SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ उक्वलज्म:यण' २० गाहावइज्मयण २१. पुष्पो अंकुरुप्पत्ती भवति एवामेव दड्ड सरीरे ण पुणो सरीरुप्पत्ती भवति, तम्हा इणमेव जीवितं, णत्थि परलोए, णस्थि सुक्कडदुक्कडाणं कम्माऋषिभाषि यं फलवित्तिविसेसे, णो पच्चायंति जीवा. णो फुसंति पुण्णपावा, अफले कल्लाणपावए, तम्हा एतं सम्मति वेमि उड्डपाततला अहे केसग्गमत्थका एस आया एय तयपरितंते एस जीवे, एसामडे णाए तं तं, से जहाणामते दड्डेसु बीएसु० एवामेव दड्ड सरीरे०, तम्हा पुण्णपावऽग्गहणा सुहदुक्खसंभवाभावा सरीरदाहे पावकम्माभावा सरीरि डहेत्ता णो पुणो सरीरुप्पत्ती भवति ॥ एवं से सिद्ध ॥२०॥ उक्कलझयण ॥२०॥ सिद्धि । णाहं पुरा किंचि जाणामि, सव्वलोकसि गाहावतिपुत्तण तरुणेण अरहता इसिणा बुइतं-अण्णाणम् : खलु भो पुव्वं न जाणामि न पासामि नोऽभिसमावेमि नोऽभिसंबुज्झामि, नाणमूलाकं खलु भो इयाणिं जाणामि पासामि आ मामेमि अहि| संबुज्झामि, अण्णाणमूलयं खलु मम कामेहिं किच्चं करणिज्ज, णाणमूलयं खलु मम कामेहिं अकिच्च अकरणिज्ज, माणामूलयं जीवा चाउरंत संसारंजाय परिययंति, णाणमुलयं जीवा चाउरतं जाव वोयीवयंति, तम्हा अण्णाणं परिवज्ज णाणमूलकं व्वदुक्खाशं अंत' करिस्सामि, सम्वदुक्खाणं अंत किच्चा सिवमचल जाव सासत चिट्ठिस्सामि। अण्णाणं परमं दुक्खं, अण्णाणा जायते भयं । अण्णाणमूलो संसारो, विविहो सव्वदेहिणं ॥ १॥ मिगा बझति पासेहि, विहंगा मत्तवारणा । पच्छा गलेहिं सासंति, अण्णाण' सुमहब्भयं ॥२॥ जम्मं जरा य मच्यू य, सोको माणोऽवमाणणा। अण्णाणमूलं जीवाण', संसारस्स य संतती ॥३॥ अण्णागणेण अहं पुत्र, दीहं संसारसागरं । जम्मजोणिभयावत्तं, सरित्तो दुक्खजातसं (लयं)॥४॥ दीवे पातो पयंगस्स, कोसियारस्स बंधणं। किंपाकभक्खण चेव , अण्णाणस्स णिदसण ॥५॥ वितियं जरो दुपाणत्थं , दिवो अण्णाणमोहितो। संभग्गगातलट्ठी उ, ముందు నుంచి అను పు కాండం కు రాష్ట్ర మంతను ఆగంతుకుడు ఆ అప్పుడు మనం అను
SR No.600312
Book TitleShrimadbhi Pratyekbuddhairbhashitani Rushibhashit Sutrani
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1927
Total Pages46
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy