Page #1
--------------------------------------------------------------------------
________________
aruna Santapana rial
ल
श्रीमद्भिः प्रत्येकबुद्धैर्भाषितानि श्री ऋषिभाषितसूत्राणि.
प्रकाशिका --
सुरतवास्तव्यश्रेोष्ठवर्यचुनिभाइमंछुभाईत्याख्य सद्गृहस्थ धर्मपत्नी श्राविका कंकुवाइ वितीर्ण द्रव्य साहाय्येन रत्नपुरीया श्री ऋषभदेव केशरीमलजी नाम्नी संस्था
मुद्रयिता - मुखपृष्ठ तथा पृष्ठ ३७-४३ जैनबन्धु प्रेस, इन्दौर में छपा. प्रतय: १००० वीर संवत् २४५३ विक्रम संवत् १९८३
क्राइस्ट १९२७
पण्यम् ५३.
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________
॥१॥
ऋषिभाषि
100-5
अथ प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि ।।
1 नारयज्झनमःसिद्ध सोपवमेव वदती सोयव्वमेव वदति । जेण समयं जीवे सव्वदुक्खाण मुच्चति ॥१॥ तम्हातायव्वाती परंणत्थि सोयंति। यहां २ वज्जि देवनारदेण अरहता इसिणा वुइयं ॥२॥ पाणातिपात' तिविहं तिविहेण व कुज्जा ण कारवे पढमं सोयव्वलक्खषं ॥३॥ मसाबादपायपुत्तज्झयण तिविहं तिविहेणं णेव बूया ण भासए। बितियं सोयव्वलक्खधं ॥४॥ अदत्त(त्ता)दाणं तिविहं तिविहां जोव कुज्जा ण कारचे । ततियं लोयव्वलक्खणं ॥५॥ अव्यंभपरिग्गह तिविहं तिविहेणं घोच कुज्जा ण कारवे। चउत्थं सोयज्यलक्षणं ॥६॥ सम्वच सम्वहिब, मारव। कालं च सव्यहा। निम्ममत्तं विमुत्तिं च, विरतिं चेव सेवते ॥७॥ सव्वतो विरते दंते, सव्वतो परिनिव्वुडे । सध्यतो विष्पमुबकप्पा, सव्वत्थेस समं चरे ॥८॥ सव्व सोयव्वमादाय, अउ[]यं उवहाणव। सव्वदुक्खप्पहीणे उ, सिद्धे भवति णीरये ॥ दत्तं चेवोपसेवती, बंभ वोपसेवती। सव्व' चोवधाणब', दत्तं चैवोवहाणव ॥१०॥ बभं चेवोषधाणव', एव' से बुद्ध घिरते बिपाये दंते ।। दविए अलं ताई णो पुणरवि इच्चत्थं हव्वमागच्छइत्ति बेमि ॥११॥ [१२]। पढमं नारदज्झयणं सम्मत्तं ॥१॥ .
जस्स भीता पलायन्ति, जीवा कम्माणुगामिणो। तमेवादाय गच्छति, किच्चा दिन्नं व वाहिणी ॥ १॥ वज्जियपुत्तेण अरहता | इसिणा वुइत-दुक्खा परिवित्तसंति पाणा, मरणा जम्मभया य सव्वसत्ता। तस्सोयसम गवेसमाणा, अप्पे आरंभभीरुए ण सत्तं ॥२॥ गच्छति कस्मेहि सेऽणुबद्धे, पुणरवि आयोति से सयंकडेणं । जम्मणापरणाइ अट्टो पुणरवि आयाइ से सकम्मसिन्ने ॥३॥ बीया अंकुरणिप्फत्ती, ॥३॥
Page #4
--------------------------------------------------------------------------
________________
तेषु
ఈ తరం
0 अंकूरातो पुणो बीयं । बोर संजुज्जमाणमि, अंकुरस्सेव संपदा ॥४॥ बीयभूताणि कम्माणि, संसारंमि अणादिए। मोहमोहितचित्तस्स, ३ दविलज्झततो कन्माण संतती ॥ ५॥ मूलस्लित्ते फलुप्पत्ती, मूलाघाते हतं फलं । फलत्थी सिंचती मूलं; फलघाती ण सिंचती ॥ ६॥ मोहमूलम
यणं गिवाणं, संसारे सव्वदेहिणं। मोहमूलाणि दुक्खाणि, मोहमूलं च जम्मण ॥७॥ दुक्खमूलं च स'सारे, अपणाणेण समज्जितं। मिगारिब्व सरुप्पत्ती, हणि कम्गाणि मूलतो ॥ ८॥ एव से बुद्धे विरते विपावे दंते दविए अलंताती। णो पुणरवि इच्चत्थं हव्वमागच्छतित्ति बेमि ॥ ३ ॥ ॥ इइ विइयं बज्जियपुत्तज्झयण ॥३॥
भविन खलु भो सबलेधोवरत्तण, लेवोवलित्ता खलु भो जीवा अणेकजम्मजोणीभयावत्तं अणादीयं अणवदग्गं दीहमद्ध चातुरंतं सलारसागरं बीतोता सिवमतुलमयलमवाबाहमपुणभवमपुणरावत्तं सासतं ठाणमभुवगता चिट्ठति, से भवति सव्वकामविरते सञ्चसंगातीते सम्मासिणेहतिक्ते सव्ववीरियपरिनिव्वुड़े सव्वकोहोवरत्ते सव्वमाणोवरत्ते सव्वमायोवरत्ते सव्वलांभोवरत्ते सव्ववासादाणोवरतो सुसवलंबुडे सुसब्बसब्बोवरत्ते सुसव्वसव्वोवसते सुसव्वपडिबुडे णो कत्थई सज्जति (रज्जति) य, तम्हा सव्वलेवोवरए भविस्सामित्तिकट्ट असिएण दवि[देव]लेणं अरहता इसिणा बुइतं । - सुहुमे व बायरे वा, पाणे जो | तु विहिसइ । रागदोलाभिभूतप्पा, लिप्पते पाबकम्मुणा ॥१॥ परिग्गहं गिण्हते जो उ, अप्पं वा जति वा बहु। गेहोमुच्छाय दोसेणं, लिप्पए पावकम्नुणा ॥२॥ कोहं जो उ उदीरेइ, अप्पणो वा परस्स वा। तंनिमित्ताणुबंधेणं, लिप्पते पावकम्मुणा ॥ ३ ॥ एवं जाब मिच्छादसणसल्ले, पाणातिबाते लेवो अलियवयणं अदत्तं च । मेहुणगमणं लेवो लेवो परिग्गहं च ॥४॥ कोहो बहुविहो लेवो, माणो य बहुविधविधीओ। माया य बहुविधा लेवो, लोभो वा बहुविधविधीओ ॥५॥ तम्हा ते तं विकिंचित्ता, पावक
తన అం అమ రంగం
Page #5
--------------------------------------------------------------------------
________________
ऋषिभाषि
तेषु
म्मपवड़णे। उत्तमट्ठवरागाहो, विरिअत्ताए परिव्वए॥६॥खोरे दूसिं जधा पप्प,विणासमुवगच्छति । एवं रागो व दोसो य, वभवेरविणा- 3 अंगासिसणा ॥ ७॥ जया रखोर पधाण तु, मुच्छणा जायते दधिं। एवं गेहिप्पदोसेण', पावकम्मं पवडती ॥८॥रपणे दवग्गिणा दड्डा, रोहते वणपादवा। कोहग्गिणा तु दङ्गागं, दुक्खाणण णिवत्तई ॥ ६ ॥ सक्का वण्ही णिवारेतुं, वारिणा जलितो बहिं । सव्वोदहिजलेणावि, मोहग्गी दुपिणवारओ ॥ १०॥ जस्ल एते परिषणाता, जातीमरणवंधणा। संछिण्णजातिमरणा, सिद्धिं गच्छंति णोरया ॥११॥ एवं से बुद्धे विरते ३० ॥३॥ तईचं दविलज्झयण ॥३॥
आयाणरक्खो पुरिसे, परं किंचि ण जाणती। असाहुकम्मकारी खलु अयं पुरिसे ॥१॥ पुणरवि पावहिं कम्मेहिं चोदिज्जतो णिच्चं समपी(संसारमा)ति अंगरिलिणा भारद्दावण अरहता इसिणा बुइतं ॥२॥णो संवसित्तुं सक, सीह [णासंवसता सकसील] जाणिनु माणवा। परम खलु पडिच्छन्ना, मायाए दुट्ठमाणसा ॥३॥णियदोसे णिगृहंते, चिरंपी गोवद'सए। किह में कोपि णज्जाणे; जाणेण त्थ हियं सयं ॥५॥जेण जाणामि अप्पाणं, आवो वा जति वा रहे। अज्जयारि अणज्जं वा, तं णाणं अयलं धुव॥५॥सुयाणि भित्तिए चित्तं, कतु वा सुणिवेसित। मणुस्सहिद पुणिणं, गहणं दुब्बियाणकं ॥ ६॥ अन्नहा समणे होइ, अण्णं कुणंति कम्मुणा। अण्णमण्णाणि भासंते, मणुस्लगहणे हुसे॥७॥ तणखाणुकंडकलताघणाणि बल्लोघणाणि। सढणियडिसंकुलाई मणुस्सहिदयाई गणाणि ॥ ८॥ मुंजित्तच्चाबर भोए, संकप्पे कडमाणसे। आदाणरक्खी पुरिसे, परं किंचि ण जाणति ॥६॥अदुवा परिसामज्झे, अदुवा विरहे कड। ततो गिरि(क्खि)णप्पाण', पाबकम्मा णिरु भति ॥ १०॥ दुप्पचिण्णं सपेहाए, अणायारंच अप्पणो । अणुवट्ठितो सदा धम्मे, सो पच्छा परितप्पती ॥ २१ ॥ सुप्पइयं सहाय, आधारं वावि अप्पणो। सुपट्टितो सदा धम्मे, सो पच्छा उण तप्पति ॥१२॥ पुव्वरत्तावरत्तं मि,
చుండు
Page #6
--------------------------------------------------------------------------
________________
४॥
उझयण
ऋषिभाषि
तेषु
న న న న న న
న న
संकप्पेण बहु कडं। सुकडं दुक्कडं वावि, कत्तारमणुगच्छइ ॥ १३ ॥ सुकई दुक्कडं वावि, अप्पणो यावि जाणति । णायचं अण्णो विजाणाति, सुक्कडं णेव दुक्कडं ॥ १४ णरं कल्लाणकालिंपि, पावकारिन्ति बाहिरा। पावकारिपि ते बू या, सीलतोत्ति बाहिरा ।। १५ ।। चोरपि ता पसंसंति, मुणीवि गरिहिज्जती। ण से एत्तावताऽचोरे, ण से इत्तावताऽमुणी ॥ १६ ॥णण्णस्स बणा चोरे, पण स्ल क्यणा मुणो। अप्पं अप्पा वियाणाति, जे वा उटीमणाणिणो ॥ १७ ॥ जइ मे परो पसंसाति, असाधु साधु माणिया। न मे सा तायए भासा, अप्पाण असमाहितं ॥ १८ ॥ जति मे परो. विगरहाति, साधुसंति णिरंगणं । ण मे सक्कोसए भासा, अप्पाणं सुसमाहित ।। १६ ।। जं उलूका पसंसंति, जंवा शिंदंति वायसा। जिंदा वा सा पसंसा वा, वायुजालेच गच्छती ॥ २०॥ अंच वाला पसंसंति, वा जिंदन्ति कोविदा। णिदा वा सा पसंसा वा, पप्पाति कुरुए जगे ॥ २१ ॥जो जत्थ विज्जती भायो, जो वा जत्थ ण विज्जती। सो सभावेण सम्बोवि, लोकमि तु पवत्तती ॥ २२ ॥ विसं वा अमतं वावि, सभावेण उवहितं । चंदसूरा मणी जोता, तमो अग्गी दिव' खिती ॥ २३॥ वदंतु जणे जं से इच्छियं, किं णु का(क)लेमि उदिण्णमप्पणो। भावित मम णत्थि पलिसे, इति संखाए ण मंज लामहं ॥ २४ ।। अक्खोवंजणमाताया, सीलव सुसमाहिते। अप्पणा वमप्पा, चोदितो वहते रहं ॥ २५ ॥ सीलकखरहमारुढो, णाणदसणसारथी। अप्पणा चैव अप्पाण', जदिता सुभमेहती ॥ २६ ॥ एव से युद्ध मुत्ते॥४॥चउत्थं अंगरिसिणामज्झयण ॥४॥
माणा पच्चोत्तरित्ताण, विणए अप्पाणुवदंसए, पुष्फसालपुत्तेण अरहता इसिणा बुझ्यं,-पुढवि आगम्म सिरसा, थले किच्चाण अंजलिं । पाणभोजणमे चिच्चा, सम्बच सयणासण ॥ १॥ मंसमाणस्स सदा, सं(ख)ती आगम बट्टती: कोधमाणप्पहीणस्स, आता आणइ पजवे ॥२॥ ण पाणे अतिपातेज्जा, अलियादिण्ण' च वज्जए। ण मेहुणच सेवेज्जा, भवेज्जा अपरिग्गहे ॥३॥ कोधमाण
న
న
అతను తన మంచం మంచం పంచమంలో
న
త
తన క త
॥४॥
Page #7
--------------------------------------------------------------------------
________________
तेषु
ASICALE
परिणस्स, आता जाणति पज्जये। कुणिमं च ण सेवेज्जा, समाधिमभिदसए ॥ ४॥
६ वागलची॥ एव से बुद्ध विरए पावओ० ॥ ५॥ पंचम पुप्फसालणामझयण ॥५॥
रिअझयणं ऋषिभाषि
तमेव उवरते मतंगसड्डे कायभेदाति । आयति नमुदाहरे देवदाणवाणुमतं ॥१॥ तेनेमं खलु भो लोकं सणरामरं वसीकनमेव मण्णामि तमहं बेमित्ति रयं वागलचीरिणा अरहता इसिणा बुइतं ॥२॥ण नारीगणप[सेते][संवतु सत्ते, अप्पणो य अबंधवे। पुरिसा जत्तोधि बच्चह, तत्तोऽवि जुधिरे जिणे ॥३॥ णिरंकुसे व मातंगे, छिण्णरस्सी रवे[हए] विवा। णाणापग्गहन्महे, विविध पक्ते णगा। णावा अकण्णधागर, सागरे वायुणेरिता । चंचला धावते णावा, सभावाओ अकोविता ॥५॥ सुक्कं युष्फ व आगासे, णिराबारे सु] तु जे गरे । दढसुम्वणिवद्ध तु,
बलव विहिं ॥६॥ सुत्तपत्तगति चेव तुंग[गंतु] कामे वि से जहा। एवं लद्धावि सम्मग्गं , सभावाओ अकोचिते ॥ ७ ॥ जंतु परं । णवपहि, अबरे वा विहंगमे । दढसुत्तणिबत्ति,मि लोको ( वाहप तुसिणे जगे ) ॥ ८॥ गाणापग्गहसंबंधे, धितिमं पणिहितिदिए । सुत्तोत्तगतिं चेच, तथा साधू णिरंगणे || सच्छंदगतिपयारा, जीवा संसारसागरे । कम्मसंताणसंवद्धा, हिंडंति विविहं भव ॥१०॥ इत्थीणुगिद्धे वसए,अप्पणो य अबधवे । जत्तो विवज्जती पुरिसे, तत्तो विज्झविणे जणे ॥ ११ ॥ मण्णती मुक्कमप्पाणं, पडिबद्धो पलायते । वियते भगवं वक्कलचीरिउगवतेत्ति ॥१२॥ एव सिद्धे बुद्धे० ॥ ६॥ छठें वक्कलचीरिणामज्भवणं ॥ ६ ॥
सब दुक्खावह दुक्ख, दुक्ख सुऊसुअत्तणं । दुक्खीव टुक्करचरिय, चरित्ता सव्वदुक्ख खवेति तवसा ॥१॥ तम्हा अदीणमणसो Hदुक्खी सव्वदुक्ख तितिक्खेजा, सेत्ति कुम्मापुत्तेण अरहता इसिणा वुइयं ॥ २ ॥ जणवादो ण तापजा, अस्थित्त तवसंज मे। समाधि च।
विराहेति, जे रट्टचारियं चरे ॥३॥ आलस्सेणावि जे केइ, उस्सुअत्तं ण गच्छति । तेणावि से सुही होइ, किं तु सद्धी परचकमे ॥४आ (ल)स्सं तु
ఉన్న నన్ను ముందుకు రానుండం విడుదలకు ముందుకు
Page #8
--------------------------------------------------------------------------
________________
विभाषितेषु
परिणाए, जाति(ती)मरणय'धणं । उत्तिमट्ठवरग्गाहो, बीरियातो परिब्बए ॥५॥ कासं अकामकामी, अत्तत्ताए परिव्वए । सावज्ज णिरवज्जेण', ७-८-६ कुम्मा परिपणाएपरिव्बए जासित्ति ॥ ६॥ एव' से सिद्ध बुद्ध० ॥७॥ सत्तमं कुम्मापुत्तणामज्झययं ॥ ७॥
| पुत्त केतलि.
महाकासव___ आरं दुगुणेणं पार एकगुणेणं ते केतलिपुत्तेण इसिणा वुइतं ॥ इय उत्तमगंधवेयए रहममिया लुप्पंति गच्छंती सयं वा छिंद पावए॥ (सयं बोछिंइय कम्मसंचयं, कोसारको ब ज हाइ बंधणं ॥ तम्हा ए वियाणिय गंथजालं दुक्ख'दुहावह छिदिप ठाइ संजमो । सेह मुणी दुक्खा विमुच्चा ध्रुव सिव' गई उवे प्रत्यंतरे) ॥ एव सिद्धे बुद्धे ॥८॥ ते(के)तलिणामझ यणं अट्ठमं ॥८॥
जावतावःजम्मं ताव ताव कम्म, कम्मणा खलु भो पया सिया, समियं उवनिविज्जइ अववदिजइ य, महइ महाकासवेण अरहया इसिणा बुइयं, कम्मुणा खलु भो अप्पहीणेणं पुणरवि आगच्छद हत्थच्छेययाणि पायछेयणाणि एवं कण्ण नक्क उट्ठ जिब्भ०सीसदंडणाणि मुंडणाणि उदिण्णेण जीवो कोट्टणाणि पिट्टणाणि तजणाणि तालणाणि वहणाई बंधणाई परिकिलेसणाई अंबंधणाई नियलबंधणाणि जावजीवबंधणाणि नियलजुयलसंकोडणमोडणाई हिययुप्पाडणाई दसणुप्पाणाई उल्लंबणाई ओलंबणाई घसणाई घोलणाई पीलणाई' सीहपुच्छणाई कडग्गिदाहणाई भत्तपाणनिरोहणाइंदोगच्चाई इभत्ताई दोमणसाई भाउमरणाई भइणिमरणाई पुत्तमरणाई धूयमरणाइं भज्जमरणाई अण्णाणिय सयणमित्तबंधुवागमरणाई तेसिं चण दोगच्चाई दोभत्ताई दोमणस्साई अप्पियसंवासाई पियविप्पओगाई हीलणाई खिसणाई गरहणाई पव्वहणाई परिभवणाई आगट्टणाई अपणयराइंच दुक्खदोमणस्साई पञ्चणुभवमाणा अणाइयं अणवदग्गं दीहमदं चाउरंतसंसारसागर अणुपरियति । कम्मुणा पहीणेण खलु भो । जीवा नो आगन्छिहिती हत्थच्छेयणाणि ताई चेव भाणियब्वाइं जावसंसारकतार बीईवइत्ता सिवमयलमस्यमबखयमव्वाबाहमपुणरावत्त सासयं ठाणमभुवगया चिट्टति-कम्ममूलमनिव्वाणं, संसारे सव्वदेहिणं । कम्ममूलाई दुक्खाई, कम्ममूलं च जम्मणं ॥१॥ संसारसंतईमूलं, पुण्णं ॥६॥
ఆ ఉత్తరం రాష్ట్ర కణం మరియు అంతకు ముందుకు వంచకు
Page #9
--------------------------------------------------------------------------
________________
ऋषिभाषि• तेषु
SHABHEHoro-online
पावं पुरेकर्ड। पुपर्णपावनिरोहाय, सम्मं संपरिव्वए ॥२॥ पुण्णपावस्ल आयाणे, परिभोगे यावि देहिणं । संतई भोगपाउगं, दुष्णं पावं सयं महाकाकडं ॥३॥ संवरो निज्जरा नेव, पुण्यं पावविणासणं। संवरं निज्जरं बेव, सव्वहा सम्ममावरे ॥४॥ मिच्छत्त' अनियत्ती य, पमाओ
सवज्भयण याचि गहा। कलाया चेव जोगा य, कम्मादाणस्स कारणं ॥५॥ जहा अंडे जहा बीए, तहा कम्म सरीरिणं । संताणे चेव भोगे य, नाणावन्नत्तमच्छइ ॥६॥ निव्वत्तो विरियं चेब, संकप्पे य अणेगहा। जाणावण्णवियकस्स, दारमेयं हि कम्मुणो ॥७॥ एस एव विवण्णासो, संवुडो संवुडो पुणो। कमलो स'वरो नेओ, देससव्वविकप्पिओ ॥ ८॥ सोपायाणा निरादाणा, विपाकेपरस'जुया। उवकमेण तवसा, निज्जरा जायए सिया ॥८॥ संततं वधए कम्म, निज्जरेइ य संततं । संसारगोयरो जीवो, विसेसो उ तवो मओ ॥ १० ॥ अंकुरा खंधखंधीया, जहा भवर वोरुहो। कम्मं तहा तु जीवाणं, सारा सारतरं ठितं ॥ ११ ॥ उवक्कमो या उक्केरो. स'छोभो खवणं तथा। बद्धपुट्ठनिधत्ताणं, वेयणा तु णिकायिते ॥ १२ ॥ उक्कड्डतं जधा तोयं, सारिजंत जथा जलं । सखविज्जा ण [णि दाणे वा, पावं कम्मं उदीरती ॥ २३ ॥ अपहा ठितो सराराणं, बहु पावं च दुकर। पुवं बज्झिज्जते पाव', तेण दुक्ख तवो मयं ॥ १४ ॥ सि[खि]ज्जते पावकम्नमि, जुत्तजोगिस्स धीमतो। देसकम्मक्खयभूता, जायते रिद्धियो बहू ॥ १५॥ विज्जोसहिणिवाणेसु, वत्थु सिक्खागतोसु य। तवसंयम पयुत्ते य, विमद्द होति पच्चयो ॥३६॥ दुक्ख खबेति जुत्तप्पा, पावंमी सेवि बंधणे। जधा मीसेवि गाहंमि, विसपुप्फाण छड्डणं ॥ १६।। सम्मत्त च यं चेव, संममालज्ज दुल्लहं । ण प्पमाएज्ज मेधावी, मम्मगाहं जहारिओ ॥ १८॥ णेहवत्तिक्खए दीवो, जहा चयति संतति ।। आयाणबंधरोहंमि, तहऽप्पा भवसंतई ॥१०॥ दोसादाणे णिरुद्धमि, समं सत्थाणुसारिणा । पुब्बाउत्ते य विज्झाए, खयं वाही णियञ्छतो ॥२०१६ मज्जं होला बिसवण्ही. गहावेसो अणं अरी। धणं धम्मं व जीवाण', विष्णेयं धुवमेव तं ॥ २१ ॥ कम्मायाणे -
ఈ మంచు కమల రావు నవ అవును మరి ను
।
"
Page #10
--------------------------------------------------------------------------
________________
१०तेतलिपुतज्झयण
॥८॥ ऋषिभाषितेषु
కు శృండు అర కు అనుగుల ఆగడులు
वरुद्ध मि, सम्म मग्गाणुसारिणा । पुवाउत्ते य णिज्जिपणे, खयं दुक्ख णियच्छती ।। २२ ॥ पुरिसो रहमारूढो, जोगाए, सत्तसंजुतो। विपक्खणिहणणेइ, सम्मट्ठिी तहा अण' ।। २३ ।। वहिनमास्यसंयोगा, जहा हेमं विसुज्झती। सम्मत्त नाणसंजुत्ते, तहा पाचं विसु. उझती ॥ २४॥ जहा आतवसंतत्तं, धत्थं सुज्झइ वारिणा। सम्मत्तसंजतो अप्पा, तहा काणेण सुज्झती।। २५ ।। कंचणस्स जहा धाऊजोगेण मुच्चए मलं। आणाईएवि संताणे, तवाओ कम्मसंकरं ॥ २६ ॥ वत्थादिए.सु सुझसु, संताणे गहणे तहा। दिद्रुतं देसधम्मित्तं, सम्ममेयं विभावए || २७ ॥ आवज्जती समुग्घातो, जोगाण च निरुभण। अणियट्टी एव सेलेसी, सिद्धी कश्मक्खो तहा ॥२॥ णावा (व) वारिमझिमि, खोणलेवो अणाउलो। रोगी वा रोगणिम्मुक्को, सिद्धो भवति णीरओ ॥ २६ ॥ पुष्यजोगा असंगत्ता, काउ वाया मणो इ था। एगतो आगती चेव, कम्माभावा ण विज्जती ॥ ३०॥ परं णावग्गहाभावा, सुही आवरणक्खया। अत्थिलक्खणसभावा, निच्चो सो परमो धुवं ।। ३१ ॥ दव्यतो खित्तओ चेव, कालतो भावतो तहा। णिच्चाणिच्च विण्णेयं, संसारे सव्वदेहिण' ।। ३२ ॥ गंभीर सव्वओभद्द, सव्वभावविभावण। धण्णा जिणाहिन मागं, सम्म वेदेति भावओ ।। ३३ । एब से सिद्धे बुद्धे० ॥ नवमं महाकासवज्झयण ॥॥
कोऽह (क) ठावेइ णण्णत्थ सगाई कमाई() माई। सद्धेयं खलु भो समणा वदती, सद्धयं खलु माहा अहमेगोऽसद्धेयं वदिस्सामि तेतलिपुत्तेण अरहता इसिणा धुइयं, सपरिज णोति णाम ममं अपरिज णोत्ति कः मे तं सहहिस्सती ? । सपुत्तपि णाम मम अपुत्तत्ति को मे तं सद्दहिस्सती?। एव समित्तंपि णाम मम०, सवित्त पि णाम ममं०, सपरिग्गहं णाम मम०, दाणमाणसक्कारोक्यारसंगहिते० तेतलिपुत्तस्स सयणपरिजणे विरागं गते को मे तं सद्दहिस्सती ?। जातिकुलरूवविणतोश्यारसालिणी पोट्टिला मूसिकार
31న రాష్ట్రము గుణం గా వుంది గనుక మునులు
Page #11
--------------------------------------------------------------------------
________________
॥६॥ अभिजामि
।
*
धूता मिच्छ विप्पडिवन्ना को मे तं सद्दहिस्सति ? 1, कालक्कमणीतिसत्थविसारदे तेतलिपुत्ते विसाद गतेति को मे तसद्दहिस्सति ?, तेत- ।। १०-११ तेतलिपुत्तेण अमच्चोण गिहं पविसित्ता तालपुडके विसे खतितेत्ति सेविय से पडिहतेति को मे तसद्दहिस्सति?, तेतलिपुत्तेण अमच्चेणं महति- लपुत्तमख:
लिपुतज्झयणं महालयं रुक्खं दुरुहित्ता पासे छिपणे (तहावि ण मए) को मे त सद्दहिस्सति ?, तेतलिपुत्तेण महतिमहालयं पासाणं गीवाए बंधित्ता अत्थाहाए पुक्खरिणीए अप्पा पक्खित्ते तत्थऽवि य णं थाहे लद्धे को से तं सद्दहिस्सति?, तेतलिपुत्तेण महतिमहालियं कट्ठरासी पलीवेत्ता अप्पा पक्खित्ते सेऽवि य से अगणिकाए विज्झाए को मे त सद्दहिस्सति ?, तए गं ला पुट्टिला मूसिायारधूता पंचवण्णाई सखि खिणिताई वत्थाई पवर परिहिता अंतलिक्खपडिवण्णा एवं चयासी-आउसो ! तेतलिपुत्ता ! एहि तो आयाणाहि पुरओ विच्छिण्णे गिरिसिहरकंदरप्पवाते पिट्ठओ कंपेमाणेव्व मेइणितलं साकड़तेव पायवे णिप्फोडेमाणेव्व अंबरतलं, सव्वतमोरासिव्व पिडिते, पच्चक्खमिव सयं कतते भीमरवं करते महावारणे समुहिए वा सचक्षुणिवाएसु पयंडधणुजंतविप्पमुक्का पुंक्खमेत्तावसेला धरणिप्पवेसिणो सरा णिपतंति, हुयबहजालासहस्ससंकुलं समंततो पलित्त धगधगेति सब्बारां, अचिरेण य बालसूरगुंजद्धपुंजणिकरपकासं कियाइ इंगालभूत' गिह, आउसो ! तेतलिपुत्ता ! क वयामो ?, तते णं से तेतलिपुते अमच्चे पोटिलं मूसियारधूत एवं क्यासि—पोट्टिले ! एहि ता आयाणाहि, भीयस्स खलु भो एव्वज्जा, अभिउत्तस्स सवहणकिच्च मातिस्स रहस्सकिच्चं उक्कंठियस्स देसगमणकिच्छ पिवासियस्स पाणकिच्वं छुहियस्स भोयणकिच्च पर अभिउंजिउं कामस्स सत्यकिच्चं खतस्स दंतस्स गुत्तस्स जिति दियस्स पत्तो ते एकमवि ण भवइ ॥ एवं से सिद्ध बुद्ध० ॥१०॥ तेतलिपुत्तणामझयण' सहिअ णेव आणच्च मुणी संखाए अणच्चाए से तातिते, मंखलिपुत्तेण अरहता इसिणा वुझ्यं-से एजति वेदति खुमति घट्टति फ'दति चलति उदीरेति त' तं भावं परिणमति ण ततिा से ,से णो एजति णो यो खुयो घ० णो फ० णो च० णो उ०यो त त' भावं परिणमति से ॥६॥
001555--0540-65-
NAGAROORGBg
Page #12
--------------------------------------------------------------------------
________________
१२ जण्णव
ऋषिभाषि
नेषु
यालिअझ
यण
तातो तालिग बबलु ण तिथ रजगाव, ताती बल अप्पागं च परं च चाउरताओ संसारकंताराओ तातोति ता-असमूढो उ जो णेता, मग्गदो- सपरकम। । गमणि गाना, गाउँ जणं पावेति गामिणं ॥१॥ सिद्धकम्मो तु जो वेज्जो, सत्थकम्मे य कोविओ। मोयणिज्जातो सो वीरो, रोगा मोतेत्रि जोगिणं ॥२॥ जोर जो विहाणं तु, दवाणं .गुण लाघवे। सो (उ) संजोगणिफण्णं, सब कुणइ कारियं ॥ २॥ विज्जोपयारविषणासः, जो श्रीमं सस संजुतो। सो विज्ज साहइत्ताई. कजं कुणइ तक्षणं ॥३॥ णि वत्तिं मोक्खमग्गस्स, सम्म जो तु - विजाय नि । रागहोस शिराकिच्चा, ने उ सिदि गमिस्लति ॥४॥ एवं से सिद्ध बुद्ध ॥११॥मखलिपुत्त णामझयणं ॥ ११॥ .
आ।अणना जान्न नाब लोएलणा ताब ताव वित्तेसथा, जाब ताव वित्तेसणा ताब ताक्ष लोएसणा, से लोएसणं च बित्नेमण म परिणणार गोपहप गच्छेज्जा, यो महापरणं गच्छेज्जा, जपण वक्केण अरहता इसिणा बुइत। त'जहा—जहा कवोता य कविंजला य. गाओ हाती यह पाता । एवं मुणी गोयरियप्पविद्वे, पो आलवे पोऽविय जलेज्जा ॥ १॥ पंचवणीमकसुद्धजो भिक्ख एलगाए एलेग्ज । नम्ल मुलद्ध लामा, हण घाण विष्पमुक्कदोसास ।। २॥ पंथाणं रूवसंबद्ध, फलावत्ति' ब चिन्तए। कोहातीणं चित्राक'च, अपणो परम्म य3॥ एवं मे सिद्ध बुद्ध विरए ॥ २२॥ जपणवाक्कोयनापज्झयण' ।।१२।।
सिद्धि । किमहं(त्य) पटिश्य लोब, तार मेतेज्जेण ताए मेतेज्जेण भयालिणा अरहता इसिणा बुइतं-णो हं खलु हो अप्पणो विमोयणदुतार पर अभिभजिल्लानि, मान से पर अभिभूयमाणे ममं व अहिताए भबिस्सति। आताणार उ सव्वेसिं, गिहिबूहण तारए । मं.
सारवासमंतात कह ने हंदुमिच्छपिसा? ॥१॥ संतम्स करणं णस्थि, णासतो करणं भवे । बहुभा दिट्ठ इमं सुइ , णासतो भवसंHiकरो॥ मंत्र - कन, हारणेनेणुनाडियं। णिमित्तमेत्तं परो एथ मझ मे तु पुरेकर्ड ॥३॥ मूलसेके फलुप्पत्ती, मूल-
potoopw
१
॥
Page #13
--------------------------------------------------------------------------
________________
झयण
ऋषिभाषि
సార్లు పలు రక ముం ఉపాసులను కు కు కు కు కు కు కు కు కు కు కు కు కు అపు,
घाते इन फलें। फलस्यो मिची मुलं, फलघाती या सिंचती ॥ ४॥ लुप्पती जस्स में अस्थि, पासंतं किंचि लुप्पती। संतातो। लुप्पतो क्रिन्थि, पालन कित्रिपातो ॥५॥ अस्थि मे तेण देति , नथि मे तेण देह मे । जइ से होज ण में देज्जा , णत्थि से तेण देति मे॥ ६ ॥ रबं से सिद्ध ॥ १३ ॥ भयालिनामक यण॥ १३ ॥
जुत्त' अजुत्तजोणं ग पमाण मिति बाहुकेण अरहता इसिणा बुइत - अप्पणिया खलु भो अप्पाणं समुक्कसिया, ग भवंति बन्चिंधे परवातो अणिया खलु भो र अप्पाणं समुक्कसिय समकसिय भवति वदचिंधे सेट्ठी, एवं बेन आणुयोये जाणह स्खलु भो लमणा माहगा गामे अदुवा रपणे अदुवा गामे जोऽवि रण्णे अभिणिस्सए इमं लोयं परलोयं पंणिम्सए, दुहओऽवि लोके
अपतिहिने, अकामए पाहुए मतेति , अकामए चरए त अकामए कालगए णरके पत्ते, अकामए पव्वइए अकामते चरते तवं अकामएकालगए लिद्धिपत्त अकामप, सकामए. पव्वइए सकामए चरते तवं सकामए कालगते णरगे व(ग)ते, सकामए चरते नवं लकामा कालगते लिद्धिं गत्ते सकामए ॥ ॥ एवं से सिद्ध बुद्धे ॥ बाहुकणामज्झयण॥ १४॥
सिद्धि । सायादुबरखेण अभिभूते दुक्खी दुवख उदीरेति, असातादुक्खेण अभिभूए दुक्खी दुक्ख उदीरेति । सातादुक्खेण अभिभूए जाब णो असातादुक्खेषा अभिभूते दुक्खी दुक्ख' उदीरेति । सातादुक्खेण अभिभूतस्स दुक्खिणो दुक्ख' उदीरेति, असातादुक्खेण
अभिभूयस्स दुविखणो दुबत्र उद्दीरेति, लातादुत्रेण अभिभूतस्स: दुक्खिणो दुक्ख उदीरेति । पुच्छा य बागरणं च-संतदुक्खी दुक्ख K: उदीरेति ? असंतदुक्षी दुवन उदीरेति ? संत' दुबखी दुक्ख उदीरेइ ? , सातादुक्खेण अभिभूतस्स उदीरेति, णो असंत' दुक्खी दुक्ख " उदीरेइ, मधुरायणेण: आरहता इसिणा बुइत-दुक्खेण खलु भो अप्पहीोणं जीए आगच्छति हत्थच्छेयणाइ पादच्छेयगाई एवं. णवमझ
॥
Page #14
--------------------------------------------------------------------------
________________
॥ १२ ॥
ऋषिभाषितेषु
0000000000000
1
तणगमएवं यव्वं जाव सासत निव्वाणमन्भुवगता चिट्ठति, णवरं दुक्खाभिलावो-पावमूलमणिव्वाण, संसारे सव्वदेहिणं । पावमूलाणि दुक्खाणि पांवमूलं च जम्मणं ॥ १ ॥ संसारे दुक्खमूलं तु पावं कसं पुरेकडं । पावकम्मणिरोधाय सम्मं भिक्खु परिव्वर ॥ २ ॥ सभावे सति कंदस्स, ध्रुवं वल्लीय रोहणं । बीए संवुज्झमार्थमि, अकुरस्सेव संपदा ॥ ३ ॥ सभावे सति पावस्स, धुवं दुक्ख पसूयते । वासतो मट्टियापिंडे, णिवत्ती तु घडादिण ं ॥ ४ ॥ सभावे सति कंदस्स, जहा वल्लीय रोहण | बीयातो अंकुरो चेव, दुक्खं वल्लीय अंकुरा ॥ ५ ॥ पावघाते हतं दुक्खं पुप्फघाए जहा फलं । विद्धाए मुद्धसूईए, कतो तालस्स सभवो ॥ ६ ॥ मूलसेके फलुप्पत्ती, मूलघाते हतं फलं । फलत्थी सिंचए मूलं, फळघाती न सिचति ॥ ७ ॥ दुखितो दुक्खघाताय दुक्खावेत्ता सरीरिणो । पडियारेण दुक्खस्स, दुक्खमण्ण ं णिबंधइ ॥ ८ ॥ दुक्खमूलं पुरा किच्चा, दुक्खमासज्ज सोयती । गहितंमि अणे पुब्बिं, अदइत्ता ण मुच्चइ ॥ ६ ॥ आहारत्थी जहा बालो, वण्ही सप्पं च गेण्हती । तहा मूढो सुहत्थी तु, पावमण्णं पकुब्वती ॥ १० ॥ पात्रं परस्स कुव्वतो, हसती मोहमोहितो । मच्छो गलं गसंतो वा, विणिघातं ण परसती ॥ ११ ॥ पच्चुप्पण्णरसे गिद्धो, मोहमल्लपणोल्लितो । दित्तं पावति उक्कथं, वारिमज्ये व वारणा ॥ १२ ॥ परोवघाततल्लिच्छो, दप्पमोहमलुध्धुगे । सीहो जरो दुपाणे- वा, गुणदोस' ण विदेति ॥ १३ ॥ वसं सो पात्रं पुरो किच्चा, दुक्ख वेदेति दुम्मती । आसत्तकंठपावो वा मुक्कधारो दुहट्टिओ ॥ १४ ॥ पार्थ जे उपकुव्वंति, जीवा सातानुगामिणो । वडती पावकं तेसि, अणग्गाहिस्स वा अणं ॥ १५ ॥ अणुबद्धमपस्सता, एच्चुप्पण्णगवेसका ! ते पच्छा दुक्खमच्छंति, गलुच्छिन्ना सा जहा ॥ १६ ॥ आता कडा कम्माण' आता भुंजति जं फलं । तम्हा आतस्स अट्टाए, पाचमादाय वज्जए ॥ १७ ॥ सति जम्मै पसूयंति, वाहिलोगजरादयो । नासंते डहते वण्ही, तरुच्छेत्ता पण छिंदति ॥ १८ ॥ दुक्खं जरा य मच्चू य, सोगो
१५ मधुरायणज्यण'
॥ १२ ॥
Page #15
--------------------------------------------------------------------------
________________
ఏల ఉన
ज्झ०
माणावमाणणा ।::जम्मघाते हतो होती, पुप्फबाते जहा फलं ।। १६॥ पत्थरणाहतो कीवो, खिप्पं डसइ पत्थरं । मिगारिऊ सरं पप्प, सरु--
मधुरायणि :प्पत्तिं विमग्गति ॥ २० ॥ तहा वालो दुही वत्थु, बाहिरं णिदती भिस। दुखुप्पत्तिविणासं तु, मिगारिव्व ण पप्पति (घत्तिति) ॥२१॥ ज्जज्म० ऋषिभाषि
वर्ष वण्ही कसाए य, अण्णां जं वावि दुट्टितं । आमगं च उब्वहंता, दुक्खं पावंति पीवरं ।। २२॥ वण्ही अणस्स,कम्मस्स, आमकस्स बणस्स य । हिस्सेसं घायिणं सेयो, छिपणोऽवि रुहतो दुमो ।। २३ ।। भासच्छण्णो जहा वण्ही, गूढकोहो जहा रिपू। पावकम्म तहा लीणं, दुक्खसंताण
सोरियायणसंकडं ॥ २४ ।। पत्तिधणस्स वहिस्स, उद्दामस्स विसस्त य । मिच्छत्ते यावि कम्मस्स, दित्ता बुड्डी दुहावहा ॥ २५॥ धूमहीणो य जो वण्ही, छिण्णादाणं च जं अणं । प्रताहतं विसं जंति, धुवं तं खयमिच्छती ॥ २६ ॥ छिण्णादाणं धुवं कम्मं, झिज्जते तं तहाहतं ।
आदित्तरस्सितत्तं व, छिण्णादाणं जहा जलं ॥ २७ ॥ तरहा उ सव्वदुक्खाणं, कुज्जा मूलविणासणं । वालगाहिव्व सप्पस्स, विसदोस नविणासणं ॥ २८॥ ॥ एवं से सिद्धे बुद्ध० ॥ १५॥ मधुरायणिज्जणामज्झयण ॥ १५ ॥
सिद्धिः । अल्स खलु भो विसयायारा ण य परिस्सवन्ति इंदिया वा दवेहिं से खलु उत्तमे पुरिसेत्ति सोरियायणेण अरहता इलिणा घुइतं-तं कहमिति १, माण्णेषु सहसु सोयविसयपत्तेसु णो सज्जेज्जा णो रज्जेज्जा णो निमिज्जा णो विणिघायमावज्जेज्जा, मण्गुण्णेसु
सद्देसु सोत्तविसयपत्तेसु सज्जमाणे रज्जनाणे गिज्झमाणे सुमणो आसेवमाणे विप्पवहतो पावकम्सस्स आदाणाए भवति, Ma तम्हा मणुण्णामणुण्णेसु सहसु सोयविसयपत्ते सु णो सज्जेज्जा णों रज्जेजा णो गि० णो सुभणे अण्णेऽबि, एवं रुवेसु गंधेसु रसेलु फासेसु,
एवं विवरीपसु णो दूसज्जा ॥ दुईता इंदिया पंच, संसाराए सरीरिणं । ते च्चेव णियमिया संता, णेज्जाणाए भवंति हि ॥१॥ दुद्दते इंदिए पंच, रागदोसपरंगमे । कुस्मो विव सअंगाइ, सए देहम्मिा साहरे ॥२॥ वण्ही सरीरमाहार, जहाजोएण जुजती। इंदियाणि य जोए य, तहा ॥३॥
ం ం ంపు అమ్మ అంకం అన్న కులం నుండు అని అనుకుంది గారు శ్రీ
Page #16
--------------------------------------------------------------------------
________________
ऋषिभाषि
जोगे बियाणसु ॥३॥॥ एवं से सिद्ध बुद्ध ॥ १६ ॥ सोरियायणणामज्य णं ॥१६॥
विदुअज्झय. सिद्धि। इमा विज्जा महाविज्जा, सव्वविज्जाण उत्तमा। जं विजं साहइत्ताणं, बन्यदुक्खाण मुच्चती ॥१॥ जेण बंधं च मोक्खं च, जीवाणं गतिरागतिं । आयाभावं च जाणाति, सा विज्जा दुक्खमोयणी ॥२॥ विदुणा अरहता इसिणा बुइतं- वरिसवज्झ सम्म रोगपरिणाणं, ततो तस्स (वि) निच्छितं । रोगोसहपरिणाण', जोगो रोगतिगिच्छितं ॥१॥ सम्म कम्मपरिणाण', ततो तस्स
यणं १८ विमोक्खण। कम्ममोक्खपरिणाण', करण च विमोश्खण ॥२॥ मम्म ससल्लजीवं च, पुरिसं वा मोहघातिण। सल्लुध्धरणजोगं च, जो जाणइ स सल्लहा ॥३॥ बंधण मोयण चेव, तहा फलपरंपरं । जीवाण जो विजाणाति, कम्माण तु स कम्महा ॥४॥ सावज्जजोगं णिहिलं विदित्ता, तं चेव सम्मं परिजाणिऊण । तीतस्स जिंदाए समुत्थितप्पा, सावज्जवुत्तिं तु ण सद्दहेज्जा ॥५॥ सज्झायज्माणोवगतो जितप्पा, संसारवासं बहुधा विदित्ता । सावज्जवुत्तीकरणेऽकितप्पा,णिरवज्जवित्ती उ समाहरेज्जा ॥.६ ॥ परकीयसव्वसावज्ज | जोग इह अज्झ दुच्चरियं णायरे अपरिसेस, णिरवज्जे ठितस्स णो कप्पति पुणरवि सावज्ज सेवित्तए॥ एवं से सिद्धे० ॥१७।। विदुणामझियां ॥१७॥
सिद्धि ॥ अयते खलु भो जीवे वजं समादियति, से कहमेत?, पाणातिवाएणं जाव परिग्गहेणं अरति जाब मिच्छादसणसल्लेण | वजं समाइत्ता हत्थच्छेयणाई पायच्छेयणाई जाव अणुपरियति णवमुद्दे सगमेणं, जे खलु भो जीवे णो वजं समादियति से कहमेत?, वरिसवकण्हेण अरहता इसिणा वुइतं पाणाइवातवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं, सोइ दियताणिग्गहेणं णो वज्ज' समजिणित्ता हत्थच्छेयणाई पायच्छेयणाई जाव दोमणस्साइ', वीतिवतित्ता सिवमचल जाव चिट्ठति। सकुणी संकु (चंचु) प्पघातं च,
Page #17
--------------------------------------------------------------------------
________________
॥ १५॥ ऋषिभाषि
शाम
అందంగంతకులు ఉన్న రాము మాములు
वेरत्तं रज्जगं तहा । वारिपत्तधरो च्चेव, विभागंमि विहावए ॥१॥ एवं से :सिद्धे० ॥१८॥ वरिसवणामझयणं ॥ १८॥ वरिसवज्झ सिद्धि । सव्वमिणं पुराऽऽरियमासि आयरियायणेणं अरहता इसिणा बुइतं –बज्जजाणारियं भावं , कम्मं चेव अणारियं । आणारि- यण१८ याणि य मित्ताणि , आरियत्तमुवहिए ॥१॥ जे जणाऽणारिए णिच्च , कम्मं कुवंतऽणारिया । आणारिएहि य मित्तेहि , सीदति
आरियम
यण १६ भवसागरे ॥२॥ संधिज्जा आरियं मग्गं , कम्मं जं वावि आरियं । आरियाणि य मित्ताणि , आरियत्तमुवहिए ॥३॥ जे जणा आरया णिच्च , कम्म कुब्बति आरियं । आरिएहि य मित्तेहि, मुच्चंति भवसागरा ॥ ४॥ आरियं णाणं साहू, आरियं साहु दसण । आरियं चरणं साहू, तम्हा सेवय आरियं ॥५॥ ॥एवं से सिद्ध बुद्ध विरए विपावे अलंतातिणो ॥ १९ ॥ आयरियायणज्झयण १६ ॥
सिद्धि । पंच उक्कला पन्नत्ता, तंजहा-दंडुक्कले १ रज्जुक्कले २ तेणुक्कले ३ देसुक्कले ४ सव्वुकले ५ । से किं त' दंडुक्कले १, दंडुकले नाम जेण' दंडदिढतेणं आदिल्लमझवसाणाणं (आदिल्लमझवसाण) पण्णवणा, एसमुदयमेत्ताभिधाणाइ', णत्थिर सरीरातो परं जीवोत्ति भगवति वोच्छेयं वदति सेतं दंडुक्कले १ । से कि त रज्जुक्कले ?, रज्जुकले णाम जे. रज्जुदिढतेणं समुदयमेत्तपपणवणा, ए., पंचमहन्भूतखंधमेत्ताभिधाणाई संसारसंसतीवोच्छेद वदति, सेत' रज्जुक्कले २। से किं त तेणुक्कले १, तेणुक्कले णामं जेण अण्णसत्थदिद्रुतगाहेहि सपक्खुब्भावणाणिरए मम ते तमिति परकरुणच्छेद वदति से तं तेणुक्कले ३। से किं तं देसुक्कले?, देसुक्कले णाम जेणं अत्थितं स इति सिद्ध जोवस्त अत्तादिएहि गाहेहिं देसुच्छेदं वदति, से तं देसुक्कले ४ । से कि त सव्वुक्कले १, सब्बुक्कले न णामं जेण सव्वतो सव्यसंभवाभावा णो तच्च सब्बतो सव्वहा सबकालं व णस्थित्ति सव्वच्छेदं वदति, से तं सव्वुकले ॥ ५ ॥ उड्डपायतला | अहे केसग्गमत्थका एस आताए पजबे कसिणे तपपरियंते जीवे, एस जीवे जीवति , एतं तं जीवितं भवति , से जहा णामते दड्डेसु वीएसु ण ॥ १५ ॥
Page #18
--------------------------------------------------------------------------
________________
उक्वलज्म:यण' २० गाहावइज्मयण २१.
पुष्पो अंकुरुप्पत्ती भवति एवामेव दड्ड सरीरे ण पुणो सरीरुप्पत्ती भवति, तम्हा इणमेव जीवितं, णत्थि परलोए, णस्थि सुक्कडदुक्कडाणं कम्माऋषिभाषि
यं फलवित्तिविसेसे, णो पच्चायंति जीवा. णो फुसंति पुण्णपावा, अफले कल्लाणपावए, तम्हा एतं सम्मति वेमि उड्डपाततला अहे केसग्गमत्थका एस आया एय तयपरितंते एस जीवे, एसामडे णाए तं तं, से जहाणामते दड्डेसु बीएसु० एवामेव दड्ड सरीरे०, तम्हा पुण्णपावऽग्गहणा सुहदुक्खसंभवाभावा सरीरदाहे पावकम्माभावा सरीरि डहेत्ता णो पुणो सरीरुप्पत्ती भवति ॥ एवं से सिद्ध ॥२०॥ उक्कलझयण ॥२०॥
सिद्धि । णाहं पुरा किंचि जाणामि, सव्वलोकसि गाहावतिपुत्तण तरुणेण अरहता इसिणा बुइतं-अण्णाणम् : खलु भो पुव्वं न जाणामि न पासामि नोऽभिसमावेमि नोऽभिसंबुज्झामि, नाणमूलाकं खलु भो इयाणिं जाणामि पासामि आ मामेमि अहि| संबुज्झामि, अण्णाणमूलयं खलु मम कामेहिं किच्चं करणिज्ज, णाणमूलयं खलु मम कामेहिं अकिच्च अकरणिज्ज, माणामूलयं जीवा
चाउरंत संसारंजाय परिययंति, णाणमुलयं जीवा चाउरतं जाव वोयीवयंति, तम्हा अण्णाणं परिवज्ज णाणमूलकं व्वदुक्खाशं अंत' करिस्सामि, सम्वदुक्खाणं अंत किच्चा सिवमचल जाव सासत चिट्ठिस्सामि। अण्णाणं परमं दुक्खं, अण्णाणा जायते भयं । अण्णाणमूलो संसारो, विविहो सव्वदेहिणं ॥ १॥ मिगा बझति पासेहि, विहंगा मत्तवारणा । पच्छा गलेहिं सासंति, अण्णाण'
सुमहब्भयं ॥२॥ जम्मं जरा य मच्यू य, सोको माणोऽवमाणणा। अण्णाणमूलं जीवाण', संसारस्स य संतती ॥३॥ अण्णागणेण अहं पुत्र, दीहं संसारसागरं । जम्मजोणिभयावत्तं, सरित्तो दुक्खजातसं (लयं)॥४॥ दीवे पातो पयंगस्स, कोसियारस्स
बंधणं। किंपाकभक्खण चेव , अण्णाणस्स णिदसण ॥५॥ वितियं जरो दुपाणत्थं , दिवो अण्णाणमोहितो। संभग्गगातलट्ठी उ,
ముందు నుంచి అను పు కాండం కు రాష్ట్ర మంతను ఆగంతుకుడు ఆ
అప్పుడు మనం అను
Page #19
--------------------------------------------------------------------------
________________
॥ १७ ॥ ऋषिभाषि-
तेषु
दगमालिज्ज झयण २२
मिगारी णिधणं गओ ॥६॥ मिगारी य भुयंगो य, अण्णाणेण विमोहितो। गाहा ( दाढा ) दंसणिवातेणं, विणासं दोऽवि ते गता
॥७॥ से सुप्पियं तणयं भद्दा, अण्णाणेण विमोहिता। माता तस्सेव सोगेण, कुद्धा त चेव खादति ॥ ८॥ विण्णासो ओसहीणं तु, संजोगाणं व जोयण। साहण वावि विज्जाणं, अण्णाणेण ण सिझति ॥ ६॥ विणणसो ओसहीणं तु, संजोगाणव जोयणं । साहणं वावि विज्जाणं, णाणजोगेण सिझति ॥१०॥॥ एवं सिद्धे० ॥ २१ ॥ गाहावइज्ज नामज्झयणं सम्मत्त ॥ २१ ॥
सिद्ध। परिसाडी कम्मे, अपरिसाडिणो बुद्धा, तम्हा खलु परिसाडिणो बुद्धा णोवलिप्पंति रएणं पुक्खरपत्त व वारिणा, दगभाले(गद्दभे)ण अरहता इसिणा वुइत-पुरिसादीया धम्मा पूरिसप्पवरा पुरिसजेट्ठा पुरिसकप्पिया पुरिसपज्जोविता पुरिससमपणागता पुरिसमेव अभिउंजियाणं चिट्ठति, से जहाणाम ते अरसिया सरीरंसि जाता सरीरेण वड़िया सरीरसमण्णागता सरीरं चेव अभिउंजियाण चिट्ठाते, एवामेव धम्मावि पुरिसादीया जाव चिट्ठति। एवं गडे वम्मीके थूभे रुक्खे वणसंडे पुक्खरिणी, णवरं पुढवीय जाता भाणियव्वा, उद्गपुक्खले उदगणेतव्वाणि । से जहा णामते अगणिकाए सिया अरणीय जाते जाव अरणी चेव अहिभूय चिट्ठति, एवामेव, धम्मावि पुरिसादीया त चेव । धित्तेसिं गामणगराण', जेसिं महिला पणायिका । ते यावि घिक्किया पुरिसा, जे इत्थीण वसंगता ॥१॥गाहाकुला सुदिव्वाव, भावका मधुरोदका । फुल्ला व पउमिणी रम्मा, वालक्कंता व मालगी ॥२॥हेमा गुहा ससीहा वा, माला वा वझकप्पिता। सविसा गधजुत्ती वा, अंतो दुट्ठा व वाहिणी ॥३॥ गरत्ता मदिरा वावि, जोगकण्णा व सालिणी । णारी लोमि विष्णेया, जा होज्जा समणोदया ॥४॥ उच्छायणं कुलाणं तु, दव्वहीणाण लाघवो। पतिट्ठा सव्वदुक्खाणं, गिट्ठाणं अज्जियाण य ॥५॥ गेहं वेराण गंभीर, विग्यो सद्धम्मचारिणं। दुट्ठासो अखलोणं व, लोके सूता सुमंगणा (किमंगणा ?) ॥६॥ इत्थी उ बलवं जत्थ, गामेसु णगरेसु वा।
॥ १७ ॥
Page #20
--------------------------------------------------------------------------
________________
11 24 11
ऋषिभाषि
तेषु
अणस्सयस्स हेसं तं अपव्वेसु य मुंडणं ॥ ७ ॥ धित्तसिं गामणगराणं सिलोगो । डार्हो भयं हुतासातो, बिसातो मरणं भयं । छेदो भयं च सत्थातो, वालातो दसणं भयं ॥ ८ ॥ संकणीयं च जं वन्धु, अप्पडीकारमेवय । तं वत्थु सुड्डु जाणेज्जा, जुज्जते जेऽणुजोइता ॥ ६ ॥ जत्थत्थी जे समारंभा, जे वा जे साणुबंधिणो । ते वत्थु सुट्टु जाणेज्जा, णेय सव्वविणिच्छये ॥ १० ॥ जेसिं जहिं : सुहुप्पत्ती, जे वा जेसाऽऽणुगामिणो । विणासो अविणासो वा जाणेज्जा कालवेयवी ॥ ११ ॥ सोलच्छेदे धुवो मच्चू, मूलच्छेदे हतो दुमो । मूलं फलं च सव्वं च जाणेजा सव्ववत्थुसु ॥ १२ ॥ सीसं जहा सरीरस्स, जहा मूलं दुमस्स य । सव्वस्स साहुधम्मस्स, तहा झा विधीयते ॥ १३ ॥ एवं से सिद्ध० ॥ २२ ॥ दग (भाली) गद्दभीयनामयणं ॥ २२ ॥
सिद्धि | दुवे मरणा अस्तिं लोए एवमाहिज्जंति, तंजहा- सुहमतं चैव दुहमतं चेव, राम पुत्तंण अरहता इसिणा इतै एत्थं वित्त वित्त मि. इमस्स खलु ममाइस्स असमायलेसस्ल गं'डपलिघाइयस्स गंडबंधणपलियम्स गंडबंधणपडिघात' करेस्सामि, अलं पुरेपण, तम्हा गडबंधणपडिघात' करेत्ता णाण सणचरित्ताई' पडिसेविस्सामि, णाणेण जाणिय दंसणेणं पासित्ता संजमेण संजमिय तवेण अट्ठचिहकम्मरयमलं विझुणित विसोहिय अणादीयं अणवतग्गं दीहमद्धं चाउरंतसंसारकंतारं वीतिवत्तित्ता सिवमयल मख्यमक्खयमव्वाबाहमपुणरावत्तयं सिद्धिगतिणामधिज्जं ठाणं संपत्ते अगातगद्ध सासत कालं चिट्ठिस्सामित्ति ॥ एवं से सिध्दे० ॥ २३ ॥ रामपुत्तियकयणं ॥ २३ ॥
सच्चमि पुरा भव्यं इदाणिं पुण अभव्यं हरिगिरिणा अरहता इसिणा बुझतं क्खत्ता मगुस्सा मणुस्सत्ता देवा देवत्ता, अणुपरियदृतिः जोवा चाउरंतं संसार कतारं
चयंति खलु भो य णेरड्या पेरतियत्ता तिरिक्खा तिरिकम्मा णुगामिणो तधावि मे जीवे इधलोके सुहुप्पा
रामपुत्तज्भ
यण २३
।। १८ ।।
Page #21
--------------------------------------------------------------------------
________________
॥ १६ ॥
ऋषिभाषि
तेषु
›
ज् वा, दित्ते वा अग्गिसंभमे । तमसि वाडधाणे वा, सया धम्मो जिणाहितो ॥ १ ॥ धारणी सुसहा
सद्धम्मो सव्वजीवाणं णिच्चं लोए हितकरो ॥ २ ॥
,
परलोक दुहुप्पादए अणिए अधुवे अणितिए अणिच्चे असासते सजति रजति गिज्झति मुज्झति अज्मोववज्जति विणिघातमा वजति मंच घणं पुणो सडणपडणविकिरणविद्धंसणधम्मं अणेगजोग क्खेमसमायुक्तं जीवस्सऽतारेलुके, संसारणिव्वेटिं करोति, संसारणिव्वेटिं करता सिमचल० चिट्ठिस्सामित्ति, तम्हाऽधुवं असासतमिणं संसारे सव्वजीवाणं संसतीकरणमितिणच्चा णाणदंसणचरिताणि सेविस्सामि णाणद सणचरिताणि सेवित्ता अणादीयं जाव कंतारं वितिवतित्ता सिवमचल जाव ठाणं अभुवगते चिट्ठिस्लामि | कंतारे वारिमचैव गुरुभे सज्जमेव वा सिग्धवायिसमायुक्ते रधचक्के जहा अरा। फडतं वलिछया व सुहदुक् सरीरिणो ॥ ३ ॥ संसारे सव्वजीवाणं, गेहा संपरियत्तते । उदुवक्कातरूणं वा, वसणुस्सवकारणं ॥ ४ ॥ वहिं रविं ससंकं च सागरं सरियं तहा। इंदज्यं अणीयं च सज्जमेहं च चिंतए ॥ ५ ॥ जो संपत्ति, सोभागं धणसंपदं । घां जलबुब्बुयसंनिभं ॥ ६ ॥ देविंदा समहिड्डिया, दाणविंदाय विस्ता । गरिंदा जें य विकता; ॥ ७ ॥ सव्वत्थ णिरणुक्कोसा णिव्विसेसप्पहारिणो । सुत्तमत्तपमत्ताणं एका जगतिऽणिच्चता ॥ ८ ॥ देविंदा दाणबिन्दा परिंदा जे य विस्सुता । पुराण कम्मोदयन्भूयं पीति पावंति पीवरं ॥ ६ ॥ आऊ धणं बलं रूवं, सोभग्गं सरलत्तणं । णीरामयं च कंत च, दिस्सते विविहं जगे ॥ १० ॥ सदेवोरगगंधव्यं, सतिरिक्खं समाणुसं । णिज्भया निव्विसेसा ॥ ११ ॥ दाणमा णोक्यारेहिं सामभेयक्कियाहि या । ण सक्का संणिवारेडं, तेलोक्केणाविऽणिच्चता ॥ १२ ॥ उच्च वा जति वा णीयं देहिणं वा णमस्सित जागरंत पमत्त वा सव्वत्थाणाभिलुप्पति ॥ १३ ॥ एवमेत करिस्सामि ततो एवं भविस्सति ।
जीवितं वावि जावासंखयं विवसा गता
य,
जगे वत्तं यऽणिच्चता
·
7
हरिगिरिभ ज्यणं २४
10 పారస్పరి లివర్ దక్షిణ నిచ్చే విశ్వర
॥ १६ ॥
Page #22
--------------------------------------------------------------------------
________________
॥ २० ॥
ऋषिभाषितेषु
8.000000
"
संकप्पो देहिणं जो य ण त कालो पडिच्छती ॥ १४ ॥ जो जता सहता जेवा, सव्वत्थेवाणुगामिणो । छायका देहिणा गूढा, सव्वमण्णेतिणिच्चतां ॥ १५ ॥ कम्मभावेऽणुवत्तती, दीसंती य तथा तथा । देहिणं पकती चेव, लीणा वत्तयऽनिच्चता ॥ १६ ॥ जं कई देहिणं जेणं, णाणावण्णं सुहासुरं । णाणावत्थं नरोऽवेत सव्वमण्णेति त तहा ॥ १७ ॥ कंती जाव वयो वत्था जुज्जेते जेण कम्मुणा । णिव्वत्ती तारिसी तीसे, कायाएव पडिंसुका ॥ १८ ॥ ताहं कडोदयुब्म्या जाणागोयविकप्रिया । भंगोदयऽणुवन्त ते, संसारे सव्वदेहिणं ॥ १६ ॥ कम्ममूला जहा वल्लो, वल्लोमूला जहा फलं । मोहमूलं तहा कम्मं, कम्ममूला अणिच्चया ॥ २० ॥ बुज्कंते बुज्झावेव इज्त सुभासुभं । कंदसंदाणसंबद्ध, वल्लीणं व फला फलं ॥ २१ ॥ छिण्णादाणं लयं कम्मं भुज्जए तं न वज्जए । छिन्नमूलं व वल्लीr, goorvi फला फलं ॥ २२ ॥ छिन्नमूला जहा वल्ली, सुक्कमूलो जहा दुमो । नमोह तहा कम्पं सिपण वा हयणायक
॥ २३ ॥ अप्पारोही जहा बीय, धूमहीणो जहाऽनलो । छिन्नमूलं तहा कम्मं नसण्णो व देसओ ॥ २४ ॥ जुज्जए कम्पुणा जेण, वेसंधारे तारसं । वित्तकंतिसमत्था वा, रंगम जहा नडो || २५ || संसारसंतई चित्ता, देहिणं विविहोदया । सच्चो (व्वा) दुया (मा) लया चैव सव्वपुप्फफलोदया ॥ २६ ॥ पावं परस्स कुव्वंतो, हसए मोहमोहिओ । मच्छो गलं गतो वा, विणिघायं न पस्सई ॥ २७ ॥ परोवधाय तल्लिच्छो, दप्पमोहवलुडुरो । सीहो जरो दुपाणे वा गुणदोषं न विंदई ॥ २८ ॥ पच्चुप्पण्णरसे गिद्धो, मोहमल्लपणोलिओ । दितं पाव उक्कंटं वारिमज्ये व वारणे ॥ २६ ॥ सवसो पावं पुरा किच्चा, दुक्ख वेएइ दुम्मई । आसत्तकंठपासो वा मुक्काओ दुट्टिओ ॥ ३० ॥ चंचले सुहमादाय सत्ता मोहमि माणवा । आइच्चरस्सितत्तं वा मच्छा जिज्जतपाणियं ॥ ३१ ॥ अधुवं संसिया रज्जं अवसा पार्वति संखयं । छिज्जे व तरुमारुढा, फलत्थीव जहा नः ॥ ३२ ॥ मोहोदये सय जंतू, मोहं तं चेव
1
2
,
हरिगिरिभ उभयण २४
॥ २० ॥
Page #23
--------------------------------------------------------------------------
________________
अंमडज्मय
॥ २१ ॥
| वेसई । छिपणकपणो जहा कोई, हसिजा छिन्ननासियं ॥३३॥ मोहोदई सयं जंतू, मंदमोहं तु खिसई। हेमभूसणधा रिवा , जहा ऋषिभाषि-माजिक
लक्खाविभूसधं ॥३४॥ मोही मोहीण मझमि , कीलए मोहमोहिओ। गहीणं व गही मज्झ , जहत्थं गहमोहिओ ॥ ३५॥ बंधता तेषु
निजरंता य, कम्मं नऽण्णंति देहिणो । वारिग्गाहघडोउब्व , घडिज्जंतनिबंधणा ॥३६ ॥ बज्झए मुच्चए चेव , जीवो चित्तेण कम्मुणा । बद्धो वा रज्जुपासेहिं , ईरियन्तो पओगसो ॥३७॥ कष्मस्स संतई चित्तं , सम्म नच्चा जिइंदिए । कम्मसंताणमोक्खाय , समाहिम| भिसंधए ॥ ३८॥ दवओ खेत्तओ चेव , कालओ भावओ तहा। निच्चानिच्चं तु विण्णाय , संसारे सव्वदेहिणं ॥३६॥ निच्चलं कयमारोग्ग', थाणं तेलोकसत्कय। सवण्णुमग्गाणुगया , जीवा पावंति उत्तम ॥४०॥ ॥ एवं सिद्धे बुद्ध विरए विपावे.॥२४ ।। हरिगिरिणामझयणं ॥२४॥
तए अंमडे परिष्वायप जोगंधरायणं एवं वयासी(स)मणे मे विरई भो देवाणुप्पिओ ! गब्भवासा हि कहं न तुमं बंभचारी ?, तए छां जोगंधरायणे अंबडं परिवायगं एवं वयासी-भारिया एहि या एहि त ग्याणाहि जे खलु हारिता पावेहि कम्मेहि, अविप्पमुक्का ते म खलु गम्भवासा हि रज्जति, ते सयमेव पाणे अतिवात ति। अण्णेहिवि पाणे आतवातेति । अण्णेवि पाणे अतिवातावे ते वा सातिज्जति
समणुजाति, ते सयमेव मुसं भासंति० सातिज्जंति स० अविरताअप्पडिहतपच्चक्खात. मणुजा अदत्तं० अन्नं० साति जाव सयमेव अव्यंभपरिग्गहं गिण्हंति मीलयं भणियव्यं जाव समणुजागति, एवामेव ते अस्संजता अविरता अप्पडिहतपच्चवखातपावकम्मा सकिरिया असंवुत्ता एकंतदंडा एकंतवाला बहु पावं कम्मं कलिकलुसं समज्जिणित्ता इतो चुता दुग्गतिगामिणो भवंति, पहि हारिता आताणाहि । जे खलु आरिया पावहिं कस्मेहि विप्यमुक्का ते खल गब्भवासा हि णो सज्जति, ते णो सयमेव पाणे अतिवातिन्ति, एवं तथैव विवरीत
॥
2॥
Page #24
--------------------------------------------------------------------------
________________
॥ २२ ॥
ऋषिभाषि
जाव अकिरिया संवुडा एकतपण्डिताववगतरागदोसा तिगुत्तिदुत्ता तिदंडोवरता णीसल्ला आयरक्खी ववगयचउक्कसाया चउविकहविवन्जिता |
अंमडझयः 1 चमहव्वयतिगुत्ता, पंचिंदियसुवुडा छज्जीवणिकाय सुदु णिरता सत्तभयविप्पमुक्का अट्ठमयट्ठाणजढा णवयंभचेरगुत्ता दससमाहिद्वाण-14
ण २७ पयुत्ता बहुपावकम्मं कलिकलुस खवइत्ता इतो चुया सोग्गतिगामिणो भवंति । से णं भगवं ! सुतमग्गाणुसारी खीणकसाया दते दिया। सरीरसाधारणट्ठा जोगसंधणता शवकोडीपरिसुद्ध' दसदोसविप्पमुक्कं उग्गमुप्पायनासुद्ध' इतराइतरेहिं कुलेहि परकडपरिणिद्वितं विगतिंगालं विगतधमं पिंडं सेज्जं उवधिं च गवेसमाथा संगतविण योवयारसालिघीओ कलमधुररिभितभासिणीओ संगतगतहसितभणितसुदरथणजहणपडिवाओ इत्थियाओ पासित्ता णो मणसावि पाउब्भावं गच्छंति, से कथमेत विगतरागता ?, सरागस्सवि त गं अविक्ख हतमोहस्स
त्थ तत्थ इतराइतरेसु कुलेसु परकड जाव रूवाई पासित्ता णो मणसावि पादुभावो भवति, त'कहमिति ? मूलघाते हतो रुक्खो, पुप्फघाते हतं फलं । छिण्णाए मुद्ध सूईए,कतो तालस्स रोहणं? ॥१॥से कथमेतं ?, हत्थिमा रसणं, तेल्लापाउधम्मं किंपागफलणिदरिसणं, से जथा णाम ते साकडिए अक्खं मक्खेज्जा एस में णो भज्जिस्सदि भारं च मे वहिस्सति, एवामेवोवमाए समणे णिग्गंथे छहिं ठाणेहि आहार आहारेमाणे वा णो अतिक्कमेति, वेदणा वेयावच्चे तं चेव, से जथाणामते जतुकारए इंगालेसु अगणिकायं णिसिरेज्जा एस मे अगणिकाए णो विज्झाहिति जतुं च ताविस्लामि, एवामेवोवमाए समणे णिगंथे छहिं ठाणेहिं आहारं आहारमाणे णो अतिक्कमेति वेदणा वेयावच्चे तंचेव, से
ज णामते उसुकारए तुसेहिं अगणिकायं णिसिरेज्जा एस मे अगणिकाए णो विज्मातिस्सति उसु च तावेस्सामि, एवामेवोवमाए समणे | णिग्गंथे० सेसं तं चेव ॥॥ एवं से सिद्धे, बुद्धे विरए विपावे ॥२॥ अंबडझयणं ।। २५ ॥ कतरे धम्मे पण्णत्ते सव्वा (महा) उसो सुणेध मे । किण्णा बंभणवण्णाभा, युद्धं सिक्खंति माहणा ॥१॥रायाणो वणिया जागे,
॥ २२ ॥
Page #25
--------------------------------------------------------------------------
________________
॥ २३ ॥ ऋषिभाषि
ఆ ఆ ఆ ఆంను కలు
मायनिक rem
ఆ ఆ ఆ ఆ
విమలం కుంకుమ పువ్వును తగులకు
माहणा सत्थजीविणो। अंधेण जुगेणद्ध वि; पल्लत्थे उत्तराधरे ॥२॥ आरूढा रायरह, अडिणीए युद्धमारभ। सधामाई पिणिद्धति, विवेता बम्हपाहुणे ॥३॥ण माहणे धणुरह, सत्थपाणी ण माहणे। ण माहणे मुसं बूया, चोज्जं कुज्जा ण माहणे ॥४॥ मेहुणं तु ण गच्छेज्जा, णेव गेण्हे परिग्गहं। धम्मंगेहि णिजुत्तेहिं, झाणज्झयणपरायणो॥५॥ सव्विंदिएहिं गुत्ते हिं, सच्चप्पेही स माहणे। सीलंगहिं णिउत्तेहिं, सील [जाल] प्पेही स माहणे ॥६॥ छज्जीवकायहितए, सव्वसत्तदयावरे । स माहणेत्ति वत्तव्चे, आता जस्स विसुज्झती ॥७॥ दिव्वं सो किसिं किसेज्जा णो वपिणेज्जा, मातंगणं अरहता इसिणा बुइतं-आता छेत्तं तवो पीतं, संजमो जुअणंगलं। झाणं फालो निसित्तो य, संघरो य बीयं दढे ॥१॥ अकूडत्तं व कूडेसु, विणए णियमणे ठिते। तितिक्खा य हलीसा तु, दया गत्तीय पगहा ॥२॥ संमत्तं गोच्छणवो, समिती उ समिला तहा। धितिजोत्तसुसंबद्धा, सव्वण्णुवयणे रया ॥३॥ पंचव इंदिया त, खता दता अणिज्जित् । माहण सुनु ते गोणा, ग'भारं कसतो किसिं ॥ ४॥ ततो बोयं अब से, अहिंसा णिहणं परं । ववसातो य गं तस्स, जत्ता गोणा य संगहो ॥५॥ धितो खलं वसुयिक (हिक्का), सद्धामढी य णिच्चला भावणाउ वती तस्स, इरियादारं सुसंवडं ॥६॥ कसाया मलणं तस्स, कित्तिवातो य तक्खमो। णिज्जरातुलिवामीसा, इति दुक्खाण णिक्खति ॥ ७॥ एतं किसिं कसित्ताणं, सव्वसत्तदया.
माहणे खत्तिए वेस्से, सुदेवापि विसुज्झती ॥८॥॥ एवं से सिद्धे० ॥ २६ ॥ माय गिज्जज्झयण ॥ २६ ॥ सि ।साधु सुचरितं अव्वाहता समणसंपया वारत्तएणं अरहता इसिणा बुइत-न चिर जणे संवसे मुणी, संवासेण सिणेहु बद्धती भिक्खुस्स अणिच्चाचारिणो , अत्त? कम्मा दुहायती ॥१॥ पयहित्तू सिणेहबंधणं , झाणझयणपरायणे मुणी। णिद्धत्तेण सयावि चेत
जेव्वाणाय मतिं तु संदधे ॥२॥ जे, भिक्खु सखेयमागते, वयणं कण्णमुहं परस्स बृया। सेऽणु पियभासए हु मुद्धे, आतटुणियमा
న కం అమలHE F G ను అను రాను ఆ
उपासमाजाचमा ॥२३॥
మ
Page #26
--------------------------------------------------------------------------
________________
वारत्तयज्झ यण२० कामरवकयण २८
" तु हायती ॥३॥ जे लक्षणसुमिणपहेलियाउ, अक्खाइयाई य कुतूहलाओ । भद्द (तहाय) दाणाई णरे पउंजए , सामण्णभावस्स महंतरं खु
से ऋषिभाषि-1॥४॥ जे चोलकउवणयणेसु वावि , आवाहवि (वी) वाहवधूवरेसु य। जुज्जेइ जुझसु य पत्थिवाणं, सामण्णभावस्स महंतर खु से तेषु
जे जीवाण हेतुं पूयणट्ठा, किंची इहलोकसुहं पउंजे। अद्धि(ही)ऽवि सेए सुपयाहिणे से, सामण्णभावस्स महंतर खु से ॥६॥ ववगयकुरु जे संछिपणसोते , पेज्जेण दोसेण य विप्पक्मुको। पियमप्पियसहे अकिंचणे य , आतटुं ग जहेज धम्मजीवी ॥ ७॥ ॥ एवं से सिद्ध ० ॥२७॥ वारत्तयणामझयणं ।। २७॥
सिद्धि ॥ छिण्णसोते भिसं सव्वे , कामे कुणह सव्वसो। कामा रोगा मणुस्साणं , कामा दुग्गतिवडणा ॥१॥ गासेवेज मुणी गेही, एकन्तमणुपस्सतो। कामे कामेमाणा , अकामा जंति दोन्गति॥२॥ जे लब्भति कामेसु , तिविहं हवति तुच्छ से । अज्झोबवण्णा कामेसु , बहवे जीवा किलिसंति ॥३॥ सल्लं कामा विसं कोमा, कामा आसीविसोवमा । बहुसाधारणा कामा , कामा संसारवडणा ॥४॥ पत्थंति भावओ कामे , जे जीवा मोहमोहिया। दुग्गमे भयसंसार , ते धुवं दुक्खभागिणो ॥५॥ कामसल्लमणुद्धित्ता । जंयवो काममुच्छिया। जरामरण कंतारे , परियति वक्कम ॥ ६॥ सदेवमाणुसा कामा, मए पत्ता सहस्ससो। न याहं कामभोग सु, तित्तपुव्वो कयाइवि ॥ ७॥ तत्तिं कामेसु णासज्ज', पत्तपुव्वं अणंतसो। दुक्ख बहुविहाहाकार, कक्कसं परमासुभं ॥ ८॥ कामाण मग्गणं दुक्ख', तित्ती कामसु दुल्लभा । विज्जुज्जोतो परं दुक्ख, तण्हक्खयपरं सुहं ॥६॥ कामभोगाभिभूतप्पा, विच्छिण्णावि णराहिवा फीति' खिति' इमं भोच्चा, दोग्गति विवसा गता ॥ १०॥ काममोहितचित्तेणं, विहाराहारकंखिणा। दुग्गमे भयसंसारे, परीत' केसभा गिणा ॥ ११ ॥ अप्पत्तावराहोऽयं, जीवाण भवसागरो। सेओ जरगवाणं वा, अवसागंमि दुत्तरो ॥ १२ ॥ अप्पक्कतावराहेहिं, जीवा
सा || २४ ।।
Page #27
--------------------------------------------------------------------------
________________
. ऋषिभाषि
पावंति वेदप । अप्पकतेहिं सल्लेहि, सल्लकारीव वेदगं ॥ १३ ॥ जीवो अप्पोवघाताय, पडते मोहमोहितो। बंधमोग्गरमाकोदा(वोदा-लोदा) वद्यमाणिज्ज
मम० २८ णच्वंतो बहु वारिओ ॥१४॥ असल्भावं पवत्तेति , दीणं भासंति वीकवं । कामगहाभिभूतप्या, जीवितं पहयंति तं (य) ॥१५॥ हिं. सादा पवत्त ति , कामतो केति माणवा । यित्त' णाणं सविण्णाणं , केयी ति हि संखयं ॥ १६ ॥ सदेवोरगगंधव्वं , सतिरिक्ख समाणुसं। कामपंजरसंबद्धं , किस्सते विविहं जगं ॥ १७॥ कामगहविणिमुक्का, धण्णा धीरा जितिंदिया । वितरंति मेइणिं रम्म, सुद्धप्पा सुद्धवादिणो॥ १८॥ 'जे गिद्धे कामभोगेसु , पावाई कुरुते नरे । से संसरंति संसारं, चाउरतं महभयं ॥ १६॥ जहा निस्साविणिं णावं , जातिअंधो दुहिता । इच्छंते पारमागंतुं , अंतरे च्चिय सीदति ॥२०॥ अद्दएण अरहता इसिणा बुइतं काले काले य महावी, | पंडिए य खणे खणे। कालातो कंचणस्सेव , उद्धरे मलमप्पणो ॥१॥ अंजणस्स खयं दिस्स , वम्मीयस्स य संचयं । मधुस्स य समाहारं उज्जमो संजमे वरं ॥२॥ उच्चादीयं विकप्पं तु ,भावणाए विभावए । ण हेमं दंतकट्ठ तु, चक्कवट्टीवि खादए ॥३॥ खणथोवमुहुत्तमंतरं, सुविहित! पाउणमप्पकालियं। तस्सवि विपुले फलागमे , किं पुण जे सिद्धि परक्कमे? ॥४॥ ॥ एवं से सिद्धे ० ॥२८॥ अहइज्जज्झयण ॥२८॥
सिद्धिः । सर्वति सव्वतो सोता, किं ण सोतोणिवारणं ? । पुढे मुणी आइक्खे, कहं सोति पिहिजति ॥ १॥ वदमाणेण अरहता इसिणा बुइतं-पंच जागरओ सुत्ता, पंच सुत्तस्सं जागरा। पंचहिं रयमादियति , पंचहिं च रयं ठए ॥२॥ सह सोतमुवादाय , मण्णुण्णं वावि पावगं । मणुण्यमि ण रज्जेज्जा , ण पदुस्सेज्जा हि पावए ॥३॥ मणुण्णमि अरज्जते , अदुट्ठ इयरम्मि य । असुते अविरोधोणं , एवं सोए पिहिजति ॥४॥ रूबं चक्खुमुवादाय , मणुण्ण एवं दो सिलोगा ६ । एवं गंधं घाणं०८ रस जिब्भमुवादाय. १० एवं फासमु । ॥ २५
Page #28
--------------------------------------------------------------------------
________________
वाउणाभज्म यण २६ पासिज्जना म० ३०.
॥ २६ ॥ वादाय०, १२॥ दुद्दता इंदिया पंच , संसाराय सरीरिणं । ते चेव णियमिया सम्म , गेव्वाणाय भवंति हि ॥१३॥ दुद्द'तेहिदिएहऽप्पा, ऋषिभाषि
- दुप्पहं हीरए बला । दुइ तेहिं तुरंगे हिं, सारहीवा महापहे ॥ १४ ॥ इंदिएहिं सुदंतेहिं, ण संचरति गोयरं । विधेयेहिं तुरंगेहि, सारहिव्वा
व सांजए ॥१५॥ पुव्वं मनं जिणित्तागं, वारे विसयगोयरं । विवेयं गयमारूढो, सूरो वा गहितायुधो ॥१६॥ जित्ता मणं कसाए या.
जो सम्म कुरुते तवं । संदिप्पते ससुद्धप्पा, अग्गीवा हविसाऽऽहुते ॥ १७॥ सम्मत्तणिरतं धीरं, दतकोहं जितिंदियं । देवावि तं णमंसंति, * मोक्खे चेव परायणं ॥१८॥ सव्वत्थ विरये दंते, सव्वचारीहिं वारिए। सव्वदुक्खप्पहीणे य, सिद्धे भवति णीरये ॥ १६॥ एवं से सिद्ध बुद्ध० ॥ २६ ॥ इइ वद्धमाणनाममायण एगूणतीसइमं ॥ २६॥
- सिद्धि । अधासञ्चमिणं सव्वं वायुणा सव्वसंजुत्तेणं अरहता इसिणा बुइतं इथ जं कीरते कम्म, तं परत्तोवभुज्जतिः। मूलसेकेसु रुक्खेसु,फलं साहासु दिसति ॥१॥ जारिसं वुप्पते बीयं, तारिसं बज्झए फलं। णाणासंठाणसंबद्ध, णाणासण्णाभिसण्णितं ॥२।। जारिस किज्जते कम्मं, तारिसं भुज्जते फलं। णाणापयोगणिव्वत्तं, दुक्खं वा जइ वा सुहं ॥३॥ कल्लाणा लभति कल्लाणं, पावं पावा तु पावति । हिंसं लभति हतारं, जइत्ता य पराजयं ॥४॥ सूदणं सूदइत्ताणं, जिंद'तावि अशिंदचं । अक्कासइत्ता अक्कोसं, णस्थि कम्मं णिरत्थकं ॥५॥ मण्णेति भद्दका भद्दकाई मधुरं मधुणति। कडुयं (कडुय ) भणियाइ', फरुसं फरसाईमाणति ॥ ६॥ कल्लागंति भण. तस्स, कल्लाणए पडिस्सुया। पावकंति भणंतस्स,पावआ ते पडिसुया ॥७॥ पडिस्सुआसरिस कम्म, णच्चा, भिक्खू सुभासुभं । न' कम्म न सेवेज्जा, जेणं भवति णारए ॥ ८॥ एवं से सिद्ध० ॥३०॥ इइ वाउणाम तीसइममज्झयण ॥२६॥
केऽयं लोए कइविधे लोए कस्स वा लोए को वा लोयभावे कण वा उडण लोए वुच्चईई का गती? कस्स वा गती के वा गतिभावे
॥२६
Page #29
--------------------------------------------------------------------------
________________
।। २७ ।।
ऋषिभाषितेषु
$&•••25€£••°°°••*99%« • • 500-2000
अगती पच्चति, पासेण अरहता इसिणा चुइत: जीवा चेव अजीवा चैव, चडव्विहे लोए विभाधिते - दव्वतो लोए खेत्तओ लोए कालओ लोए भावओ लोए, अत्तभावे लोए, सामित्तं पडुच्च जीवाण लोए, निव्वत्ति' पडुव्व जीवाण' चेव अजीवाण' चेव, अणादीए अणिहणे पारिणामिए लोकभावे, लोकतीति लोको। जीवाण य पुग्गलाण य गतीति आहिता, जीवाण' पुग्गलाणचैव गती दव्वतो गती खेत्तओ गती कालओ गती भावओ गती, अणातीए अणिधणे लोकभावे, गंमतीति गती, उद्धगामी जीवा अहंग्गामी पोग्गला, कम्मप्पभवा जीवा परिणामप्पभवा पोगला, कम्म पप्प फलविवाका जीवाण, परिणामं पप्प फलविवा को पोग्गलाण, णविमा पया कयाई अध्वावाहसुहमेसिया, कस कसावद्दत्ता जीवा दुविहं वेदण' वेदेति, पाणातीवातवेरमणेण जाव मिच्छादंसणविरमणेण किं तु जीवा सातण वेयणं वेदेति जस्सट्टाए जिह्रेति. विहेति समन्तच्छास्सति अड्डा समुच्छिट्ठासति णिट्टितकर णिज्जे संतिसंसारभग्गा अमडार नियंठे णिरुहृपवंचे वोच्छिण्णसंसारं वोच्छिण संसारवेदणिज्जे पक्षीणसंसारे पहीणसंसारवेयणिज्जे जो पुणरवि इच्त्रत्थं हव्वमागच्छति । एवं से सिद्धे० ॥ ३१ ॥ पासिज्जनामज्झायण ॥३१॥
सिद्धि । गतिवागरणगंथाओ पभिति जाव समाणितं इमं अभयणं, ताव इमो बीओ पाढो दिस्सति, त जहा- जीवा चैव गमणपरिणता पोग्गला चेव गमणपरिणता, दुविधा गती पयोगगती य वीससागती य, जीवाणं चैव पोग्गलाणं चेव, उदश्यापारिणामिए गतिभावे, गाणा इति । गामी जीवा अधगामी पोग्गला, पावकम्मकडाणं जीवाणं परिणामे, पावकम्मकडेणं पुग्गलाषां, ण कयाति पया अदुक्खं पकासीति, अत्तकडा जीवा, किच्चा किच्चा वेदिन्तित ०--पाणातिवाएणं जाव परिग्गहेणं, एस खलु असंबुद्धे असंबुडे ( अ ) करमंते, (अ)चारजामे ( अ ) नियंडे अट्ठविहं कम्मगंठि' पगरे 'ति से य चउहिं ठाणेहिं विवागमागच्छति, तजहा - णेरइएहिं तिरिक्खजोणिएहिं मणुस्सेहिं देवेहिं, अकडा जीवा णो परकडा, किच्चाकिच्चा वेदिति, पाणातिपात्तवेरमणेषणं जाव परिग्गहवेरमणेणं, एस खलु संबुडे कम्मंते चाउजामो
पासिज्नन्भ
यर्ण ३० (बीओपाढो
॥ २७ ॥
Page #30
--------------------------------------------------------------------------
________________
॥ २८ ॥
ऋषिभाषि
तेषु
00/0
णियंठे अट्ठविहं कम्म थिं णो पकरेंति से य चउहिं ठाणेहिं जो विपाकमागच्छति, त'जहा णेरइएहिं तिरिक्खजोणिएहिं मणुस्सेहिं देवेहिं, लोए ताणासीकता ण भवति, ण कताइ ण भविस्सति, भुविं च भवति य भविस्सति य धुवे णितिए सासए अक्खए अवए अवट्टिए निच्चे, से जहा णाम ते पंच अत्थिकाया ण कयाति णासी जाव णिच्चा एवामेव लोकेऽवि ण कयाति णासी जाव णिच्चे । ॥ एवं से सिद्धे० ॥ सिद्धि || दिव्वं भो किसिं किसेजा णो अप्पिणेजा, पिंगेण माहणपरिव्वायएणं अरहता इसिणा बुइत-कतो छेत्तं कतो बीयं? कतो | ते जुगांगलं? | गोणावि ते ण पस्सामि, अज्जो का णाम ते किसी? ॥ १ ॥ आता छेत्तं तवो बोयं, संजमो जुयणंगलं । अहिंसा समिती जोज्जा, एसा धम्मंतरा किसी || २ || एसा किसी सोभ (सुद्ध) तरा, अलुद्धस्स विवाहिता । एसो बहुसई होइ, परलोकसुहावहा ॥ ३ ॥ एवं किसिं कसत्ताणं, सव्वसत्तदयावहं । माहणे खत्तिए वेस्से, सुद्द वाऽवि य सिज्झती ॥ ४ ॥ एवं से सिद्धे बुद्धे० ॥ ३२ ॥ पिंगस्यणं ॥ ३२॥ सिद्धि । दोहिं ठाणेहिं बालं जाणेजा, दोहिं ठाणेहिं पंडितं जाणेना, सम्मापओएणं मिच्छायपओतेषां कम्मुणा भासणेण दुभासियाए भासाए, हुकडेण य कस्मुणा । बालमेतं वियाणेजा, कज्जाकज्जविणिच्छए ॥ १ ॥ सुभासियाए भासाए, सुकडेण य कम्णा | पंडितं तं वियाणेज्जा, धम्माधम्मविणिच्छये ॥ २ ॥ दुभासियाए ( भासाए), दुकडेण य कम्मुणा । जोगबखेम वहतं तु, उसुवाया व सिंचति ॥ ३ ॥ सुभासियाए भासाये, सुकडेण य कम्मुणा । पज्जपणे कालवासी वा जसं तु अभिगच्छति ॥ ४ ॥ व बालेहिं संसग्गिं णेव वालेहिं संथवं । धमाधम्मं च वालेहिं णेव कुज्जा कदायिवि ॥ ५ ॥ इहेवाकित्ति पावहिं पेच्चा गच्छेइ द्रोगतिं । तम्हा वाळेहि संसग्गिं, णेव कुज्जा कदायिचि ॥ ६ ॥ साहूहिं संगमं कुज्जा, साधूहिं चेव संथवं । धमाधम्मं च साहू हिंसा कुविज्जपंडिए ॥ ७ ॥ इहेव कित्ति पाउणति, पेच्चा मच्छर सोगतिं । तम्हा साधूहिं संसग्गिं, सदा कुव्विज्ज
सन्
पिंग ०३२ अरुणिज्ज न मज्झा० ३३
॥ २८ ॥
Page #31
--------------------------------------------------------------------------
________________
इसिगिरज ॥ २६॥ पंडिए ॥ ८॥ खइणं पमाणं वत्तं च, दज्जा अच्चाति योधमा । सम्पचक्कदाणं तु, अक्षयं अमतं वतn En. पुन्नं तित्थमुवा । ऋषिभाषि
गम्म, पेच्चा भोज्जाहि जं फल । सद्धम्मवारिदाणेणं, खिप्पं सुज्झति माणसं ॥१०॥ सम्भाववक्कविवसं, सावजारंभकारकं । | दुमित्तं तं विजाणेज्ज़ा, उभयो लोयविणासणं ॥ ११॥ सम्मत्तणीरगंभीर; सावज्जाभवज्जकं । तं मित्तं मुहु सेवेज्जा, उभतोलोकसुहावह ॥ १२॥ संसन्गितो पस्यंति, दोसा वा जइ वा गुणा। वाततो मारुतस्सेव, ते ते गंधा सुहावहा ॥ १३॥ संपुण्णवाहिणीओवि, आवन्ना लवणोदधिं । पप्पा खिप्पं तु सव्वावि, पावंति लवणतणं ॥ १४॥ समस्सिता गिरि मेरु, णाणावण्णापि पक्खियो। सब्बे हेमप्पभा होंति, तस्स सेलस्स सो गुणो ॥ १५ ॥ कल्लाणमित्तसंसग्गि', संजयो मिहिलाहियो। फीतं महितलं भोच्चा,
तमूलाकं दिवं गतो ॥१६॥ अरुणेण महासालपुत्तेण अरहता इसिणा बुइतं--सम्मत्तं च अहिंसं च, सम्म णच्चा जितिंदिए । कल्लाणIN मित्तसंसग्गिं, सदा कुविज्ज पंडिते ॥१७॥ एवं सिद्धे० ॥३३॥ अरुणिज्जनाममज्झयणं तेत्तीसइमं ३३॥
सिद्धि । पंचहि ठाणेहिं पंडित बालेणं परीसहोवसग्गे उदीरिजमाणे सम्म सहेजा तितिवखेजा अधियासेज्जा-बाले खलु पंडितं परोक्खं फरसं वदति णो पच्चक्खं, मुक्खसभावा हि वाला ण किंचि बालेहितो ण विज्जति, तं पंडिते सम्म सहेजा खमेज्जा०, थाले खलु पंडितं पच्चक्खमेव फरुसं वदेज्जा तं पंडिए बहु मन्निज्जा, दिट्टे मे एस बाले पच्चवखं फरुसं वदति, णो दंडे | | वा लद्विणा वा (लेहुणा वा ) मुट्ठिणा वा बाले कवालेण वा अभिहात तज्जेति तालेहि [परितालेति ] परितावेति उद्दवेति मुक्खसभावा हु वाला ण किंचि बालेहितो ण विज्जति, तं पंडिते सम्म सहेज्जा खमेज्जा, बाले य पंडितं दोण वा पर्व चेव णवर अण्णतरेणं सत्यजातेषां अण्णयरं सरीरजायं अच्छिंद वा विच्छिंदइ वा, मुवखसभाबा हि बाला तं पंडिए सम्मं सहइ.
॥ २६ ॥
సులు అనేక రకాల అన్న ప్రస్తుత న క త అన క ల న క న న అద రంగు పులులకు ఆ అన్న న
Page #32
--------------------------------------------------------------------------
________________
अद्दालयज्ज
बाँले य पंडियं अण्णतरेणं सत्यजाएणं अच्छिंदत्ति वा विच्छिंदति वा तं पंडिए बहु मन्नेजा-दि8 मे एस बाले अण्णतरेणं सथनायेण अण्णतरं सरीरजायं अच्छिं० विच्छिं. णो जीवितातो ववरोवेति, मुक्खसण किंचि बाळाओ था विजति , तं पं० सम्म सहे. ख० तिति. अहि०, इसिगिरिणा मा० पंडितं जीवियाओ ववरोवेज्जा तं पंडिते बहु मण्णेज्जा, दिट्टे मे एस वाले जीविता णो धम्मातो भंसेति, मुक्खसःण
किंचि वातं पंडिते सम्म सहे० ख० तिति०, अहि० इसिगिरिणा माहणपरिव्वायएणं अरहता बुइतं.... जेण केणइ उवाएां, पंडिओ मोइज्ज अप्पक। || बालेणुदीरिता दोसा, तंपि तस्स हिता भवे ॥१॥ अपडिण्ण(य)भावाओ, उत्तरं तु ण विज्जती। सइ कुब्वइ बेसे णो, अपडिण्णेड (य)।
माहणे ॥२॥ किं कज्जते उ दीणस्स, णऽण्णत्ता देहकखणं । कालस्स कंखणं वावि, णऽपणत्त वा विहायती ॥३॥ गच्चाण आतुर लोकं, णाणावाहीहि पीलितं । णिग्ममे णिरहंकार, भवे भिक्खू जितिदिए ॥ ४॥ पंचमहव्ययजुत्ते, अकसाए जितिंदिए। सेहु दंते सुहान
सुयति, णिरुवसग्गे य जीवति ॥ ५॥ जे ण लुब्भति कामेहि, छिप गसोते अणासवे। सव्वदुक्खपहीणो हु, सिद्धे भवति णीरए ॥६॥ स एवं से सिद्धे० ॥ ३४॥ इसिगिरिणामज्झयणं चउतीलम ३४॥ .
सिद्धि। चरहिं ठाणेहिं खलु भो जीवा कुप्पंता मज्जता गूहता लुब्भता वजं समादिययंती, वज्जं समादिइत्ता चाउरंतसंसारक। तारे पुणोरअत्ता पडिविद्धंसंति, त कोहेणं माणेणं मायाए लोभेणं, तेसिं च णं अहं पडिघातहेउं अकुप्पते अमज्जते अगूहते अलुभते तिगुत्ते तिदंडविरते णिस्सल्ले अगारवे चउविकहविवज्जिए पंचसमिते पंचेदियसुसंडे सरीरसाधारणट्ठा जोगसंधणट्टा णवकोडीपरिसुद्ध दसदासविप्पमुक्कं उगमुप्पायणासुद्धं तत्थ तत्थ इतरइतरकुलेहिं परकडपरणिहितं विगतिंगालं विगतधूम सत्यातीतं सत्थपरिणतं पिंड सेज्जं उबहिं अ |च एसे मावेमित्ति, महालएणं अहहता इसिणा बुइत'-अण्णाणषिप्पमूढप्पा, पच्युप्पण्णाभिधारए। कोषं किच्चा महापाणं, अप्पा विधइ
Page #33
--------------------------------------------------------------------------
________________
अप्पकं ॥१॥ मण्णे बाणेण विद्धे तु, भचमेक्कं विणिज्जति । कोधवाणे पविट्ठ तु, णिज्जती भवसंतति ॥२॥ अण्णाणविष्यमूढप्प पालइज्ज
माणं किच्चा महावाणं. अ.॥३॥ मन्ने बाणेण. माणवाणे पवि० ॥४॥ एवं मायाएवि० ॥ ५-६ ॥ लोभेऽवि ॥ ७-८॥ दो नामम०३५ ऋषिभाषि
सिलोका । तम्हा तेसिं विणासाय, सम्ममागम्म संमतिं । अप्पं परं च जाणित्ता, चरे विसयगोयरं ॥६॥ जेसु जायते कोधाती, कम्मयंधा महाभया। ते वत्थू सव्वभावेणं, सव्वहा परिवज्जए ॥ ६ ॥ सत्थं सल्लं विसं जंतं, मज्जं वालं दुभासणं । वज्जेतो तंणिमेत गं, दोसेण ण विलप्पति ॥ ७॥ आतं परं च जाणेज्जा, सव्वभावेण सव्वथा। आयटुं च परटुं च, पियं जाणे तहेवय ॥ ८॥ सए गेहे पलित्तमि, किं धावसि परातक। सयं गेह णिरित्ताणं, ततो गच्छे परातक॥ ६॥ आतट्ठ जागरो होहि, मा परवाहिधारए । आत_ो हावए तस्स, जो परद्वाभिधारए ॥१०॥ जइ परो पडिसेवेज्ज, पावियं पडिसेवणं । तुझ मोणं करें तस्स, के अट्ठ परिहायति । ॥ ११॥ आतट्ठो णिज्जरायतो, परद्वो कम्मबंधणं । अत्ता समाहिकरणं, अप्पणो य परस्स य ॥ १२॥ अण्णातयंमि अट्टालकमि, कि अग्गिएण | वीरस्स। णियगंमि जग्गियव्व', इमो हु बहुचोरतो गामो ॥ १२ ॥ जग्गाही मा सुवाही माहु ते धम्मचरणे फ्मत्तस्स। काहिंति बहु। चोरा; संजमजोगेहि डाकर्म ॥ १३ ॥ (जोगे हिट्ठा० प्र०) पंचेंदियाई सण्णा दंड सल्लाई गारवा तिषिण। बाबीसं च परीसहा चोरा |
चत्तारि य कसाया ॥ १४॥ जागरह णरा निच्च मा भे धम्मचरणे पमत्ताणं । काहिंति बहू चोरा दोगतिगमणे हिडाकम्मं १५॥ • अण्णायकमि अट्टालकम्मि जग्गंत सोणिज्जोऽसि । णाहिसि वणितो संतो, ओसहमुल्लं अविदंतो ॥ १६॥ जागरह णरा जिच्चं जागरमाणस्स जागरति सुत्तं । जे सुवति न से सुहिते, जागरमाणे सुही होति ॥ १७॥ जामरंत मुषि वीर, दोसा कज्जे ति दूर ओ। जलंत जाततेयं वा, चक्खुसा दाहभीरुणो ॥१८॥ एवं से सिद्ध०॥३५॥ अदालइजज्मयण ॥ ३५ ॥
Page #34
--------------------------------------------------------------------------
________________
सिद्धिः। ततो उप्पतता उप्पतता उप्पयंतपि तेण वोच्छामि । किं संत' 'वोच्छामि ? ण संत वोच्छामि कुक्कु सया ॥१॥तारायाण
नामज्भयण वित्तेण तारायणेण अरहता इसिणा बुइत-पत्तस्स मम य अन्नेसि, मुक्को को ( वो दुहावहो ? । तम्हा खलु उप्पत'त', सहसा कोवं णिगिअधिभाषि- | हितब्यं ॥१॥ कोवो अगी तमो मच्चू, विसं वाधी अरीरयो। जरा हाणी भयं सोगो, मोहं सल्लं पराजयो ॥२॥ वहिणो ण तेषुः
पलं छित्तं, कोहग्गिस्स परंपलं। अप्पा गती तु वण्हिस्स, कोवग्गिस्सऽमिता गती ॥३॥ सक्का वण्ही णिवारेतु', वारिणा जलितो | PO बहि। सब्वोदहिजलेणावि, कोवग्गी दुण्णिवारओ ॥४॥ एकं भवं दहे वण्ही, दडस्सवि सुहौं भवे। इमं परं च कोवग्गी, णिस्सं
दहते भवं ॥५॥ अग्गिणा तु इहं दड्डा, संतिमिच्छंति माणवा। कोहग्गिणा तु दड्डाणं, दुक्ख' संति पुणोविहि ॥६॥ सक्का तमो निवारत', 'मणिणा जोतिणावि वा। कोवं तमो तु दुज्जेयो, संसारे सव्वदेहिणं ॥ ७॥ सत्तं बुद्धी मतो मेधा, गंभोरं सरलत्तणं ।। कोहागहऽभिभूयस्स, सव्वं भवति णिप्पमं ॥८॥ गंभीरमेरुसारेऽवि, पुळ होऊण संजमे। कोबुग्गमरयो धूते, त (अ) सारत्तमतिच्छति ॥ ६ ॥ महाविसे बहीदित्त, चरे दत्त'कुरोदये। चिट्ठ चिट्ठ स संते, णिव्वसत्तमुपागते ॥१०॥ एवं तवोबलत्थेवि, णिच्चं कोहपरायणे । अचिरेणवि कालेणं, तवोरित्तत्तमिच्छति ॥११॥ गंभीरोऽवि तवोरासी, जीवाणं दुक्खसंचितो। अक्खेवेणं दवग्गीवा, कोवग्गी दहते खणा ॥ १२॥ कोहेण अप्पं डहती परं च, अत्थं च धम्म च तहेव कामं । तिव्यं च वेरपि करेंति कोधा, अधर
गति बावि उविंति कोहा ॥ १३॥ कोवा विद्धा ण यागंति, मातरं पितरं गुरु । अधिक्विवंति साधू य, रायाणो देवयाणि य ॥१४॥ P कोवमूलं णियच्छति, धणहाष्टिां बंधणाणि य। पियविप्पओगे य दह, जम्माई मरणाणि य ।। १५ ॥ जेणाभिभूतो जहती तु धम्म, विद्धं
सती जेण कतं च पुण्णं । स तिव्वजोती परमप्पमादो, कोधो महाराज ! णिज्झियव्वो ॥१६॥ हट्ठ' करतीह णिरुज्यमाणो भासं
२
Page #35
--------------------------------------------------------------------------
________________
इसिगिरिणा
॥३३॥
ऋषिभाषि
सातिपुत्तनाम०३८
करें तोह विमुच्चमाणो। हटु'च भासंच समिक्ख पपणे, कोवं णिरु भेज सदा जितप्प ॥१७॥ एवं से सिद्ध ॥३६॥ इति ताराय- णिज्ज मज्जयणं ॥३६॥
सव्वमिणं पुरा उदगमासीत्ति सिरिगिरिणा माहणपरिव्वायगेण अरहता इसिणा बुइयं-पत्थ अंडे संतत्ते, एत्थ लोए संवते, M एत्थ' सासासे, इयं णे वरणविहाणा, उभयो कालं उभयो संझ खीरं णवणीयं मधुसमिधासमाहारं खोरं संख' व पंडिता
अग्गिहोत्तकुंद पडिजागरमाणे विहरिस्सामीति, तम्हा एयं सव्वंतिबेमि, णवि माया, ण कदाति णासि न कदाति न भवति न कदाति न भविस्सति य, पडुप्पण्णमिणं सोच्चा सूरसहगतो गच्छे, जत्थे व सूरिये अत्थमज्जा खेतसि वा णिपणंसि वा तत्थेव मां पादुप्पभायाए रवणीये जाव तेजसा जलते , एवं खु मे कप्पति पातीमा वा पडिणं वा दाहिणं वा उदीणं वा पुरतो जुगमेत्तं पेहमाणे अहारीयमेव रीतित्तए, एवं से सिद्ध बुद्धे विरए विपावे दंते दविए अलंताती, गो पुपरवि इच्चत्य हव्वमागच्छतित्तिबेमि ॥३७॥ सिरिगिरिउजनाममायां ॥ ३७॥ ... सिद्धि ॥ ॐ सुहेण सुहं लद्धं, अच्छतसुखमेव तं जे सुखेण दुहं लद्ध, मा मे वेण समागमो॥१॥ सातिपुत्तेण बुद्धण अरहता बुइतमणुण्णं भोयगं भोच्चा, मणुण्णं सयणासणं । मणुण्णसि अगारंसि, झाति भिक्ख समाहिए ॥२॥ अमणुण्यं भोयणं भोच्चा, अमणुण्णं सपणासणं । अमणुपचासि गेहंसि, दुक्खं भिक्खू मियायती ॥३॥ एवं भणेगवण्णाग, तपरिव्वज्ज पंडिते। णण्णत्थ लुभई पण्णे एयं बुद्धाण सासा ॥ ४॥ णाणावण्णेतु सद्दे सु, सोषपत्तेसु बुद्धिमं । गेहिं वायपदोसं वा, सम्म वज्जेज्ज पंडिए ॥५॥ एवं रूवेसु गंधेसु रसेसु फासेसु अप्प पाभिलावेणं, पंच जागरओ सुत्ता, अप्पदुक्खस्स कारणा। तस्सेव तु विणासाय (पण्णे वहिज्ज संतयं ॥६॥
Page #36
--------------------------------------------------------------------------
________________
॥ ३४ ॥
सातिपत्तज्म य० ३८
ऋषिमाषि तेषु
वाहिक्ख्या व दुक्खं वा, सुहं वाणाणदेसियं । मोहक्खयाय एमेवा, दुहं वा जइ वासुहं ॥७॥ण दुक्खण सुहं वावि, जहा हेतु तिगिच्छति । । तिमिच्छिएसु जुत्तस्स, दुक्खं वां जति वा सुहं ॥८॥ मोहक्खएउजुत्तस्स, दुक्ख वा जइ वा सुहं । मोहमखए जहा हेऊ, न दुक्ख नवि
वा सुहं ॥३॥ तुच्छे जणमि संवेगो, निव्वेगो उत्तमे जणे। अत्थित्तादीण भावाणं, विसेसो उवसेसणं ॥१०॥ सामण्णे गीतणीमाणा, विसेसे मम्मवेविणी। सव्वण्णुभासिया वाणी, णाणावत्योदयंतरे॥११॥ सव्वसत्तद्यो वेसो , णारंभो ॥ परिग्गहे। सत्तं तवं दयं चेव, भासंति जिणसत्तमा ॥ १२॥ दंते दियस्स वीरस्स, किं रणेणऽस्समेण वा ? । जत्य जत्थेव मोहंते, तर सो य अस्समो ॥:१३ ॥ किमदंतस्स रण्णेण, दंतस्स व किमस्समे?। णातिकतस्स भेसज्ज, ण वा सत्थस्स भेज्जती ॥ १४॥ सुभावभाविसप्पाणो, सुपणं रण्णं धणंपिवा । सव्वमेत हि माणाय, सल्लचित्तेव सल्लिणो॥१५:॥ दुहवा दुरंतस्स, णाणावत्था चमुंधरा । कम्मा. दाणाय सवपि, कामाचित्ते व कामिणो ॥ १६ ॥ संमत्तं च दयं चेव, णिण्णिदाणो य जो दो । ततो जोगो य सम्बोधि, सत्यकामवश्वयं करो ॥१७॥ सात्थकं वावि आरंभ, जाणेज्जा य णिरत्थकं । पडिहत्थिस्स जो पतो, तडं घातिति वारणो॥१८॥ जम्स कज्जस्स जो जोगो, साहेतु जेण पच्चलो। कज्जा वजेति त सव्वं, कामीवा पागमुंडणं ॥ १६॥ जाणेउजा सरां धीरो, ण कोडि देति दुग्गतो । ण सीह दप्पिय छेयं, भं भोज्जा हि जंबुओ॥२०॥ सपत्थानसंबद्ध , सम्बद्धं वारए सदा । णाणी अरतिपायोग्य, णाल धारहि बुद्धर्म ॥२१॥ बंभचारी जति कुद्धो, वज्जेज्ज मोहदीवणं । ण मूढस्स तु वाहस्स, मिगो अप्पति कं ॥ २२ ॥ पत्था चेव रूव च, णिच्छयंमि विभावए । किमत्थं गायते वाहो, तुण्हिक्को वावि पक्खिता ॥ २३॥ कज्जणिव्वत्तिपाओग्गं, आदेयं कज्जकारणं । मोक्खनिव्वत्तिपाओग्गं, विष्णेयं त विसेसओ ॥ २४॥ परिवारे चेव वेसे ये, भाक्ति तु विभावए। परिवारेऽवि गंभीरे, ण राया पीलचूओ ॥२५॥ अत्थादाई जण
॥३४ ॥
Page #37
--------------------------------------------------------------------------
________________
तेषु
णे, णाणाचित्ताणुभासके । अत्थादाईणकी संगो, दासंतस्सत्वसंतती ॥ २६ ॥ डंभकप्पं कत्तिसम, णिच्छयामि विभाषए । ण खिलामुसु
संजइज्जज्म | कारित्त , उवचारंमि परिच्छतो ॥ २७॥ सम्भावे दुप्पले जाणे, णाणावण्णाणुभासकं ।: पुफादाणेसु णंदा वा, पदकारघरं गता ॥ २८ ॥ यर्ण ३६
* दव्वं खेत्ते य काले य, सव्वभाव य सव्वथा। सव्वेसिं लिंगजीवाणं, भावाणं तु विहावए ॥२६॥ ॥ एवं से सिद्ध० ॥ ३८ ॥ दीवायणिज्ज ऋपिभाषि
भयण ४० * इइ साइपुत्तिज्जं नामज्झयणं ॥ ३८ ॥
सिद्धिः । जे दु (इ) मं पावकं कम्म, णेव कुज्जा ण कारवे । देवावि तणमंसंति, घितिमं दिततेयसं ॥१॥ जे गरे कुव्वती पावं, अंधकारं महं करे। 'अणवज्जं पंडिते किच्चा, आदिच्वेव पभासती ॥२॥ सिया पावं.सई कुज्जा, तण कुज्जा पुणो पुणो। णाणि कामं च णं कुज्जा, साधुकम्म वियाणिया ॥३॥ सिया कुज्जा तं तु पुणो पुणो से निकायं च ण कुज्जा, साहु भोज्जो विजायति, रहस्से खलु भो पावं कम्म समज्जिणित्ता दव्वओ खेत्तओ कालओ भावओ कम्मओ अज्भावसायओ सम्म अपलियंचमाणे जहत्थ आलोपज्जा, संजएणं अरहता इसिणा बुइत-णवि अत्थि रसेहि भइपहि, संवासेण य भद्दएण य । जत्थ मिए काणणोसिते, उवणामेति वहाए संजए ॥१॥एवं से सि०॥ ३६ ॥ संजइज्जं नामज्झयणं ॥३६॥
सिद्धि०॥ इच्छमणिच्छं पुरा करेज्जा दीवायणेण अरहता इसिणा बुइत-इच्छा बहुविधा लोए, जए बद्धो किलिस्सति । तम्हा। * इच्छमणिच्छाए, जिणित्ता सुहमेधती ॥१॥ इच्छाभिभूया न जाणंति, मातरं पितरं गुरु'। अधिक्विवंति साधू य, रायाणो देवयाणि । य॥२॥ इच्छमूलं नियच्छंति, धणहाणिं बंधणाणि य। पियविप्पओगे य बहु, जम्माई मरणाणि य॥३॥ इच्छते णिच्छते इच्छा, अणि तमि इच्छति। वम्हा इच्छं अणिच्छाए, जिणित्ता सुहमेहती ॥४॥ व्वयो खेत्तो कालो भावनो जहाथामं जहाबलं ।।
Page #38
--------------------------------------------------------------------------
________________
॥ ३६ ॥
ऋषिभाषितेषु
जाविरिय अणिमूहंतो आलोएज्जासित्ति ॥ ५ ॥ एवं से सिद्धे० ॥ ४० ॥ इइ दीवायणिज्जमज्कयणं ॥ ४० ॥ सिद्धि ० ॥ जेसिं आजीवतो अप्पा, जराणं बलदंसणं । तवं ते आमिस किच्चा, जणा संणिचत जथं ॥ १ ॥ विकीत' सेसि सुकडं तु तच णिस्साए जीवियं । कम्मचेट्ठा अजाता वा, जाणिज्जा ममका सढा ॥ २ ॥ गलु च्छित्ता आसातव, पच्छा पावति वेयणं । अणागतमपस्स ंता, पच्छा सोयंती दुम्मती ॥ ३ ॥ मच्छा व श्रीणपाणीया, कंकाणं घासमागता । पच्चुप्पण्णरसे गिद्धा, मोहमल्लपणोल्लिया ॥ ४॥ दिन्नं पावंति उक्कड़, वारिमज्के व वारिणा । आहारमेत्त संबद्धा, कज्जाकज्जणिमिल्लिता ॥ ५ ॥ . णिक्खिणो घतकुम्भे वा अवसा पावे ति संखयं । मधु पावेति दुर्बुद्धी, पवात से (ण) पस्सति ॥ ६ ॥ आमिसत्थी झासो चेव, मगत अप्पणा गलं । आमिसत्थीचरितं तु जीवे हिंसति दुम्मती ॥ ७ ॥ अणग्धयं मणिं मोत्तुं सुत्तमत्ताभिनंदती । सव्वण्णुसासणं मोत्तुं, मोहादीए हिं हिंसती ॥ ८ ॥ सो-अमण विसं गेज्म, जाणं तत्थेव जुंजती । आजीवत्थं तवो मोतुं तप्पते विविहं बहुं ॥ ६ ॥ तवणिस्साए जीवतो तवाजीवं तु जीवती । णाणमेवोवजीवंतो, चरितं करणं तहा ॥ १० ॥ लिंग च जीवणट्टाए, अविसुद्धंति जीवंती विज्जामंतोपदेसेहिं दूतील पेणेहि वा ॥ ११ ॥ भावीतवोवदेसेहिं अविसुध्दति जीवति । मूलकोउयकम्मे हि भासापणइएहि या ॥ १२ ॥ अक्खाइओवदेसेहि, अविसुध्दं तु जीवति । इंदनागेण अरहता इसिणा वुइत- मासे मासे य जो बालो, कुसग्गेण आहारए । ण से सुक्खाय धम्मस्स, अग्घती सतिमं कलं ॥ १३ ॥ माम जाऊ कोयी, माहं जाणामि किंचिवि । अण्णातेणऽत्थ अण्णात चरेज्जा समुदाणिय ॥ १३ ॥ पंचवणोमगसुद्धं जो भिक्ख एसणाए एसेज्जा । तस्स सुलद्धा लाभा हणणादीविप्पमुक्कदोसस्स ॥ १४ ॥ कविलाय, गावो चरंती इह पातडाओ। एवं मुणो गोयरिय चरेज्जा, गोवी लवे णोविय संजलेज्जा ॥ १५ ॥
जथा कवोता ॥ एवं से
इंदनागिम
४१.
॥ ३६ ॥
Page #39
--------------------------------------------------------------------------
________________
R
इसिभासि- सिद्धे०॥४१॥ इइ इंदनागिज्जज्झयणं ॥४१॥
४२--४३ सिद्धि० । अप्पेण बहुमेसेज्जा, जेट्ठमज्झिमकण्णसं । णिरवज्जे ठितस्स तु णो कप्पति पुणरवि सावजं सेवित्तए, सोमेण अरहता ४४-४५ ६ इसिणा बुइतं । एवं से सिद्ध०॥४२॥ इइ सोमिजं नामज्झयणं ॥४२॥
सोमाईणि ॥३७॥ ___सिद्धि । लाभंमि जे ण सुमणो,अलाभे णेव दुम्मणो । से हु सेढे मणुस्साणं, देवाणं व सयक्कऊ ॥ १ ॥ जमेण अरहता इसिणा! अज्झय18| बुइत । एवं से सिद्ध० ॥४३॥ इइ जमनामज्झयणं ॥ ४३ ॥ .
णाणि. दादाहिं अंगेहिं उप्पीलंतेहिं आता जस्स ण ओप्पीलति । रागंगे य व दोसे य, से हु सम्म णियच्छती ॥१॥ वरुणेणं अरहता इसिPणा बुइतं ॥ एवं से सिद्धे ॥ ४४ ॥ द्र सिद्धिः । अप्पं च आउं इह माणवाण, सुचिरं च कालं णरएसु वासो। सव्वे य कामा णिरयाण मूलं, को णाम कामेसु बुहो
रमेज्जा ? ॥१॥ पावं ण कुज्जा ण हणेज्ज पाणे, अतीरमाणो व रमे कदायी । उच्चावहिं सयणासणेहिं, वायुव जालं समतिकमज्जा ॥२॥ वेसमणेणं अरहता इसिणा बुइतं-जे पुमं कुरुते पावं, ण तस्सऽपा धुवं पिओ । अप्पणा हि कडं कम्म, अप्पणा चेव भुज्जती
॥ ३ ॥ पावं परस्स कुव्वतो, हसते मोहमोहितो । मच्छो गलं गसंतो वा, विणिराय ण पस्सति ॥ ४ ॥ पच्चुप्पण्णरसे गिद्धो, मोहमल्लप्पMणोल्लितो । दित्तं पावति उकंठ, वारिमझे व वारणो ॥५॥ परोवघाततल्लिच्छो, दप्पमोहबलुदरो। साहो ज(न)रो दुपाणे वा, गुणदोसंण विंदती है 5॥६॥सवसो पावं पुरा किच्चा, दुक्खं वेदेति दुम्मनी । आसत्तकंठपासोवा, मुक्कधारो दुट्टिओ॥७॥पावं जे उ पकुव्वंति, जीवा सोताणुगामिणो ।
V॥३७॥ ६ वइंढते पावकं तेसिं, अणग्गाहिस्स वा अणं ॥८॥ अणुबद्धमपस्संता, पच्चुप्पण्णगवेसका । ते पच्छा दुक्खमच्छंति, गलुच्छित्ता जधा
Page #40
--------------------------------------------------------------------------
________________
इसिमासिएसु
॥ ३८ ॥
सा || ९ || आता कडाण कम्माणं, आता भुंजति जं फलं । तम्हा आयस्स अट्ठाए, मोघमादाय वज्जए ॥ ११ ॥ जे हुंता जं विवज्जेति, जं विसंवाण (जेहिं सद्धिं च ) भुंजति । जण्णं गेहति वाचालं, णूणमत्थि ततो भयं ॥ १२ ॥ धावतं सरिसं तारं, सच्छं दार्दि (च ) सिंगिणं । दोसभीरू विवज्र्ज्जती, पावमेवं विवज्जए ॥ १३ ॥ पावकम्मोदयं पप्प, दुक्खतो दुक्खभायणं । दोसा दोसोदई चेव, पावे कुज्जा सूयति ॥ १४ ॥ उच्चिवारा जलेाहंता, तेतणीए मतोट्ठिता । जीवितं वावि जीवाणं, जीवंति फलमंदिरं ॥ १५ ॥ देज्जा हि जो मरतस्स, सागरतं वसुंधरं । जीवियं वावि जो देज्जा, जीवितं तु स इच्छती ।। १६ ।। पुत्तं दारं धणं रज्जं, विज्जा सिप्पं कला गुणा । जीविते सति जीवाणं, जीविताय रती अयं || १७ || आहारादिं तु जीवाणं, लोए जीवाण दिज्जती । पाणसंधारणट्ठाय, दुक्खणिग्गहणा जहा ॥ १८ ॥ सत्थे वा वावि, खते दड्ढे व वेदणा । सए देहे जहा होति, एवं सव्वेसि देहिणं ॥ १९ ॥ पाणी य पाणिघातं च पाणिणं च पिया दया । सव्वमेतं विजाणित्ता, पाणिघातं विवज्जए ॥ २० ॥ अहिंसा सव्वसत्ताणं, सदाऽणिब्वेयकारिका । अहिंसा सव्वसत्तेसु, परं बंभमणिदियं ||२१|| देविंदा दाणविंदा य, णरिंदा जेवि विस्सुता । सव्वसत्तदयावंत, मुणिस्सं पणमति ते ||२२|| तम्हा पाणदयट्ठाए, वेल्लपत्तधरो जथा । एगो ( भाय ) मणी भूतो, दयत्थी विरहे (हरे) मुणी || २३ || आणं जिणिंदर्भणितं सव्वसत्ताणुग मिणि । समचित्ताऽभिणदिता, मुच्चंती | सव्वबंधणा ॥ २४ ॥ वीतमोहस्स दंतस्स, धी ( इ ) मंतस्स भासितं । जे णरा णाभिनंदति, ते धुवं दुक्खभायणो ।। २५ ।। जेऽभिदति भावेण जिणाणं तेसि सव्वथा । कल्लाणाइ सुहाई च, रिद्धिओ य ण दुलहा ॥ २६ ॥ मणं जथा रम्म मणं, णाणाभावगुणोदयं । फुलं व परमिणीसंडं, सुतित्थं गावज्जितं ॥ २७ ॥ रम्मं मतं जिनिंदाणं, णाणाभावगुणादर्थं । य ण प्पिय होज्जा ?, इच्छिय व रसायण ॥ २६ ॥ तण्हातो य सरं रम्मं, वाहितो वारुणाघरं । छुहितो व जहाऽऽहारं रणे मूढो व बंदियं ॥२९॥
1
४२--४३
४४-४५
सोमाईणि
अज्झयपाणि.
॥ ३८ ॥
Page #41
--------------------------------------------------------------------------
________________
GAR
इसिभासिल वहि सीताहतो वावि, णिवायं वाऽणिलाहतो । तातारं वा भउव्विग्गो, अणत्तो व धणागमं ॥ ३० ॥ गंभीरं सव्वतोभई, हेतुभंगणयुज्जलं ।
अज्झय
णाणं सरणं पयतो मण्णे, जिणिदवयणं तहा ॥३१॥ सारदं वा जलं सुद्ध, पुण्णं वा ससिमंडलं । जब्वमाणिं अघट्ट वा, थिरं वा मेतिणीतलं |॥ ३२॥
तयत्थाणं साभावियगुणोवेतं, भावते जिणसासणं । ससितारापडिच्छण्णं, सारदं वा णभंगणं ॥ ३३ ॥ सव्वण्णुसासणं पप्प, विण्णाणं पवियंभते ।
४च संग्रहणी ॥३९॥
हिमवंत गिरिं पप्पा, तरूणं चारुचामगं ॥ ३४ ॥ सत्तं बुद्धी मती मेधा, गंभीरत्तं च बढती । ओसधं वा सुई कंत, जुज्जए बलवीरियं । |॥ ३५ ॥ पयंडस्ल णरिदस्स, कतारे देसियस्स य । आरोग्गकारणो चेव, आणाकोहो दुहावहो ॥ ३६ ॥ सासणं जं णरिंदा उ, कंतारे जे य देसगा । रोगो घातो य वेज्जातो, सब्वमेतं हिए हियं ॥ ३७ ॥ आणाकोबो जिणिंदस्स, सउण्णस्स जुतीमतो । संसारे दुक्खसंगाहे, दुत्तारो सव्वदेहिणं ॥ ३८ ॥ तेलोकसारगुरुअं, धीमतो भासितं इमं | समं कारण फासेत्ता, पुणो न विरमे ततो ॥ ३९ ॥ बद्धचिंधो | जथा जोधो, वम्मारूढो थिरायुधो । सीहणायं विमुंचित्ता, [वि] पलायंतो ण सोभती ॥४०॥ अगंधणे कुले जातो, जधा णागो महाविसो । | मुंचित्ता सविसं भूतो, पियंतो जाति लाघवं ॥ ४१ ॥ जधा रुप्पिकुलुब्भूतो, रमणिज्जपि भोयणं । वंतं पुणो स भुंजतो, धिद्धिकारस्स
भायणं ॥ ४२ ॥ एव य जिणिंदआणाए, सल्लुद्धरणमेव य । णिग्गमो य पलिताओ, सुहिओ सुहमेव तं ॥ ४३ ॥ इंदासणी ण तं कुज्जा, | दित्तो वण्ही अणं सरी । आसादिज्जतसंबद्धो, जं कुज्जा रिद्धिगारवो ।। ४४ ॥ विसगाई सरछूढं, विसं वामणुजोजितं । सामिसं वा णदीसोय, साताकम्मं दुहंकरं ॥ ४५ ॥ कोसीकितेव्वऽसी तिक्खो, भावच्छण्णो व पावओ । लिंगवेसपलिच्छण्णो, अजियप्पा तहा पुमं
॥ ४६ ॥ कामा मुसामुही तिक्खा, साता कम्माणुसारिणी । तण्हं सातं च सिग्धं च, तण्हा छिंदति देहिणं ॥ ४७ ॥ सदेवोरगगंधव्वं, दसतिरिक्खं समाणुस | चत्तं तेहिं जगं किच्छ, तपहाए सणिबंधणं ॥ ४८ ॥ अक्खोवंगो वणे लेवो, तावणं जं जउस्स य । णामणं उसुणो
॥३९॥
स
| दुत्तारो सव्वदेहिणं ॥३८ वजातो, सब्वमेतं हिए हियं ॥णाचव, आणाकोहो दुहावहो ॥ ३०
पिराधी । सीहणायं विमुंचित्ता, Ansi समं कारण फासेत्ता, पुणाणस जुतीमतो । संसारे दुक
SOTECTEMOCROCTestic
।
Page #42
--------------------------------------------------------------------------
________________
इस भासि - एस
1180 11
जं च, जति तो कज्जकारणं ।। ४९ ।। आहारादी पडीकारो, सव्वण्णुवयणा हितो । अप्पा हु तिव्ववहिस्स, संजमट्ठाए संजमो ॥ ५० ॥ हेमं वा आयसं वावि, बंधणं दुक्खकारणा । महग्घस्सावि डंडस्स, णिवाए दुक्खसंपदा ॥ ५१ ॥ आसज्जमाणे दिव्वंमि, धीमंता कज्जकारणं । कत्तारे अभिचारिता, विणियं देहधारणं ॥ ५२ ॥ सागरे णावणिज्जोको, आतुरो वा तुरंगमे । भोयणं भिज्जएहिं वा, | जाज्जा देहरक्खणं ॥ ५३ ॥ जातं जातं तु वीरियं, सम्मं युज्जेज्ज संयने । पुष्कादीहि पुष्फाणं, रक्खतो आदिकारणं ॥ ५४ ॥ एवं से सिद्धे बुद्धे विरते विपावे दंते दविए अलं ताती णो पुणरवि इच्चत्थं हव्वमागच्छतित्तिमि ॥ ५५ ॥ वेसमणिज्जं नाम अज्झयणं ॥ ५६ ॥ इसि भासियाई संमत्ताई
पत्तेयबुद्धमिसिणो वीस तिथे अरिट्टणेमिस्स । पासरस य पण्णरस वीरस्स विलीणमोहस्स ।। १ ।। णारद १ वज्जितपुत्ते २ असिते ३ अगस ४ पुप्फसाल ५ य । वक्कल ६ कुंमा ७ केयलि ८ कासव ९ तह तेतलिसुते १० य || २ || मंखलि ११ जण्ण १२ भयाली १३ बाहुमहु १४ सोरियाण १५ विदू १६ विंपू १७ । वरिसे कण्हे १८ आरिय १९ उक्कलवादा य २० तरुणे २१ य || ३ || गद्दभ २२ रामे २३ य तहा हरिगिरि २४ अंबड २५ मयंग २६ वारता २७| तंसो य अहए २८ वद्धमाणे २९ बाऊ ३० य तीसतिमे ||४|| पा ३१ पिंगे ३२ अरुणे ३३ इसिगिरि ३४ यट्टालए ३५ य वित्ते ३६ य। सिरिगिरि ३७ सातियपुत्ते ३८ संजय ३९ दीवायणे चेव ४० ॥ ५ ॥ तत्तो य इंदणागे ४१ सोम ४२ यमे ४३ चैव हे इ वरुणे ४४ य । वेसमणे ४५ य महप्पा चत्ता पंचेव अक्खाए || ६ || इसिभासियाणं संगणी संमत्ता ॥ सोयव्वं १ जस्स २ भवि लेवे ३ आदाण रक्खि ४ माणे ५ य । तम ६ सव्वं ७ आराए ८ जाव य ९ सय १० णव्वेय ११ ॥ १ ॥ लोगेसणा १२ किंमत्थं १३ जुत्तं १४ साता १५ तथैव विसये १६ य । विज्जा १७ वज्जे १८ आरिय १९ उकल २० णाहंति
अज्झयणाणं तयत्थाणं च संग्रहणी
॥ ४० ॥
Page #43
--------------------------------------------------------------------------
________________
इसि भासि एसु.
॥ ४१ ॥
| जाणामि २१ ॥ २ ॥ पड़िसाडी २२ ठवण दुबे मरणे २३ सव्वं २४ तहेव वंसे य २५ | धम्मे २६ य साहु २७ सोते २८ सर्वति२९ अहसव्वतो ३० समे लोए ३१ ॥ ३ ॥ किसि ३२ बाले य ३३ पंडित सणा ३४ तह कुप्पणा ३५ य बोद्धव्वा । उप्पत ३६ उदय ३७ य सुव्वा ३८ पावे ३९ तह इच्छणिच्छा ४० य || ४ || आजीवओ ४१ य अप्पा जेण य एसितन्त्र बहुयं तु ४२ । लाभ ४३ दो ठाणेहि य ४४ अप्पं पापाण हिंसायु ४५ || ५ || इसिभासित अत्याहि कारसंग्रहणी सम्मत्ता ॥
॥ इति ऋषिभाषितान्यध्ययनानि ससंग्रहणीकानि समाप्तानि ॥
R
प्रामाण्यं
॥ ४१ ॥
Page #44
--------------------------------------------------------------------------
________________
इसिमासिएसु
प्रामाण्यं
REASON- 64-
6
॥४२॥
HALASAHESAKALEGALAX
स्थानाङ्गे १० स्थाने-दस दसाओ पं००-१-२-३-४-५-पण्हावागरणदसाओ.......................पण्हावागरणदसाणं दस अज्झयणा पं० सं०- उवमा--संखा-इसिभासियाईxxएतहृत्ती-प्रश्नव्याकरणदशा इहोक्तरूपा न दृश्यन्ते दृश्यमानास्तु पंचाश्रवपंचसंव| रात्मिका इति । इहोक्तानां तु उपमादीनामध्ययनानामक्षरार्थः प्रतीयमान एव ।
तथा समवायाङ्गे| चोयालीसं अज्झयणा इसिभासिया दियलोगचुयाभासिया प० देवलोयचुयाणं इसीणं चोयालसिं इसिभासियज्झयणा प०। एतद्वृत्तौ चतुश्च| त्वारिंशत्स्थानकेऽपि किञ्चिल्लिख्यते, चतुश्चत्वारिंशत् 'इलिभासिय' त्ति ऋषिभाषिताध्ययनानि कालिकभुताविशेषभूतानि 'दियलोयचुयाभासिय' त्ति| देवलोकच्युतैः ऋषिभूतैराभाषितानि देवलोकच्युताभाषितानि ॥ (कस्यापि प्रत्येकबुद्धस्य अन्यस्याः कस्याश्चिद् गतेरायातत्वमपेक्ष्य पञ्चचत्वा| रिंशतोऽप्यध्ययनानां विवक्षा एकोनतयाऽत्र ) यशोदेवसूरिकृत-पाक्षिकसूत्रटीका [ वीरगणिशिष्यचन्द्रसूरिशिष्या यशोदेवाः][वि सं.११८०] | 'इसिभासियाइ' न्ति, इह ऋषयः-प्रत्येकबुद्धसाधवस्ते चात्र नेमिनाथतीर्थवर्तिनो नारदादयो विंशतिः पाश्र्वनाथतीर्थवर्तिनः पञ्चदश | वर्धमानस्वामितीर्थवर्तिनो दश प्रायाः, तैर्भाषितानि पञ्चचत्वारिंशत्संख्यान्यध्ययनानि श्रवणाद्याधिकारवन्ति ऋषिभाषितानि||अत्र वृद्धसंप्रदाय:सोरियपुरे नयरे सुरंबरो नाम जक्खो, धणञ्जओ सेट्ठी, सुभद्दा भज्जा, तेहिं अन्नया सुरबरो विन्नत्तो-जहा जइ अम्हाणं पुत्तो होहि तो तुझ महिससयं देमोसि, एवं ताणं सजाओ पुत्तो । एत्यंतरे भगवं वदमाणसामी ताणि संबुझिहिन्तिात्त सोरियपुरमागओ । सेट्ठी सभज्जो निग्गओ, संबुद्धो, अणुव्वयाणि । सो जक्खो सुविणए महिसे मग्गइ, तेणवि सेटिणा पिट्ठमया दिण्णत्ति ।
सामिणो य दोन्नि सीसा-धम्मघोसो य धम्मजसो य एगस्स असोगवरपायवस्स हेडा परियट्टिन्ति । ते पुव्वण्हे ठिया, अवरणहेषि छाया न परियत्तइ । तओ इको भणइ-तुझेसा लद्धी । बिइओ भणइ-तुज्झत्ति । तओ एक्को काइयभूमिं गओ जान छाया
5
Page #45
--------------------------------------------------------------------------
________________
इसिभासि-तहेव अच्छत नोकरी तहेव अच्छइ, तओ बीओऽवि गओ, तत्थेव महेव अच्छइ, तेहिं णायं जहा एकस्सवि न लद्धी, तओ सामी पुच्छिओ, भगवया भणिय
प्रामाण्यं | जहा इहेव सोरियपुरे समुद्दविजओ राया आसि, जन्नदत्तो तावसो सोमजसा तावसी, ताण पुत्तो नारओ, ताणि
उंछवित्तीणि, एकदिवसंमि जेमिन्ति, एक्कदिवसं उववासं करोन्ति । अन्नया ताणि तं नारयं पुव्वण्हे असोगपायवस्स ॥४३॥
हेट्ठा ठवेऊणं उच्छन्ति । इषो य वेयड्राओ वेसमणकाइया तिरियजंभगा देवा तेणन्तेणं वीइवयन्ता पेच्छन्ति तं दारय, ओहिणा आभोइन्ति । सो ताओ चेव देवनिकायाओ चुओ । तओ ते तस्साणुकंपाए तं छायं थंभन्तित्ति । एवं सो उम्मुक्कबालभावो अन्नया तेहिं जंभगदेवेहिं पन्नत्तिमाइयाओ विज्जाओ पाढिओ । तओ कञ्चणकुण्डियाए मणिपाउयाहिं आगासे हिण्डइ । अन्नया बारवई गओ । वासुदेवेण पुच्छिओ-किं सोयति । सो न तरति पडिकहिउं । तओ अन्नकहाए वक्खेवं काऊण उडिओ, गओ पुव्वविदेहं । तत्थ य| सीमंधरं तित्थयरं जुगबाहू वासुदेवो पुच्छइ-कि सोयं ?, तित्थगरेणं भणियं-सच्चं सोयति । जुगबाहुणा एकवयणेणवि सव्वं उवलद्धं, 15! नारओवि तं निसुणित्ता उप्पइऊणं अवरविदेहं गओ । तत्थवि जुगन्धरं तित्थयरं महाबाहू वासुदेवो तं चेव पुच्छइ, भगवयावि तं चेव वागरियं, | महाबाहुस्सवि सव्वं उवगयं । नारओवि तं सुणित्ता बारवई गओ वासुदेवं भणइ-किं ते तदा पुच्छियं ?, वासुदेवो भणइ-कि सोयंति । नारओ भणइ-सच्चं सोयंति । वासुदेवो भणइ-किं सच्चंति !, तओ नारओ खुभिओ न किंचि उत्तरं देइ । तओ कण्हवासुदेवेण भणिय-जत्थेव तं ।। पुच्छियं तत्थ एयपि पुच्छियव्व हुन्तत्ति खिसिओ । ताहे नारओ भणइ-सच्चं भट्टारओ न पुच्छिओत्ति, चिन्तेउमारद्वो, जाई सरिया, संबुद्धो, पढममज्झयणं 'सोयव्वमेव' इच्चाइयं वदति । एवं सेसाणिवि दृढ़व्वाणित्ति" इत्यादीनि बहून्येषां प्रामाण्यवाक्यानि नन्द्यावश्यकवृत्यादिषु ।।
सा॥४३॥ इति प्रत्येकबुद्धभाषितानि । पञ्चचत्वारिंशदध्ययनानि ॥ समाप्तानि ॥
*SHARA
Page #46
--------------------------------------------------------------------------
_