________________
सिद्धिः। ततो उप्पतता उप्पतता उप्पयंतपि तेण वोच्छामि । किं संत' 'वोच्छामि ? ण संत वोच्छामि कुक्कु सया ॥१॥तारायाण
नामज्भयण वित्तेण तारायणेण अरहता इसिणा बुइत-पत्तस्स मम य अन्नेसि, मुक्को को ( वो दुहावहो ? । तम्हा खलु उप्पत'त', सहसा कोवं णिगिअधिभाषि- | हितब्यं ॥१॥ कोवो अगी तमो मच्चू, विसं वाधी अरीरयो। जरा हाणी भयं सोगो, मोहं सल्लं पराजयो ॥२॥ वहिणो ण तेषुः
पलं छित्तं, कोहग्गिस्स परंपलं। अप्पा गती तु वण्हिस्स, कोवग्गिस्सऽमिता गती ॥३॥ सक्का वण्ही णिवारेतु', वारिणा जलितो | PO बहि। सब्वोदहिजलेणावि, कोवग्गी दुण्णिवारओ ॥४॥ एकं भवं दहे वण्ही, दडस्सवि सुहौं भवे। इमं परं च कोवग्गी, णिस्सं
दहते भवं ॥५॥ अग्गिणा तु इहं दड्डा, संतिमिच्छंति माणवा। कोहग्गिणा तु दड्डाणं, दुक्ख' संति पुणोविहि ॥६॥ सक्का तमो निवारत', 'मणिणा जोतिणावि वा। कोवं तमो तु दुज्जेयो, संसारे सव्वदेहिणं ॥ ७॥ सत्तं बुद्धी मतो मेधा, गंभोरं सरलत्तणं ।। कोहागहऽभिभूयस्स, सव्वं भवति णिप्पमं ॥८॥ गंभीरमेरुसारेऽवि, पुळ होऊण संजमे। कोबुग्गमरयो धूते, त (अ) सारत्तमतिच्छति ॥ ६ ॥ महाविसे बहीदित्त, चरे दत्त'कुरोदये। चिट्ठ चिट्ठ स संते, णिव्वसत्तमुपागते ॥१०॥ एवं तवोबलत्थेवि, णिच्चं कोहपरायणे । अचिरेणवि कालेणं, तवोरित्तत्तमिच्छति ॥११॥ गंभीरोऽवि तवोरासी, जीवाणं दुक्खसंचितो। अक्खेवेणं दवग्गीवा, कोवग्गी दहते खणा ॥ १२॥ कोहेण अप्पं डहती परं च, अत्थं च धम्म च तहेव कामं । तिव्यं च वेरपि करेंति कोधा, अधर
गति बावि उविंति कोहा ॥ १३॥ कोवा विद्धा ण यागंति, मातरं पितरं गुरु । अधिक्विवंति साधू य, रायाणो देवयाणि य ॥१४॥ P कोवमूलं णियच्छति, धणहाष्टिां बंधणाणि य। पियविप्पओगे य दह, जम्माई मरणाणि य ।। १५ ॥ जेणाभिभूतो जहती तु धम्म, विद्धं
सती जेण कतं च पुण्णं । स तिव्वजोती परमप्पमादो, कोधो महाराज ! णिज्झियव्वो ॥१६॥ हट्ठ' करतीह णिरुज्यमाणो भासं
२