________________
॥ २८ ॥
ऋषिभाषि
तेषु
00/0
णियंठे अट्ठविहं कम्म थिं णो पकरेंति से य चउहिं ठाणेहिं जो विपाकमागच्छति, त'जहा णेरइएहिं तिरिक्खजोणिएहिं मणुस्सेहिं देवेहिं, लोए ताणासीकता ण भवति, ण कताइ ण भविस्सति, भुविं च भवति य भविस्सति य धुवे णितिए सासए अक्खए अवए अवट्टिए निच्चे, से जहा णाम ते पंच अत्थिकाया ण कयाति णासी जाव णिच्चा एवामेव लोकेऽवि ण कयाति णासी जाव णिच्चे । ॥ एवं से सिद्धे० ॥ सिद्धि || दिव्वं भो किसिं किसेजा णो अप्पिणेजा, पिंगेण माहणपरिव्वायएणं अरहता इसिणा बुइत-कतो छेत्तं कतो बीयं? कतो | ते जुगांगलं? | गोणावि ते ण पस्सामि, अज्जो का णाम ते किसी? ॥ १ ॥ आता छेत्तं तवो बोयं, संजमो जुयणंगलं । अहिंसा समिती जोज्जा, एसा धम्मंतरा किसी || २ || एसा किसी सोभ (सुद्ध) तरा, अलुद्धस्स विवाहिता । एसो बहुसई होइ, परलोकसुहावहा ॥ ३ ॥ एवं किसिं कसत्ताणं, सव्वसत्तदयावहं । माहणे खत्तिए वेस्से, सुद्द वाऽवि य सिज्झती ॥ ४ ॥ एवं से सिद्धे बुद्धे० ॥ ३२ ॥ पिंगस्यणं ॥ ३२॥ सिद्धि । दोहिं ठाणेहिं बालं जाणेजा, दोहिं ठाणेहिं पंडितं जाणेना, सम्मापओएणं मिच्छायपओतेषां कम्मुणा भासणेण दुभासियाए भासाए, हुकडेण य कस्मुणा । बालमेतं वियाणेजा, कज्जाकज्जविणिच्छए ॥ १ ॥ सुभासियाए भासाए, सुकडेण य कम्णा | पंडितं तं वियाणेज्जा, धम्माधम्मविणिच्छये ॥ २ ॥ दुभासियाए ( भासाए), दुकडेण य कम्मुणा । जोगबखेम वहतं तु, उसुवाया व सिंचति ॥ ३ ॥ सुभासियाए भासाये, सुकडेण य कम्मुणा । पज्जपणे कालवासी वा जसं तु अभिगच्छति ॥ ४ ॥ व बालेहिं संसग्गिं णेव वालेहिं संथवं । धमाधम्मं च वालेहिं णेव कुज्जा कदायिवि ॥ ५ ॥ इहेवाकित्ति पावहिं पेच्चा गच्छेइ द्रोगतिं । तम्हा वाळेहि संसग्गिं, णेव कुज्जा कदायिचि ॥ ६ ॥ साहूहिं संगमं कुज्जा, साधूहिं चेव संथवं । धमाधम्मं च साहू हिंसा कुविज्जपंडिए ॥ ७ ॥ इहेव कित्ति पाउणति, पेच्चा मच्छर सोगतिं । तम्हा साधूहिं संसग्गिं, सदा कुव्विज्ज
सन्
पिंग ०३२ अरुणिज्ज न मज्झा० ३३
॥ २८ ॥