Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 15
________________ आगम (०५) “भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [१], वर्ग H, अंतर्-शतक H. उद्देशक [१], मूलं [७-११] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: उद्देश: प्रत सूत्रांक [७-११] गाथा रचितानां शैलेशीकरणावस्थाभाविसमुच्छिन्नक्रियध्यानाग्निना प्रथमसमयादारभ्य यावदन्त्यसमयस्तावत् प्रतिसमयमसंख्येयगुणश्रीभग द्वानां कर्मपुद्गलाना दहनं दाह इति दहनार्थेनेदं पूर्वमाद्भिन्नार्थ, तथा नियमाणं मृतम् एतत्पदं आयुःकर्मविषय, यतः आयुःपुद्गलानां प्रतिसमयं क्षयो मरणं,अनेन च मरणार्थेन पूर्वमाद्भिन्नपदं, तथा निर्जीयमाणं निर्जीर्णम् एतत् पदं सर्वकर्माभावविषयं निर्जरणार्थेन पूर्वपHदेभ्यो भिन्नम् ,अथैतानि पदानि नानार्थानि कस्य पक्षस्थाभिधायकतया प्रवृत्तानि इत्याशंक्याह-विगयपक्खस्स'त्ति विगतं विगमोIBI वस्तुनोऽवस्थान्तरापेक्षया विनाशः स एव पक्षो-वस्तुधर्म: तस्य वा पक्षः-परिग्रहो विगतपक्षः तस्य विगतपक्षस्य, वाचकानीति शेषः, | विगमत्वं विहाशेषकर्माभावोऽभिमतो, जीवेन तस्थाप्राप्तपूर्वतयाऽत्यन्तमुपादेयत्वात् , तदर्थत्वाच्च पुरुषप्रयासस्येति, एतानि त्वेवं | विगमार्थानि भवन्ति-छिद्यमानपदे हि स्थितिखंडनं विगम उक्तः, भिद्यमानपदे त्वनुभावभेदो विगम उक्तः, दह्यमानपदे त्वकर्मताभवनं विगम उक्तः, प्रियमाणपदे पुनरायुःकर्माभावो विगम उक्तः, निर्जीयमाणपदे स्वशेषकर्माभावो विगम उक्तः, तदेवमेतानि । विगतपक्षप्रतिपादकानि केवलोत्पत्तौ सर्वकर्मविगमाभिधानरूपसूत्राभिप्रायव्याख्यानेन निर्णीतानि । | इहायप्रश्नोत्तरसूत्रद्वये मोक्षतत्त्वं चिन्तितं, मोक्षः पुनर्जीवस्य, तेन जीवाश्च नारकादयश्चतुर्विंशतिविधा उक्ताः, यदाह-"नरइया १ असुराई १० पुढवाई ५ दियादओ ३ चेव । पंचिंदियतिरिय १ नरा १ वंतर १ जोइसिय १ वेमाणी १ ॥१॥" तत्र नारकान् स्थित्यादिमिश्चितयन्नाह-'नेरइयाण'ति, निर्गतमयम्-इष्ट फलं येषां ते निरयाः तेषु भवा नैरयिकाः तेषां नैरयिकाणां, 'दस वाससहस्स'त्ति प्रथमपृथिवीप्रथमप्रस्तटापेक्षया, 'तेत्तीसं'ति सप्तमपृथिव्यपेक्षया उत्कृष्टा, शेषा सर्वापि कालखितिमध्यमा ज्ञेया ?। 'केवइकाल-| म्स'त्ति प्राकृतशैल्या कियता कालेन 'आनमंति'त्ति 'अनश्वस प्राणने' इतिधातुपाठात् मकारस्थागमिकत्वात् , एवं प्राणमंति, एतदेव aroM elinpaidmetfelturateHunMEMPERAPHERAPHIBIDI HORITOPATANDARDKARISHMAITHIMATALABIRHATION सक दीप अनुक्रम [८-१५] ~150

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 312