Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 9
________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [१], वर्ग, अंतर्-शतक H, उद्देशक [१], मूलं [१] (०५) श्रीभगवतीजोसूत्रस्य श्रीदानशेखरसूरिसंकलिताविशेषवृत्तिः १शतके १ उद्देशः प्रत सूत्रांक दीप अनुक्रम श्रीवीरं नमस्थित्वा तत्वावगमाय सर्वसवानाम् । व्याख्या दुर्गपदानामुद्धियते भगवतीवृत्तेः ॥१॥ श्रीपत्रिंशत्सहस्रप्रथमगणिकृतप्रश्नयुक्त्युत्तरङ्गश्चत्वारिंशच्छतान्तःस्थितततविविधोद्देशहंसाप्तरङ्गः ।दंडोइंडनालाद्भुतचरितसरोजन्मलक्ष्मीविवाहप्रज्ञप्तिश्रीतडागः | प्रथयतु सुमनोमानसानां विनोदम् ॥२॥ अथ शास्त्रस्थादावेव पञ्चपरमेष्ठिनमस्कारं कुर्वन्नाह _ नमो अरिहंताणमित्यादि (सू०१) सुगम एवं तावत् परमेष्ठिनो नमस्कृत्य आधुनिकजनानां श्रुतज्ञानस्यात्युपकारित्वात् तस्य च द्रव्यभावश्रुतरूपत्वाद् भावश्रुतस्य च द्रव्यश्रुततकत्वात संज्ञाक्षररूपं द्रव्यश्रुतं नमस्कुर्वनाह-भावच्ड्रीभगवत्यङ्गबृहत्तिसमुद्धतौ । श्रीब्राझीसंस्मृतिं कुर्यामहार्यानन्दवानहम् ॥३॥ नमो बंभीए लिवीएत्ति (सू०२) I लिपिः-अक्षरविन्यासः, सा चाष्टादशविधापि श्रीआदिजिनेन स्वसुताया ब्राह्मीनाम्न्या दर्शिता ततो ब्रामीत्यभिधीयते, आह च-। "लेहं लिपीविहाणं जिणेण बंभीऐं दाहिणकरेणे"त्यतो ब्राह्मी विशेषणं लिपेरिति, शिष्यमतिमङ्गलार्थ मङ्गलोपादानमिति प्रोक्तमेव, तदे अत्र भगवती-सूत्रे प्रथम शतकं आरभ्यते शतक-१, उद्देशक: १ आरब्ध:

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 312