________________
अद्दालयज्ज
बाँले य पंडियं अण्णतरेणं सत्यजाएणं अच्छिंदत्ति वा विच्छिंदति वा तं पंडिए बहु मन्नेजा-दि8 मे एस बाले अण्णतरेणं सथनायेण अण्णतरं सरीरजायं अच्छिं० विच्छिं. णो जीवितातो ववरोवेति, मुक्खसण किंचि बाळाओ था विजति , तं पं० सम्म सहे. ख० तिति. अहि०, इसिगिरिणा मा० पंडितं जीवियाओ ववरोवेज्जा तं पंडिते बहु मण्णेज्जा, दिट्टे मे एस वाले जीविता णो धम्मातो भंसेति, मुक्खसःण
किंचि वातं पंडिते सम्म सहे० ख० तिति०, अहि० इसिगिरिणा माहणपरिव्वायएणं अरहता बुइतं.... जेण केणइ उवाएां, पंडिओ मोइज्ज अप्पक। || बालेणुदीरिता दोसा, तंपि तस्स हिता भवे ॥१॥ अपडिण्ण(य)भावाओ, उत्तरं तु ण विज्जती। सइ कुब्वइ बेसे णो, अपडिण्णेड (य)।
माहणे ॥२॥ किं कज्जते उ दीणस्स, णऽण्णत्ता देहकखणं । कालस्स कंखणं वावि, णऽपणत्त वा विहायती ॥३॥ गच्चाण आतुर लोकं, णाणावाहीहि पीलितं । णिग्ममे णिरहंकार, भवे भिक्खू जितिदिए ॥ ४॥ पंचमहव्ययजुत्ते, अकसाए जितिंदिए। सेहु दंते सुहान
सुयति, णिरुवसग्गे य जीवति ॥ ५॥ जे ण लुब्भति कामेहि, छिप गसोते अणासवे। सव्वदुक्खपहीणो हु, सिद्धे भवति णीरए ॥६॥ स एवं से सिद्धे० ॥ ३४॥ इसिगिरिणामज्झयणं चउतीलम ३४॥ .
सिद्धि। चरहिं ठाणेहिं खलु भो जीवा कुप्पंता मज्जता गूहता लुब्भता वजं समादिययंती, वज्जं समादिइत्ता चाउरंतसंसारक। तारे पुणोरअत्ता पडिविद्धंसंति, त कोहेणं माणेणं मायाए लोभेणं, तेसिं च णं अहं पडिघातहेउं अकुप्पते अमज्जते अगूहते अलुभते तिगुत्ते तिदंडविरते णिस्सल्ले अगारवे चउविकहविवज्जिए पंचसमिते पंचेदियसुसंडे सरीरसाधारणट्ठा जोगसंधणट्टा णवकोडीपरिसुद्ध दसदासविप्पमुक्कं उगमुप्पायणासुद्धं तत्थ तत्थ इतरइतरकुलेहिं परकडपरणिहितं विगतिंगालं विगतधूम सत्यातीतं सत्थपरिणतं पिंड सेज्जं उबहिं अ |च एसे मावेमित्ति, महालएणं अहहता इसिणा बुइत'-अण्णाणषिप्पमूढप्पा, पच्युप्पण्णाभिधारए। कोषं किच्चा महापाणं, अप्पा विधइ