SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ इसिगिरिणा ॥३३॥ ऋषिभाषि सातिपुत्तनाम०३८ करें तोह विमुच्चमाणो। हटु'च भासंच समिक्ख पपणे, कोवं णिरु भेज सदा जितप्प ॥१७॥ एवं से सिद्ध ॥३६॥ इति ताराय- णिज्ज मज्जयणं ॥३६॥ सव्वमिणं पुरा उदगमासीत्ति सिरिगिरिणा माहणपरिव्वायगेण अरहता इसिणा बुइयं-पत्थ अंडे संतत्ते, एत्थ लोए संवते, M एत्थ' सासासे, इयं णे वरणविहाणा, उभयो कालं उभयो संझ खीरं णवणीयं मधुसमिधासमाहारं खोरं संख' व पंडिता अग्गिहोत्तकुंद पडिजागरमाणे विहरिस्सामीति, तम्हा एयं सव्वंतिबेमि, णवि माया, ण कदाति णासि न कदाति न भवति न कदाति न भविस्सति य, पडुप्पण्णमिणं सोच्चा सूरसहगतो गच्छे, जत्थे व सूरिये अत्थमज्जा खेतसि वा णिपणंसि वा तत्थेव मां पादुप्पभायाए रवणीये जाव तेजसा जलते , एवं खु मे कप्पति पातीमा वा पडिणं वा दाहिणं वा उदीणं वा पुरतो जुगमेत्तं पेहमाणे अहारीयमेव रीतित्तए, एवं से सिद्ध बुद्धे विरए विपावे दंते दविए अलंताती, गो पुपरवि इच्चत्य हव्वमागच्छतित्तिबेमि ॥३७॥ सिरिगिरिउजनाममायां ॥ ३७॥ ... सिद्धि ॥ ॐ सुहेण सुहं लद्धं, अच्छतसुखमेव तं जे सुखेण दुहं लद्ध, मा मे वेण समागमो॥१॥ सातिपुत्तेण बुद्धण अरहता बुइतमणुण्णं भोयगं भोच्चा, मणुण्णं सयणासणं । मणुण्णसि अगारंसि, झाति भिक्ख समाहिए ॥२॥ अमणुण्यं भोयणं भोच्चा, अमणुण्णं सपणासणं । अमणुपचासि गेहंसि, दुक्खं भिक्खू मियायती ॥३॥ एवं भणेगवण्णाग, तपरिव्वज्ज पंडिते। णण्णत्थ लुभई पण्णे एयं बुद्धाण सासा ॥ ४॥ णाणावण्णेतु सद्दे सु, सोषपत्तेसु बुद्धिमं । गेहिं वायपदोसं वा, सम्म वज्जेज्ज पंडिए ॥५॥ एवं रूवेसु गंधेसु रसेसु फासेसु अप्प पाभिलावेणं, पंच जागरओ सुत्ता, अप्पदुक्खस्स कारणा। तस्सेव तु विणासाय (पण्णे वहिज्ज संतयं ॥६॥
SR No.600312
Book TitleShrimadbhi Pratyekbuddhairbhashitani Rushibhashit Sutrani
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1927
Total Pages46
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy