SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ऋषिभाषि तेषु म्मपवड़णे। उत्तमट्ठवरागाहो, विरिअत्ताए परिव्वए॥६॥खोरे दूसिं जधा पप्प,विणासमुवगच्छति । एवं रागो व दोसो य, वभवेरविणा- 3 अंगासिसणा ॥ ७॥ जया रखोर पधाण तु, मुच्छणा जायते दधिं। एवं गेहिप्पदोसेण', पावकम्मं पवडती ॥८॥रपणे दवग्गिणा दड्डा, रोहते वणपादवा। कोहग्गिणा तु दङ्गागं, दुक्खाणण णिवत्तई ॥ ६ ॥ सक्का वण्ही णिवारेतुं, वारिणा जलितो बहिं । सव्वोदहिजलेणावि, मोहग्गी दुपिणवारओ ॥ १०॥ जस्ल एते परिषणाता, जातीमरणवंधणा। संछिण्णजातिमरणा, सिद्धिं गच्छंति णोरया ॥११॥ एवं से बुद्धे विरते ३० ॥३॥ तईचं दविलज्झयण ॥३॥ आयाणरक्खो पुरिसे, परं किंचि ण जाणती। असाहुकम्मकारी खलु अयं पुरिसे ॥१॥ पुणरवि पावहिं कम्मेहिं चोदिज्जतो णिच्चं समपी(संसारमा)ति अंगरिलिणा भारद्दावण अरहता इसिणा बुइतं ॥२॥णो संवसित्तुं सक, सीह [णासंवसता सकसील] जाणिनु माणवा। परम खलु पडिच्छन्ना, मायाए दुट्ठमाणसा ॥३॥णियदोसे णिगृहंते, चिरंपी गोवद'सए। किह में कोपि णज्जाणे; जाणेण त्थ हियं सयं ॥५॥जेण जाणामि अप्पाणं, आवो वा जति वा रहे। अज्जयारि अणज्जं वा, तं णाणं अयलं धुव॥५॥सुयाणि भित्तिए चित्तं, कतु वा सुणिवेसित। मणुस्सहिद पुणिणं, गहणं दुब्बियाणकं ॥ ६॥ अन्नहा समणे होइ, अण्णं कुणंति कम्मुणा। अण्णमण्णाणि भासंते, मणुस्लगहणे हुसे॥७॥ तणखाणुकंडकलताघणाणि बल्लोघणाणि। सढणियडिसंकुलाई मणुस्सहिदयाई गणाणि ॥ ८॥ मुंजित्तच्चाबर भोए, संकप्पे कडमाणसे। आदाणरक्खी पुरिसे, परं किंचि ण जाणति ॥६॥अदुवा परिसामज्झे, अदुवा विरहे कड। ततो गिरि(क्खि)णप्पाण', पाबकम्मा णिरु भति ॥ १०॥ दुप्पचिण्णं सपेहाए, अणायारंच अप्पणो । अणुवट्ठितो सदा धम्मे, सो पच्छा परितप्पती ॥ २१ ॥ सुप्पइयं सहाय, आधारं वावि अप्पणो। सुपट्टितो सदा धम्मे, सो पच्छा उण तप्पति ॥१२॥ पुव्वरत्तावरत्तं मि, చుండు
SR No.600312
Book TitleShrimadbhi Pratyekbuddhairbhashitani Rushibhashit Sutrani
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1927
Total Pages46
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy