________________
४॥
उझयण
ऋषिभाषि
तेषु
న న న న న న
న న
संकप्पेण बहु कडं। सुकडं दुक्कडं वावि, कत्तारमणुगच्छइ ॥ १३ ॥ सुकई दुक्कडं वावि, अप्पणो यावि जाणति । णायचं अण्णो विजाणाति, सुक्कडं णेव दुक्कडं ॥ १४ णरं कल्लाणकालिंपि, पावकारिन्ति बाहिरा। पावकारिपि ते बू या, सीलतोत्ति बाहिरा ।। १५ ।। चोरपि ता पसंसंति, मुणीवि गरिहिज्जती। ण से एत्तावताऽचोरे, ण से इत्तावताऽमुणी ॥ १६ ॥णण्णस्स बणा चोरे, पण स्ल क्यणा मुणो। अप्पं अप्पा वियाणाति, जे वा उटीमणाणिणो ॥ १७ ॥ जइ मे परो पसंसाति, असाधु साधु माणिया। न मे सा तायए भासा, अप्पाण असमाहितं ॥ १८ ॥ जति मे परो. विगरहाति, साधुसंति णिरंगणं । ण मे सक्कोसए भासा, अप्पाणं सुसमाहित ।। १६ ।। जं उलूका पसंसंति, जंवा शिंदंति वायसा। जिंदा वा सा पसंसा वा, वायुजालेच गच्छती ॥ २०॥ अंच वाला पसंसंति, वा जिंदन्ति कोविदा। णिदा वा सा पसंसा वा, पप्पाति कुरुए जगे ॥ २१ ॥जो जत्थ विज्जती भायो, जो वा जत्थ ण विज्जती। सो सभावेण सम्बोवि, लोकमि तु पवत्तती ॥ २२ ॥ विसं वा अमतं वावि, सभावेण उवहितं । चंदसूरा मणी जोता, तमो अग्गी दिव' खिती ॥ २३॥ वदंतु जणे जं से इच्छियं, किं णु का(क)लेमि उदिण्णमप्पणो। भावित मम णत्थि पलिसे, इति संखाए ण मंज लामहं ॥ २४ ।। अक्खोवंजणमाताया, सीलव सुसमाहिते। अप्पणा वमप्पा, चोदितो वहते रहं ॥ २५ ॥ सीलकखरहमारुढो, णाणदसणसारथी। अप्पणा चैव अप्पाण', जदिता सुभमेहती ॥ २६ ॥ एव से युद्ध मुत्ते॥४॥चउत्थं अंगरिसिणामज्झयण ॥४॥
माणा पच्चोत्तरित्ताण, विणए अप्पाणुवदंसए, पुष्फसालपुत्तेण अरहता इसिणा बुझ्यं,-पुढवि आगम्म सिरसा, थले किच्चाण अंजलिं । पाणभोजणमे चिच्चा, सम्बच सयणासण ॥ १॥ मंसमाणस्स सदा, सं(ख)ती आगम बट्टती: कोधमाणप्पहीणस्स, आता आणइ पजवे ॥२॥ ण पाणे अतिपातेज्जा, अलियादिण्ण' च वज्जए। ण मेहुणच सेवेज्जा, भवेज्जा अपरिग्गहे ॥३॥ कोधमाण
న
న
అతను తన మంచం మంచం పంచమంలో
న
త
తన క త
॥४॥