Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०५)
प्रत
सूत्रांक
[१२]
गाथा
दीप अनुक्रम
[१६-१७]
श्रीभग
वती
सूत्रम्
“भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - १
शतक [१], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [१२] + गाथा
मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
लघुपरिणामतयेति संग्रहगाथार्थः ४०|| अथ नारकाहारविषयं प्रश्नचतुष्टयमाह'नेरइयाण' मित्यादि० (सू. १२).
'पुव्वाहारिय'त्ति ये पूर्वकाले आहृताः संगृहीता अभ्यवहृता या 'पोग्गल' चि पुद्गलस्कंधाः ते 'परिणय'त्ति परिणता वपुष्परि गतिं गता इति प्रथमः प्रश्नः १, 'आहारिय'त्ति आहृताः पूर्ववत् 'आहरिजमाण'त्ति ये वर्तमानकाले आहियमाणाः संगृह्यमाणाः पुद्गलाः परिणताः इति द्वितीयः प्रश्नः २, 'अणाहारिय'त्ति वे अतीतकाले अनाहुताः, 'आहरिजिस्समाण'ति येनागते काले आहरिष्यमाणाः पुद्गलास्ते परिणताः इति तृतीयः प्रश्नः ३, तथा अणाहारिया अणाहरिजिस्समाणनि अतीतानागताहरण क्रियानिषेधाच्चतुर्थः ४, इह च यद्यपि चत्वार एवं प्रश्ना उक्ताः तथाप्येते त्रिषष्टिः संभवन्ति, यतः पूर्वाहृताः आहियमाणा आहरिष्यमाणाः ३ अनाहृता अनाहियमाणा अनाहरिष्यमाणाः ३ इतीह पद् भङ्गाः सूचिताः, तदेकैकपदाश्रयणेन पट् ६ द्विकयोगे १५ त्रिक्रयोगे २० चतुष्कयोगे १५ पंचकयोगे ६ पदयोगे एक १ इति, अथैतद्वयक्तिर्विशेषतो विक्रियते, यथा आहृताः १ आहियमाणाः १ आहरिष्यमाणाः १ अनाहताः १ अनाहियमाणाः १ अनाहरिष्यमाणाः १ अतीतवर्तमानानागतकाल भेदैरेकक योगा जाताः षद्, अथ द्विकयोगाः पञ्चदश, ते चैव यथा आहृता आहियमाणाः १ आहृता आहरिष्यमाणाः २ आहता अनाहताः ३ आहृता अनाहियमाणाः ४ आहृता अनाहरिष्यमाणाः ५ आहियमाणा आहरिष्यमाणाः ६ आहियमाणा अनाहृताः ७ आहियमाणा अनाहियमाणाः ८ आहियमाणा अनाहरिष्यमाणाः ९ आहरिष्यमाणा अनाहताः १० आहरिष्यमाणा अनाहियमाणाः ११ आहरिष्यमाणा अनाहरिष्यमाणाः १२ अनाहता अनाहियमाणाः १३ अनाहृता अनाहरिष्यमाणाः १४ अनाहियमाणा अनाहरिष्य
~21~
शतके ११ उद्देशः