीवप्रदेशेभ्यः, पतनसमये प्रहीयमाणं कर्म प्रहीणं स्यात् ४ 'छिज्जमाणे ति छेदन मा दीर्घकालकर्मथितिकानां रखतापादनं अपवर्तनाकरणेन कुर्यात् , तत् समये समये छियमानं छिन्नं स्यात् ५ 'भिज्जमाणे ति भेदस्त। Hशुभाशुभकर्मणस्तीवरसस्थापवर्तनाकरणेन मन्दताकरणं, समये समये रसतो भिद्यमानं कर्म भिन्नम् ६'डज्झमाणे ति दाहस्तु । कर्मदलिकदारूणां ध्यानाग्निना तद्रूपापनयनं कर्माभावजननं, तस्याप्यन्तर्मुहूर्तत्वेनासंख्यसमयस्थादिसमये दह्यमानं दग्धं ७'मिजमाणे'त्ति म्रियमाणं आयुःकर्म मृतं, मरणं द्यायुःपुद्गलानां क्षयः, तच्चासंख्येयसमयवर्ति स्थात् , तस्य च जन्माघसमयादारभ्य आवीचिकमरणेन क्षणे क्षणे मरणसद्भावात् नियमाणं मृतम् ८'निजरिज'त्ति नितराम्-अपुनर्भावेन क्षीयमाणं कर्म निर्जीर्णमिति, निर्ज-1 रणवासंख्यसमयभावित्वेन तत्प्रथमसमय एव निर्जीयमाणं निर्जीर्णम् ९, तदेवमेतान्नव प्रश्नान गौतमेन वीरः पृष्टः सन्नवाच-'हता |गोयम'त्ति हंत इति एवमेतदिति अभ्युपगमवचनं, एवमेतानि नव पदानि कर्माधिकृत्य वर्तमानातीतकालसामानाधिकरण्यजिज्ञा दीप अनुक्रम [८-१५] ... 'चलमाणे चलिये' इत्यादि नव प्रश्ना: ~13~

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 312