________________
॥ २२ ॥
ऋषिभाषि
जाव अकिरिया संवुडा एकतपण्डिताववगतरागदोसा तिगुत्तिदुत्ता तिदंडोवरता णीसल्ला आयरक्खी ववगयचउक्कसाया चउविकहविवन्जिता |
अंमडझयः 1 चमहव्वयतिगुत्ता, पंचिंदियसुवुडा छज्जीवणिकाय सुदु णिरता सत्तभयविप्पमुक्का अट्ठमयट्ठाणजढा णवयंभचेरगुत्ता दससमाहिद्वाण-14
ण २७ पयुत्ता बहुपावकम्मं कलिकलुस खवइत्ता इतो चुया सोग्गतिगामिणो भवंति । से णं भगवं ! सुतमग्गाणुसारी खीणकसाया दते दिया। सरीरसाधारणट्ठा जोगसंधणता शवकोडीपरिसुद्ध' दसदोसविप्पमुक्कं उग्गमुप्पायनासुद्ध' इतराइतरेहिं कुलेहि परकडपरिणिद्वितं विगतिंगालं विगतधमं पिंडं सेज्जं उवधिं च गवेसमाथा संगतविण योवयारसालिघीओ कलमधुररिभितभासिणीओ संगतगतहसितभणितसुदरथणजहणपडिवाओ इत्थियाओ पासित्ता णो मणसावि पाउब्भावं गच्छंति, से कथमेत विगतरागता ?, सरागस्सवि त गं अविक्ख हतमोहस्स
त्थ तत्थ इतराइतरेसु कुलेसु परकड जाव रूवाई पासित्ता णो मणसावि पादुभावो भवति, त'कहमिति ? मूलघाते हतो रुक्खो, पुप्फघाते हतं फलं । छिण्णाए मुद्ध सूईए,कतो तालस्स रोहणं? ॥१॥से कथमेतं ?, हत्थिमा रसणं, तेल्लापाउधम्मं किंपागफलणिदरिसणं, से जथा णाम ते साकडिए अक्खं मक्खेज्जा एस में णो भज्जिस्सदि भारं च मे वहिस्सति, एवामेवोवमाए समणे णिग्गंथे छहिं ठाणेहि आहार आहारेमाणे वा णो अतिक्कमेति, वेदणा वेयावच्चे तं चेव, से जथाणामते जतुकारए इंगालेसु अगणिकायं णिसिरेज्जा एस मे अगणिकाए णो विज्झाहिति जतुं च ताविस्लामि, एवामेवोवमाए समणे णिगंथे छहिं ठाणेहिं आहारं आहारमाणे णो अतिक्कमेति वेदणा वेयावच्चे तंचेव, से
ज णामते उसुकारए तुसेहिं अगणिकायं णिसिरेज्जा एस मे अगणिकाए णो विज्मातिस्सति उसु च तावेस्सामि, एवामेवोवमाए समणे | णिग्गंथे० सेसं तं चेव ॥॥ एवं से सिद्धे, बुद्धे विरए विपावे ॥२॥ अंबडझयणं ।। २५ ॥ कतरे धम्मे पण्णत्ते सव्वा (महा) उसो सुणेध मे । किण्णा बंभणवण्णाभा, युद्धं सिक्खंति माहणा ॥१॥रायाणो वणिया जागे,
॥ २२ ॥