________________
॥१॥
ऋषिभाषि
100-5
अथ प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि ।।
1 नारयज्झनमःसिद्ध सोपवमेव वदती सोयव्वमेव वदति । जेण समयं जीवे सव्वदुक्खाण मुच्चति ॥१॥ तम्हातायव्वाती परंणत्थि सोयंति। यहां २ वज्जि देवनारदेण अरहता इसिणा वुइयं ॥२॥ पाणातिपात' तिविहं तिविहेण व कुज्जा ण कारवे पढमं सोयव्वलक्खषं ॥३॥ मसाबादपायपुत्तज्झयण तिविहं तिविहेणं णेव बूया ण भासए। बितियं सोयव्वलक्खधं ॥४॥ अदत्त(त्ता)दाणं तिविहं तिविहां जोव कुज्जा ण कारचे । ततियं लोयव्वलक्खणं ॥५॥ अव्यंभपरिग्गह तिविहं तिविहेणं घोच कुज्जा ण कारवे। चउत्थं सोयज्यलक्षणं ॥६॥ सम्वच सम्वहिब, मारव। कालं च सव्यहा। निम्ममत्तं विमुत्तिं च, विरतिं चेव सेवते ॥७॥ सव्वतो विरते दंते, सव्वतो परिनिव्वुडे । सध्यतो विष्पमुबकप्पा, सव्वत्थेस समं चरे ॥८॥ सव्व सोयव्वमादाय, अउ[]यं उवहाणव। सव्वदुक्खप्पहीणे उ, सिद्धे भवति णीरये ॥ दत्तं चेवोपसेवती, बंभ वोपसेवती। सव्व' चोवधाणब', दत्तं चैवोवहाणव ॥१०॥ बभं चेवोषधाणव', एव' से बुद्ध घिरते बिपाये दंते ।। दविए अलं ताई णो पुणरवि इच्चत्थं हव्वमागच्छइत्ति बेमि ॥११॥ [१२]। पढमं नारदज्झयणं सम्मत्तं ॥१॥ .
जस्स भीता पलायन्ति, जीवा कम्माणुगामिणो। तमेवादाय गच्छति, किच्चा दिन्नं व वाहिणी ॥ १॥ वज्जियपुत्तेण अरहता | इसिणा वुइत-दुक्खा परिवित्तसंति पाणा, मरणा जम्मभया य सव्वसत्ता। तस्सोयसम गवेसमाणा, अप्पे आरंभभीरुए ण सत्तं ॥२॥ गच्छति कस्मेहि सेऽणुबद्धे, पुणरवि आयोति से सयंकडेणं । जम्मणापरणाइ अट्टो पुणरवि आयाइ से सकम्मसिन्ने ॥३॥ बीया अंकुरणिप्फत्ती, ॥३॥