Page #1
--------------------------------------------------------------------------
________________
कमलपञ्चशतिका - स्तोत्र ॥
आ कृति ए संस्कृत काव्य - साहित्यना एक अद्भुत नजराणां समान कृति छे. १३० पद्योमां पांच जैन तीर्थंकरोनी स्तवना करती आ रचनानी खूबी ए छे के तेना प्रत्येक पद्यना प्रत्येक चरणमां 'कमल' शब्द गुंथी लेवामां आव्यो छे; अने एनो अर्थ प्रत्येक चरणे भिन्न भिन्न छे. १२८ गुण्या ४ = ५१२ थाय; ए रीते आमा ५१२ वार 'कमल' शब्द भिन्न भिन्न अर्थमां गुंथी लेवामां आवेल छे. आमां श्लेष आदि अलंकारोनो तथा विविध शब्दसंयोजनोनो आश्रय, अलबत्त, लेवामां आव्यो ज छे. परंतु तेथी कविनी क्षमतामां स्हेज पण ऊणप आवे तेम नथी; खरेखर तो एमां ज कविनी क्षमता प्रगट थई छे. अने आ कारणे, कविए स्वयं प्रयोजेलुं 'कमलपञ्चशतिका' एवं नाम पण सार्थक बने छे.
पराकाष्ठा तो त्यांछे के कर्ताए ४ पद्यो ( १२१ थी १२४) प्राकृत भाषामां लख्यां छे, अने तेमां प्रत्येक चरणमां 'कमल' शब्द प्रयोजी बताव्यो छे ! आ रचनाना सर्जक पंडित हर्षकुल गणि, इतिहासकारोनी नोंध प्रमाणे विक्रमना १६मा शतकमां थई गया छे, अने ते गच्छाधीश श्रीहेमविमलसूरिना शिष्य हता. तेमणे सूत्रकृतांगसूत्र पर 'दीपिका' टीका, मुग्धावबोध-औक्तिकनी टीका, कविकल्पद्रुम, काव्यप्रकाशटीका वगेरे अनेक ग्रंथो रच्या छे. (जैन सं. सा. नो इतिहास - १ - ही. र. कापडिया, पृ. ५१, २८८ व. प्र. ई. १९५६, वडोदरा ) आ स्तोत्रनी एक प्रति छाणीना प्र. श्रीकांतिविजयजी शास्त्रसंग्रहमां उपलब्ध छे (क्र. ७९१). तेनी झेरोक्स कोपीना आधारे प्रस्तुत संपादन करवामां आव्युं छे. प्रतिनां ८ पत्र छे, अने सर्वत्र टिप्पणो नोध्यां छे, जे उकल्यां तेवां अत्रे पण मूकी आप्यां छे. प्रतिमां लेखन संवत् नथी, परंतु पडिमात्रानी लिपि तथा प्रांते पुष्पिकारूप उल्लेख वगेरेने आधारे कर्तानी पोतानी लखेली के पछी कर्तानी नजर समक्ष लखायेली प्रत होय तेम अनुमान थाय छे. आदिनाथ, शांतिनाथ, नेमिनाथ, पार्श्वनाथ अने महावीरस्वामी- एम पांच तीर्थंकरोनी संयुक्त स्तुतिस्वरूप आ रचनामां एकाधिक स्थले आदिनाथ वगेरे एक प्रभुनुं नाम लखीने, अन्य ४ नामो पण त्यां जोडी देवानी - जोडीने वांचवानी सूचना, कर्ताए आपी छे.
- सं. विजयशीलचन्द्रसूरि
Page #2
--------------------------------------------------------------------------
________________
अनुसंधान - १५ • 33
आ स्तोत्रनो एक अंश, संभवतः २५ पद्यो प्रमाणनो अंश, साराभाई नवाबे संकलन करेल प्राचीन जैन स्तोत्र सन्दोहमां जोयानुं सांभरे छे. परंतु समग्र स्तोत्रनी तो तेमने पण जाणकारी नहोती, ते पण तेमांनी नोंध थकी स्पष्ट थाय छे.
पं. हर्षकुलगणिकृत कमलपञ्चशतिका-पञ्चजिनस्तोत्र सटिप्पण ॥
१२
१३
४
श्रीनिर्वृतिकमलदृशः करकमलक्रीडनैककलहंसम् । प्रणतापूरितकमलं प्रातः समये सुदृष्टमुखकमलम् ||१|| जिनपं सश्रीकमलं सुरनायकसेव्यमानपदकमलम् । प्रतिपादं कमलपदैः पृथगर्थैः स्तौमि वरकमलम् ॥२॥ युग्मम् ॥ अक्षीणलक्ष्मीकमलङ्घनीयवाचं भवामे 'कमलाभिधानम् । दीनोल्लसत्शूकमलब्धदोषं पङ्कप्रणाशे 'कमलस्वभावम् ||३|| युगादिनाथं 'कमलाङ्कवक्त्रं गीतप्रतापं 'कमलाननाभिः । संसारदुष्टाऽ केमलप्रमुक्तं स्तवीमि निःशङ्कमलास्यरङ्गम् ||४|| अनंतसंवित्कमलं भजे विभुं स्वपाणिदीप्त्या कर्मलाई पलापिनम् । अचाल्यचित्तं "कमलाविलासतो नश्यत्तमः शोकमलक्ष्मविग्रहम् ||५|| मात्राधिकत्वात्कमले न तुष्यसि प्रियप्रदः “सत्कमलोपलक्षितः । जिनेन्द्रर्मुक्ताङ्कमलक्ष्यदर्शनः पदं न नम्रं कमलंभयः शुभम् ||६|| बाह्यं तथांतरमसौ कमलं " भिनत्ति मात्राधिकं “कमलवं न दधाति माने । एनोगतांशकमलंबपरप्रभाव "भूभृद्वरीकमलसेतरतुल्यसेव्यम् ||७|| पश्यन्तमेकमलकाधिपती भ्यपूज्यं सेवे शिवार्पकमलक्तकरक्तपादम् । क्षोणीविशे कैमलंकपदाब्जसक्त- "सच्चञ्चरीकमलकोच्चयवृद्ध्यपेतम् ॥८॥ व्याख्याक्षणे "कमलमूश्चतुराननत्वात् ख्यातस्तथा कमलबन्धुरिव प्रतापी । पद्मापति: “कमलनाभिरिव प्रभुस्त्वं ध्यानं करोषि सूकमलासनमाश्रितः सन् ||९|| १. लक्ष्मी, २. शोभा, ३. औषध, ४. जलरूपं, ५ मृगाङ्क, ६. स्त्रीभिः, ७. पापमलेन मुक्तः, ८. नृत्य, ९. कं सुखं मलं निधरति १०. ताम्र, ११. वराङ्गना, १२. निःकलङ्क १३. शरीरं, १४. कामे, १५. क्षौम, १६. कलङ्क, १७. रोगं, १८. कामेच्छा, १९. नृप, २०. रङ्क, २१. अरङ्कं पुष्टं, २२. उत्तमभ्रमरं, २३. ब्रह्मा २४. रविः, २५.कृष्ण, २६. पद्मासन ।
२४
१०
Page #3
--------------------------------------------------------------------------
________________
अनुसंधान--१५ • 34 संक्षिप्तशोकमलयाट्रिजशीतवाक्यं विस्तार्यशोकमलपन्तमवद्यवाचम् । मात्रोल्लसत्कमलसंसृतिकल्पवृक्षं सत्पुण्यता कमलवद्भिरनाप्यमीडे ॥१०॥ मानाह्यशोकमलमुक्तपरित्यजन्तं संस्तौम्यभोकमलयुक्वनिताङ्गरत्नम् । क्षिसार्यनीकमलघुप्रशमोपसेव्यं त्वां मात्रिकाधिकमलं श्रयतां दविष्टम् ॥११॥ संभूषितांतकमलर्कसमं धनाप्तौ त्यक्तातुलांशुकमलज्जमपीशरम्यम् । सत्सेवितांतिकमलव्रजदत्तदुःखं श्रेयोलतासु कमलं किल मात्रयाढ्यम् ।।१२।। अंहस्तमोऽर्कमलपूज्यसमात्रिकत्वे निर्गशितान्तकमलक्ष्मिकृतानुकम्पम् । श्रेय:कुलाङ्कमेलयोचलकैरगम्यं सक्षिप्तकल्कमललंन्तमिनं वशाभिः ॥१३॥ नष्टान्तरायकदलर्कमलाभमद्रमेघ: समात्रिकतयामलाढ्य देहम् । त्यक्त्वा सुराङ्कमलपत्रपि मे समेतो मोक्षं निरङ्कमलभापगमं विधेहि ॥१४|| अनेकार्थान् जल्पनकमलमुखान् शब्दनिवहाँस्तथैवाचक्षाण: कमलवमुखान् वर्णनिकरान् । क्रियाकाण्डे सम्यक्कमलकलितं तारयसि नो मयि श्रेयोलक्ष्मीकरशुकमलस्वार्द्रनयनम् ॥१५॥ जय श्रीमन्नेतः "कमललमहामान्यमहिमा प्रबोधं तन्वान: कमलसदृशाऽमित्रजनयोः । तुषारस्फारश्री कमलतुलनामेति जिनवाक् चरित्रश्रीकणे कनकमैलवद्भाति भगवान् ॥१६॥ भवं व्यापद्वाद्धेः “कमलति भवान् शोषकरणे यशःप्राञ्चत्पुष्पस्तबकमललान्तङ्कहरणे । सुराधीशाभ्यय॑: "कमलसदृशत्वेन विदितः सदारिष्टाघाते जयति कमलाधीशमहिमा ॥१७॥
१.चन्दन, २. वृक्ष, ३. मरुदेश, ४.अपत्य, ५. सर्प, ६. वञ्जुल, ७.कलङ्क, ८. निर्भय, ९.विष्टा, १०.मालं कपटे, ११.अन्वय (अन्तक-यम?), १२.कंदर्प १३.कामलं वसन्ते, १४. जन, १५.यम, १६.ध्यात, १७. चेतः, १८.पाप, १९.लड विलासे, २०. रोगीश्वा, २१.मालं वन, २२. अकं दुःखं, २३. मालं वसादि २४.अङ्को नाटकं, २५.लषी कान्ती-अनिच्छन्, २६.अङ्कः कलङ्कः, २७.अलभा-लाभान्तरायत्यागः, २८.वकाराद्यान्, २९. धारय, ३०.रविः, ३१.मंडल, ३२.मित्र, ३३.एरण्ड, ३४.को वायुः शीतलत्वात्, ३५.मंडः सर्वरसाग्रं सरसत्वात्, ३६.मण्डो भूषणं, ३७.कोऽग्निः, ३८.मण्डो बाणम्, ३९.मण्डल: सर्पविशेषः, ४०.को मयूरः, ४१.तस्य मण्डं पिच्छं, ४२.कृष्णः ।
Page #4
--------------------------------------------------------------------------
________________
अनुसंधान - १५• 35
गिरीश : श्री सार्ध्वप्रकट कमलाङ्गोद्भवहती गभीरः श्रीपार्थः कमलनिधिवत्सगुणमणिः । जनान्तर्बाहीकाभयकमलकारः कलिमलं ममच्छिन्द्यादीश ! कमलरिपुवद्विश्वविपिने ||१८|| ददानः सद्बोधं कमलजनतानामपि विभो ! - ऽ द्वितीयत्वे पूर्ण: कमलश इव प्रीतिकरणः । परिस्फूर्जत्कीति स्फुरति कमलाभृतिसिता क्रियाणां पुण्यानां तवककमलापं प्रवदतः ||१९|| प्रतीक्ष्यः स्वर्गाधीश्वर कमलनाथादिमसुरैमहातेजस्त्वेन त्वमसि कमल: कर्मदहनः । सतां विघ्नव्यापव्यपगमविधौ "भूषकमलस्तव श्लोकः पूर्ण कमलभवमप्याशु जितवान् ॥२०॥ तमोदैत्यध्वंसे "कमलशयवद् भाति भुवने नमत्पुंसामीशो भविकमल (ला) लोनिर्मितिचणः । परिक्षिप्तन्यक्षाऽहितकर्मलल: पावनगतिर्जगत्प्रौढावासांगणकमललीभूतसुयशाः ॥ २१ ॥
१०
चिरंजीयात्सार्वः कमलरुहपाणिक्रमयुगः
स्वयंभावात्सेवाऽणुकेमलर्लंगीर्वाणनिकरः । सदा सम्यग्निर्नाशितनिजयश: स्तावकैमलः चलन्मायुर्दष्टज्वरकमललाद्यामयहर ( : ) ||२२|| यदाऽहं त्वत्सेवां "चकमलभिकर्मीकृतसुखस्तदास्यां सत्पुण्यात्कमलऽसि वधत्याजनकृते । चरित्रस्वीकारे कमलऽयमलोसीन्द्रियदमे
१. स्मर, २. समुद्रः, ३. भैषजकारो वैद्यः, ४. मृगारिः सिंहः, ५. कमरो मूर्ख, ६. कलश, ७. कलाभृच्चन्द्रः, ८. कलापम् ९. जलपतिर्वरुणः, १०. •. मधूरधारी कार्त्तिकेयः, ११. गणेशः, १२.जलभवश्चन्द्रः, १३.जलशायी कृष्णः १४. भविकक्षेममंडली श्रेणी, १५. रिपु, १६. मंडल: श्वा, १७. मंडलं परिधिः, १८. जलरुहं पद्मं १९. निपुण:, २० मंडलं द्वादशराजकं २१. मंड: शोक:, २२. मंडलं कुष्टं, २३. अभिलषितवान्- आत्मनेपदमनित्यमिति, २४. कमठं आचष्टे, २५. कमठः कच्छपः स इवाचरतीति कमट् ।
Page #5
--------------------------------------------------------------------------
________________
अनुसंधान-१५ • 36 ममत्वान्निर्मुक्तः कमलपि यथा नैव भवसि ॥२३॥ शरप्रासप्राञ्चत्कमलमुखशस्त्राङ्कितकरो गृहस्थस्त्वे स्वामी कमलकरणो नैव चरणे । मदक्रोधव्यापकमलभरनि शनचणः । प्रणभ्यः श्रेयः श्रीयुवतिकमलस्त्वं तनुमताम् ॥२४॥ यथावर्णज्येष्टः कमलनलमर्वत्यनुदिनं सुरज्येष्टं स्पष्टं कमलनिशमाशंसति यथा । यथा चाहर्नाथं "कमलति नयादर्कयति वा त्वदेकत्राणस्त्वामणुकमलहं स्तौमि च तथा ॥२५॥ युधापि त्वं स्वामी सुमकमलधिक्कारनिपुणस्तनः ख्यातो गौरीकमल इव दुष्टान्धकहरः । नवव्याख्याकाले "कमलधरविस्तारिनिनेदः स्वयं पूज्य: स्वामी ननु कमलया भक्तिवशतः ॥२६॥ निनिक्तीकृतसत्सहस्रकमल: स्वाहिद्वयस्पर्शनैः पूज्यस्त्वं कमलप्रभादिभिरभूत्वद्वारहस्यं विभो ! । जानान: कमलप्रभोप्यपलपत्संसारचक्रभ्रमी श्रीपालं "कमलप्रभेव सुषुवे त्वामीश ! वामोत्तमम् ॥२७॥ प्रस्फूर्जत्कर्मलप्रभावजलधिख्यातप्रतापोदयः श्रीसार्व: कमलस्वरामृतवरद्वीपानुगच्छद्यशाः । ध्वस्ताऽनीकमलप्रभ: प्रथयतात्सन्तापनिर्वापणे सौख्यं जन्मनि नि:कलङ्कमलले पूर्णेऽपि शान्तिप्रदः ॥२८॥ अर्धेणाङ्कविभास्य लीकमलयस्युर्वीतलं पत्कजैः
. १.कमठं मुनिभाजन वहतीति कमट, २. कमरं धनुः, ३. कमरं कोमलं कोमलशरीरं, ४. कमश्चौरः, ५. कान्त, ६.विप्रः, ७. कं अग्नि महतोति कमट्-अग्निहोत्री, ८.कं ब्रह्माणमहनीति- ब्रह्मार्चकः, ९. सूर्य, १०. कं सूर्यं महतीति कमट् सूर्यार्चकः, ११. अणुकं स्वल्पं मवति माद्यतीति स्वल्पमदोहं, १२. पुष्पधनुः कामः, १३. ईश्वरः, १४, जलधरो मेघः, १५.शब्दः, १६. कालव्यन्त-राममहिषी, १७.शि(श)त्रुञ्जयः, १८. व्यन्तरपत्नी, १९. गुरुः, २०.माता श्रीपालस्य, २१.पुष्करवरोदधि, २२. पुष्करवरद्वीप, २३.रण, २४.मण्डा आमलकी तस्याः फलं मण्डं, २५. ललाट, २६. मण्डयसि ।
Page #6
--------------------------------------------------------------------------
________________
अनुसंधान-१५ • 37 सञ्जातः किल निःकलङ्कमललाधीशान्वये त्वं जिनः । त्वद्वाचं कमलव्रजा निजगिरा श्रृण्वन्ति हर्षोन्नता: पार्षयेषु कृतान्ततर्कमललप्रादुष्कृतिप्रत्यल: ॥२९॥ संसारश्रान्तलोके कमललवति य: पापतापापनोदादग्रे संवाद्यमानानकमललवदुद्दामतेजाः सुरौघैः । नम्रीभूतक्षमाभृगणकमललभृन्निर्मलश्लोकराशेः निर्हाराधःकृतश्रीपिकमललभृदायासमे सेवकास्ते ॥३०॥ क्षोणीपावित्र्यहेतोः कमललवदिदं पाद पद्मद्वयं ते नैवाज्ञानप्रवृत्तैः "कमललुधरणैः श्रीयते सौख्यदायि । भक्तप्रत्यूहनाशाम्बिकमलनमिव ब्रह्मलक्ष्म्यास्तमौघे सालोकप्रवृत्ताम्बिकमलनजनासेव्यपाऊऽसि पार्श्वः ॥३१॥ क्षोणीविख्यातकीर्त्यानकमलयमुखानेकदेशस्थलोकान् स्वव्याहारेण लक्ष्मीजलधिरनुदिनं बोधयन्बोधिसाधुः । इत्थं स्पष्टार्थमाद्यन्मधुकमलभरैः पूज्यपादारविन्दः श्रीपाश्वो हेमशुद्धाभरणधरतनुः श्रेयसे संश्रितानाम् ।।३२॥ ।इत्येकं श्रीपार्श्वस्तोत्रम् ॥ शतार्थी(र्थि)पण्डितश्रीहर्षकुलगणिप्रणीतम् ॥ श्रेय: सदङ्कमलयोनतिमेघनादमुत्सर्पिदर्पकमलोपैमयाऽक्षिपन्तम् । वाचापि काकमलजं प्रतिबोधयन्तं वीरं गतांधिकमलं जिनराजमीडे ॥१॥ सम्पूर्णशान्तिकमलासिविमुक्तपाणिः सोढुं सुदुःशकमलासनमेः प्रभञ्जन्। मिथ्या सतां वदसि लोकमलप्रभूतं कुर्वन्जगत्कमलधारिवशाभिरर्य: ॥२॥
१. मण्डलाधीशो राजा, २. मृग, ३.मंडलं समूहः, ४.कमण्डलुः प्लक्षवृक्षविशेष: स इवाचरति कमण्डलवति, ५.मृदङ्ग, ६.मंडलं विद्यते यस्य स मण्डलवान् सूर्य :, ७. मंडलं सर्प बिभर्तीति मंडलभृदीश्वरः, ८. मण्डलं श्वानं बिभर्ति वाहनतया स मण्डलभृत् क्षेत्रपालः, ९. कमण्डलुः कुण्डिका तद्वदाचरत् कमण्डलवत्, १०.कमण्डलुधारकैस्तापसैः. ११. अम्बिका पाोपासिकादेवी, १२. मण्डनमलङ्कारः, १३. अम्बिका माता, १४. मण्डनाय अलङ्करिष्णवो जना इभ्यादयः, १५.पटह, १६.देश, १७.सदई सदभिज्ञानं मलयं वनं नन्दनादि, १८. अण्र्ट मुष्कं तस्योपमया- निन्द्यत्वनेत्यर्थः, १९.काकमण्डजं पक्षिणमपि, २०.अन्धिका कैतवं, अरं अत्यर्थं, २१. अण्डं शरं, असि खड्गः, २२.अण्डासनं धनुः २३. इ: कामः, २४.पेशी-आण्डं पेशीति वचनात्, २५. प्रकाश, २६.अण्डधारिणः पुरुषाः, २७.प्रथमकाव्यद्वयं पाश्र्वोपयागि ।
Page #7
--------------------------------------------------------------------------
________________
अनुसंधान. १५ • 38 कुर्वन्समृद्धमिह नि:कमलं स्वभक्तं मात्राधिकत्ववशतः कमलंघनाद्यः । तुल्यीकृतस्फुरदशोकमलाजमाषमानव्यथासु धनकल्कमलाकवेऽसि ॥३॥ क्षेमैर भीकमलवन् विषयाम्बुशोषे प्रातर्निभाल्यकमलोऽसि “यमध्यमत्वे । धन्यो जिनेश “कमलासि, यत्र दृष्टः सारो भवेऽत्र कमलामखिलामवैषि ।।४।। सर्वस्फुरत्कमलनं प्रवहद्गुणानां को वेत्ति ते कमलनं नयनन्दितेश ! । प्रौढप्रभावकमलावदभिष्टुतस्य शीतयुतेश्च कमलाशुचिकीर्तिभाजः ॥५॥ वीक्षेऽविपक्षकमलाभृदपूर्ववक्त्रं सिद्धान्तनिर्मितिकृते "कमलाभृदाभ ! । संस्मर्यकार्यविधये कमलाविदादौ धीरश्रिया रुचिर ! ते "कमलाधिपाङ्क !।६।। मात्राधिकत्ववशत: कमलम्भनाय सामर्थ्यभाक्कमललाभसमः क्षमायाम् । संगुप्तसत्कमललद्गुणराशिरीशः सार्वः सपापकमलाभमभाषमाणः ॥७॥ मुनिर्मात्राधिक्यात्कमललतिलीलाशमरतो वदन् जन्तूत्पत्तिं नरकमलवे कालवशत: । शुभे लग्ने जात: कमलगजसद्योगकलिते श्रयन् रेखाः पाणौ कमलहरिहंसाकृतिधरा ॥८॥ बाभास्यमध्यमतया कमलङ्कमुक्तः पर्षद्गतः "कमलमीशवचस्तनोषि । देवासुरैः कमलगीतयशाः प्रशस्यो बाल्यस्थित: कमलभायितविग्रहस्त्वम् ॥९॥ . दुर्वादिनां कमलहं वचसा भिनत्सि शास्त्रोद्भवं कमलधौतशरीरकान्तिः । धान्ये यथा कमलमोसि नरेषु मान्यस्तद्वद्विभुः कमलहंसगतिः प्रतीतः ॥१०॥
१. कमलारहितं-दरिद्रं, २.कामलं-को यमडास्य(?) स एव आमो रोगः, ३.लङ्घने-उल्लङ्घने, ४.कटुरोहिणी, ५.'रा', आमा अपक्वा राजभाषास्तत्समो मानः, ६.कल्कं पापं तदेव आमो रोगविशेषः, ७.कम्र, ८. मरुदेशः स इवाचरन्, ९.कमलमिव कमलं मुखं, १०.इवर्णादेरिति परतो यत्वे-यमध्यमत्वमितिरूपं, ११.कलीकालः स धन्यः, १२.असि त्वं, १३.कला विज्ञानं, १४.कलनं ज्ञानं, १५.कलनं सङ्ख्या , १६. कमलावता विदुषा नरेण स्तुतः, १७. कला, १८.कलाभृच्चन्द्रः, १९.कलां शिल्पं बिभर्ति इति कलाभृत्सूत्रधारः, २०. कलामूलधनवृद्धिस्तां वेत्तीति कलावित् व्यवसायी तेन कार्य आदौ स्मर्त्तव्यः, २१.कमलो मृगः मृगाधिप: सिंहः स एव अङ्के यस्य स वीर इत्यर्थः, २२.काम इच्छा, २३. कर्मेत्यर्थः २४. कामो बलं, २५. अनुमति(:), सपापस्य सावद्यस्य कामेऽनुमतौ लाभमभाषमाणः, २६.कामं कन्दर्प लडति उन्मथयति-लडजिह्योन्मथते, २७.वीर्य, २८.ज्योतिष् योगो, २९. पद्माकाररेखा, ३०.कलङ्ग, ३१. कलं मनोज, ३२. कलोऽव्यक्तमधुरध्वानस्तेन गीतं यशो यस्य, ३३.कलभी लघुहस्ती, ३४.कलह, ३५.कलधौत, ३६.कलम, ३७.कलहंस ।
Page #8
--------------------------------------------------------------------------
________________
अनुसंधान-१५ • 39 स्वामित्रशोकमलगर्ददघव्यपाये संसारदुःखकमलालाघयुतं रिपूणाम् । निर्माशने कमलघोषसमान घोपं भावामये कमलहारिसमं समात्रम् ॥११॥ जन्तोस्तपःस्फुरदशोकमलप्रणाशे ताम्रस्य चम्पकमलन्दसुगन्धिवस्त्रः । उल्लास्यनूकमलशंकमुपास्तिकारी य: स्यात्तव स्वकमलाञ्छनमातनोति ॥१२॥ हन्मेध्यताक्कमलवत्प्रतिपक्षमात्राधिक्यादलीकमलसि प्रशमात्प्रहन्तुम् । उल्लास्यलोकमलवत्तनुसाधुनम्यः क्षिप्तव्यलोकमलवन् स्थिरतागुणेन ॥१३॥ दुष्टामचन्द्रकमलननुवेलमीशस्पष्टं सिताकमलपातकतापलोपे । सदोस्तनीकमलतुल्यवचःप्रपञ्चः निर्मोघमाघकमलः सदरिष्टकुष्टे ॥१४॥ पादावनम्रकमलाङ्गमुखग्रहौघ: साधूभवत्कमलभाजनधारिविप्रः । . विध्वस्तदुःकमलसम्भवभीतिरीतिः प्रत्यूहसञ्चयतमः कमलस्वभावः ॥१५॥ त्यक्तव्यलोकमलसे भुजगेश्वरे च राशीश्च मध्यकमलप्रमुखान्वदन्तम् । संवद्धिताधिकमलादिजनस्यधन्यो यस्त्वत्पदान्तिकमलार्यत एव भक्त्या ॥१६॥ अम्बोदरान्तरतटाकेमलालशान्तिवल्लीबैलाङ्गकमलङ्गमरङ्गतुल्यम् । पूर्णाङ्गितर्कमलवैकलितं कराब्जे सम्यग्वितर्कमलयप्रियनादमीडे ॥१७॥ निस्तीर्णपातकमलादिह संयमं य: संसारशोषकमलोचकवैरिवारः । पङ्केरुहाङ्कमलयोमुदमाप्ययद्वद्यान्तोश तावकमलम्बरिणो मतं तत् ॥१८॥ १.अलगई: सर्पविशेषः, २.संसारदुःखमेव कं जलं मवति बध्नति(मनाति) कमव् - व्योरिति वलोपः, ३.सामर्थ्य, ४.कामलो वसन्तः वसन्तघोषः कोकिलः, ५. कामलो रोग: रोगहारी वैद्यः, ६. पारद, ७.किट्ट, ८.मरन्दो मकरन्दः, ९.उल्लासकृत्, १०.अनूकं शीलं तत्र मठति निवसति स्थिरीभवति इति अनूकमट-शीलवान्पुरुषः, ११. पुण्यता, १२.अर्कः स्फटिक: मालवत्-मालुः स्त्री तद्वदाचरन्तः प्रतिपक्षा यस्य, १३.अवितथ, १४.अड उद्यमे, १५.भाल, १६. मालुः पत्रवल्ली कृत्वा तथा तद्वदाचरन्ती तनुर्येषां, १७.अप्रियः १८.मरुः पर्वतः १९.चन्द्रकमल-कर्पूरपानीयं यत्कर्णरोगनाशयति, २०.साकरवाणी, २१.द्राक्षारसः, २२.कमलं जलं जलयोरव्यभिचारित्वात् कमलो रसः, २३.निर्मोघं सफलं माघपानीयं माहवाणी इति, २३अ. प्रसिद्धं शत्रुञ्जयनोरं कुष्टहारित्वात्तत्सदृश इत्यर्थः २४. कमलवत् अङ्गं यस्य स कमलाङ्गो रक्ताङ्गो मङ्गल इत्यर्थः, २५. ताम्रभाजन, २६. कमल इव कमल: वृत्तत्वात्-रक्तत्वात्-तत्संभवो यमः, २७. कमल इव कमल: सूर्य : २८.व्यलीकं-अलीकं, २९.अलसीडं, ३०.नागराजे च, ३१.मध्ये को यत्र ईदृशो मलशब्द: मकर इति स्यात्, ३२. कमल श्रेष्ठी, ३३. पाश्र्वं, ३४.अरार्यते-प्राप्नोति, ३५.मराल, ३६. वसन्त, ३७.अरङ्ग, ३८. तर्को वाञ्छा, ३९.अरवत्-चक्र, ४०. वनप्रिय: कोकिलः, ४१.अरोचको दीप्तिमान्, ४२.कमलोत्सङ्गं प्राप्य यथाऽलयोमुदं यान्ति, ४३.अडम्बरिणः संसारप्रपञ्च मुक्त्वा तव मतं प्राप्य मुदं यान्ति ।।
Page #9
--------------------------------------------------------------------------
________________
अनुसंधान- १५ •40
जनुष्यासीत्तेऽमः कमलल (कमलकल ?) राशिमंहमयः । क्षमामध्ये क्षान्तः सपदिकमलाकेलिकरणा । वदन्वेदार्थौघं जिनकमलहंसांकसदृशः
भवाब्धेः संशोषे कमलशभवः शम्भवचणः ||१९|| कमलमुखविपक्षो मध्यमाऽभावतस्त्वं कमलमुखकुरङ्गैः सेवनीयो वनान्ते । कमलचरण भक्तैर्नैवलक्ष्यस्वरूपः
कमलभयविमुक्तः प्राणमत्कन्धराणाम् ॥२०॥ कमलजनकतेजाः सौख्यसम्पत्प्रदाता
कमलजेननरोव्यागेऽपि सन्तापहारी । कमलमितमनन्तं मुक्तिसातं भवन्तं कमलमुखसमस्तव्यन्तरेन्द्रार्च्चमीडे ॥२१॥ सकलकमलयातप्राज्यलब्धिप्रपञ्चः सुमृदुकमलणं श्रीन्यक्कृतस्वर्णवर्णः । विशद कमलकान्तस्थायिसन्नीरभाष: प्रसृमरकैमलङ्कोपद्रवद्रावकोऽसि ||२२|| सरुचिकैमलबालव्यालरौद्रे प्रघाते निशितकमलपत्रच्छिन्नवीरोर्द्धजाते ।
हरिभरकम लेणुव्याप्तरूपे जयन्ते
२०
विश" इह कमलाले नामभाजो लभन्ते ||२३|| अरुण कमल शाखः कल्पशाखीव विश्वे दधिकमलबेका भव्याहृतिः शान्तिदाता । कुरुबककमलञ्जोद्यानवासी व्रतस्थो
१. कलकील ( कल ) राशि:, २. कलाकेलिः कामः, ३. कलहंसाङ्को ब्रह्मा, ४. कलशभवोऽगस्तिः, ५. कमलमुखाः कृष्णाऽऽननाः, ६. कमलमुखा वानराः, ७. कालो - महाकालः ८. कालो यमः, ९. कालो यमस्तस्य जनकः पिता सूर्य:, १०. कालो मरणं, ११. कालमनेहसं, १२. कालो व्यन्तरः, १३. करो हस्तः याता प्राप्ता, १४. करणं शरीरं, १५. करको नीरपात्रं, १६. करकः करवाल, १७. करपत्र, १८. प्रत्रास्य, १९. करेणु, २० नराः, २१. कराले, २२.करशाखो नखः, २३. करम्बः, २४. करञ्जः ।
Page #10
--------------------------------------------------------------------------
________________
अनुसंधान- १५• 41
गृहपति कमलोटन्यादकारी संकुच्च ॥ २८॥ कमलमिव दिनेशः प्राप्य दते कुयोगं तदिव' कमलपूजां वामदेवो जनानाम् । कमलभमिव पूर्णं पूर्णिमासीसु योगं त्वमपि कलरम्यो भक्तिभावं नतानाम् ||२५| कमलमिव खगेनाब्जेन युक्तं सुकालं जनजनक लेखं वर्क्षमाख्याति सिद्धिम् । कमलभवकृतं सद्दुर्व्यवायं क्षिणोति
तदिव "कमलजातप्राय धीरैः श्रितस्त्वम् ||२६||
सङ्क्रीडतीव उषया कमलाङ्क ईश ! त्वं वीरसिद्धिरमया कमलाभिरामः । तद्वच्चिरं "कमलमाधिकसद्गुणः सन् दद्यान्महसि "कमलाङ्करुचिप्रतापः ||२७|| विश्वत्रयीकमल नै प्रतिमान्तिमार्हन् गतैराम्बकमलद्युतिकिण्वहारी । संसारतारकमले खेकपुष्यमुख्य नक्षत्रपेटकमलाजैकमीश विश्वम् ॥ २८ ॥ राज त्वदम्बकमलस्तनुषे वदस्त्वं अंहः पुलाकमलवेन्त्रघनिम्नगानाम् ।
१७
१-२-३. मध्यमाभाव इति सर्वत्र योज्यं, करोटं भाजनविशेषस्तेनाऽन्यदपि पात्रं लक्ष्यते तत्र न्यादकारी - भोजनकृत् ३अ. एकवारं ४. कं यमं देवतात्वेन मलति धरति कमलं भरणी नक्षत्रं, ५. तथा, ६. मस्तकपूजा, ७. ईश्वरः ८. कमग्नि देवतात्वेन मलते कमलं कृत्तिका नक्षत्रं, ९. कं आत्मानं मलति कमलं शरीरं तेन रम्यो- रमणीयः ९अ.नतानां भक्तिभावं प्राप्य सुयोगं दत्से, १०. कमलं ब्रह्माणं मलति कमलं रोहिणी नक्षत्रं, 'रोहिणि चंददिवायर हाथिष्का दोघडीआई'इत्युक्तत्वात्, ११. सूर्येण, १२. अब्जेन - चन्द्रेण, १३-१४. मश्चन्द्रः स लेखो देवताऽस्य तत् मलेखऋक्षं नक्षत्रं मृगशरो नक्षत्रं, व इवार्थे, यथा मृगभं सूर्येण चन्द्रेण च सिद्धिमाख्याति तथा त्वमपि, १५. कमलं भरणीनक्षत्रं तस्माद्भवो राहुस्तत्कृतं दुर्व्यवायं दुष्टं विघ्नं क्षिणोषि १६. कमलं रोहिणी नक्षत्रं, तस्माज्जातो बुधग्रहः १७. कमलो मृगः ऋष्यनामा सोऽङ्के यस्य स कमलाङ्कोऽनिरुद्धो यथा उषया कीडति तथा त्वं सिद्धिरमया क्रीडसीति, १८. कमलशब्देन पद्माभिधानः संख्याविशेषः कमल इति मासंख्यातोऽप्यधिकगुणाः, १९. उत्सवान्, २०. कमलाङ्कः पद्मप्रभजिनस्तस्य कान्तिस्तद्वत्प्रतापोयस्य स २१. कं मस्तकं तस्य मण्डनं मुकुटः २२. अनिन्द्यः, २३. अम्बकं नेत्रं तस्य मण्डनं कज्जलं, २४. अर्थात् कृष्णं, २५ मो रुद्रः स लेखको देवता यस्य तत् मलेखकमार्द्रा नक्षत्रं, २६ अराजकमनार्थ, २७. अम्बकं लोचनं तस्मात्, महुड वृद्धौ महते धातूनामनेकार्थत्वात् जायते इति अम्बकमन् चन्द्रस्तद्वल्लसतीति क्विपि स्वादिदीर्घाभावे अम्बकमण्डलः, २८. सक्षेप २९ मरुः पर्वतः स इवाचरन् मरवन् ।
-
Page #11
--------------------------------------------------------------------------
________________
२७
१९
अनुसंधान-१५ • 42 विद्वच्चकोरकमलक्षणमुक्तदेह सन्देहहारकमलस्य वचोविलासः ॥२९।। वरतनु तारकमलणः सत्यान्धकमलणभान्धकदघौघे । नरकमलणाभनरकध्वंसे समकमलणाद्विरत: ॥३०॥ भूतिकमलकहरणः प्रणमद्दशकमलबद्धसार्वायुः । सूर्पकमलणविमुक्त: प्राणिभ्यो भावुकमलासीत् ॥३१॥ चरणमनङ्कमलासीत्सत्यागदयाढ्यनन्दकमलाय: । कमलाख्यमपि ददानस्तथा निधानं महाकमलम् ॥३२॥ आनम्रपाकमलण: स्वामी मध्यकमलं निधि यच्छन् । उन् पृथुकैमलणगोयायजूकमलणोद्भवं दुरितम् ॥३३॥ मध्यकमलकेतुहतः प्रसन्नतारकमलजदविष्टः । दानत्रिकमलतुल्यः सहस्रकमलसुतगुणौधः ॥३४॥ रिपुरङ्कपञ्चकमलः श्रेयश्रीवल्लरीकमलतुल्य: । गाम्भीर्यकमललश्रीः षट्कमल इव व्रती सार्वः ॥३५॥ निर्मलसहस्रकमलाजलवकर्मलश्रियाऽस्तपूर्णशशी । जगति चतुःकमलसम: समक्सृतौ सुकमलभ्यपद(:) ॥३६॥ सार्वः कमलजनादः श्रेयोनिर्माणपञ्चकमलसमः ।
कमलजकेतुजिनोक्तावतारकमलजनिधि यच्छन् ॥३७॥ १.चन्द्रलाञ्छन, २.सन्देहहरणे शिवो महेशः शिवो हि संहारदक्षः, ३.शिव, ४. रस्यं आस्वादनीय, ५.तारकदैत्यस्य मरणं यस्मात्स कार्तिकेयः, ६.अन्धकमरणो ऊडः, ७.नरकमरणः कृष्णः, ८. समे समस्ताः का: प्राणिनस्तेषां मरणं हिंसा, ९.मरको मारि, १०. कमलमिव कमलं मस्तकं दशकमलो रावणः, ११.सूर्पकदैत्यमरणः कामः, १२.भद्रं मङ्गलं दत्तवान्, १३. चारित्रं नि:कलङ्क अलासीत् गृहीतवान्, १४.नन्दकः खङ्गः तं मलते नन्दकमल: कृष्णः स इवाचरतीति नन्दकमलायतीति नन्दकमलाय: १५.पद्मनामा निधिः, १६.महापद्मनिधानं, १७.पाकदैत्यस्य मरणं यस्मात् स पाकमरण इन्द्रः, १८.मध्ये को यत्र स मल शब्दः एतावता मकराख्यो निधिः, १९. पृथुको बालस्तस्य मरणं हत्या, यायजूको ब्राह्मणस्तस्य मरणं हत्या, २०. मकरकेतुः कामः, २१.नेत्रः, २२.मलो देवादिपूजायां अश्राद्धः, २३.दूरः, २४. कमलमिव कमलं मस्तकं त्रिकमलशिरा: धनदः, २५.सहस्रकमलो सहस्त्रमस्तकः शेषाहिः, २६.वैरिमृगे, २७. सिंहः पंचाननः, २८. कं पानीयं मलते धरति कमलो मेघः, २९.कं जलं तस्य राशिर्यस्य स कमण्डलः समुद्रः, ३०. पण्मुखः कात्तिकेयः, ३१.सहस्रमुखी गङ्गा, ३२.मुख, ३३.ब्रह्मा चतुर्मुखः, ३४. सु शोभना: का: प्राणिनस्तैलं भ्यपदः, ३५.कमलं जलं तत्र जायते कमलजः शङ्ख, ३६. पञ्चमुख ईश्वरः, ३७.शंखकेतुर्नेमिजिनः, ३८.शलनामा निधिः ।
Page #12
--------------------------------------------------------------------------
________________
२४
अनुसंधान-१५ . 43 आरक्तकमलयुगलो वोरोऽर्हन् गूढकमलभीतिहरः । कमलजभृद्यति दितिजध्वंसे ध्यातो हृदयकमले ॥३८।। कमलादितपोदेष्टा कविभि: कमलादिचित्रवर्ण्य गुणः । नाभिकमलस्वरूपं शंसति सत्यं च कमललये ॥३९।। कमलवदन्तर्येयं सेव्यं च सहस्रनीलकमलगणैः । चम्पकमलजातिनवश्रीतिलकमलादिसुमपूज्यः ॥४०॥ वाग्जितपूपकमल को नैषि वशं त्वकमलभुवां स्त्रीणाम् । जनदीपकमलकोकिलकाकमलादीन् प्रबोधयसि ॥४१॥ विश्वप्रकाशकमलप्रभुद्युतिः कनकमलतनुः सार्वः । मानामयजतुकमलल्युपदेष्टा प्रशमिनां कमलकाय: ॥४२॥ गीतिः ।। प्रणतमहाकमलाह्वयचक्रधरः कमलहरिनतः सार्वः । पूरयति कमलवासां सनाकमलवाहनाध्येयः ॥४३॥ यः सार्वकनकमलसत् तावकमलयति मुखं स्म तस्यैव । नष्टेन साकमलसत् दुर्गतिमयमधिकमलसच्च ॥४४॥ भक्त्या पावकमलसत्त्वां नायकमलचयत् शुचिं सस्वम् । क्षारकमलावयद्यस्तस्य भवोदकमलेवदीश ॥४५॥
१. कमल इव कमल: पादः, २. गूढपादः सर्पः, ३.कमलज शङ्कं बिभर्तीति कमलजभृत्कृष्णः स इवाचरतीति कमलजभृति, ४.कमलाकृतिकत्वात्पञ्चपदानि ध्यायेत, ५.कमलनाम्ना तपः, कमलनी ओली प्रसिद्धा, ६.चित्रालङ्कारं, ७.को वायुस्तस्य मलो धरणं रोधनं पवनसाधना तस्य लसे ध्याने नाभिकमलस्वरूपं-नाभौ कमलाकारो वर्तते , ८.कमलतपः तपस्विभिः, ९.नोलकमलं नेत्रं सहस्रनेत्र इन्द्रः, १०.पुष्पजाति, ११.पुष्प, १२.पदैकदेशे पदसमुदायो-पचारान्मलो दलामलो दमनकः, तथैव द्वितीयवारे दलामलो दमनकः, १३. मण्डकः, १४. पदैकदेशे पदसमुदायोपचारान्मलो हेमल: स्वर्णकारः, १५.हेमल: सरटः, १६.विमलजिनः, १७. विमलं निर्मलं पदैकदेशे पदसमुदायोपचारात् अत्र ग्राह्यं, १८.हिंगु, १९.एकदेशविकृतमनन्यवदितिन्यायात्-कमलं कोमलं एकदेशविकृतस्योपलक्षणत्वादनेकदेशविकृतस्याऽपि अनन्यवद्रावात्-को इत्यस्य स्वरव्यञ्जन समुदायस्यापि ग्रहणात्-मल-कोमलमिति - एवं अग्रेऽपि जयं, २० महापद्मचक्री, २१.पद्म वासुदेवः, २२.लक्षमी, २३.राजहंसवाहनः, २४.रसण आस्वादनस्नेहनयोः - कनकं धत्तूरं अरसत् आस्वादितवान्, २५.तस्य तव मुखमरिरिवाचरति स्म, २६.विट, २७.अरमत् सुतवान रसशब्द, २८.क्रीडितवान्, २९.पवित्रं, ३०.अलसत्-श्लेषितवान् लसश्लेषणक्रोडनयाः, ३१.अरचयत्, ३२.पक्षिपाशं, ३३.लव इव आचरत् अलवन.
.
Page #13
--------------------------------------------------------------------------
________________
अनुसंधान-१५ • 44 कर्मातङ्कमलघयदुर्गतिकार्मकमलोहयद्यच्च । भवकूपकमलने त्वं नि:शङ्कमलज्जवोऽसुमताम् ॥४६॥ विनयोदर्कमलासीदेकागारिकमलाटयद्वीरः । सेवकमलालयत्कुलनंदकमलयस्यपि स्म जगत् ॥४७॥ न्यकृतजतुकमलाराट् तव पदयुगलकमलेञ्जयद्रव्यान् । तण्डकमलक्षमाणः कुगतेस्त्वं स्वकमलक्षय: सिंहात् ।।४८|| पुण्याद्रङ्कमलाजत्पुण्यमृते क्षोणिनायकमलङ्कत् ।। मुखमकलङ्कपलाजद्येन च जैवातृकमलाञ्छत् ॥४९॥ परिचारकमललरङ्क श्रेणिकमलराजदीशधर्मेण । मुक्तव्यलीकमलतन् मुक्तावस्तोकमलवयन्महसा ॥५०॥ पापकमललापवचो गतसर्वारे कमलवणायत तत् ।। उदकमलाच्च भवस्याऽसुमत्कदम्बकमलक्षदिनः ॥५१॥ कोतिध्वजांशुकमलोपयदात्मवंशे भव्याङ्गिमोदकमलापि वचः सुचारु । नो कर्मपेटकमलात यतीश तस्य यस्तच्च तावकमलोपयति प्रमत्तः ॥५२॥ अज्ञैनरैः सकलमङ्कमलेखयद्यो मुक्त्या च साकमललास न तीर्थनाथः । कान्त्या तथाऽधिकमलार्हततीहितार्थदाता जिनैकमलसि स्म च मर्त्यलोकम् ।।५३।। यो वैनायकमलापत कर्तुं सूतकमलोकयत्तव च । परमं लोकमलाघीत् स प्राप्तुं वर्णकमलब्ध ॥५४॥
३२
१.लघु अकरोत, २.कर्मशीलः कार्मकः, ३.यत्कर्म लोहमिव आचरत, ४.धारणे, ५.रज्जुरिवाचर: अरज्जवः, ६.अरासीत्, ७.एकागारिकं चौरं अराटयदुःखं कारितवान, ८.सेवकमलालयत्-विलासं कारितवान्, ९.मण्डयसि, १०.लाक्षा, ११.अराराट्, १२.अरञ्जयत्, १३.मायावन्तं, १४.सिंहात्स्वकं आत्मानं अलक्षय: अङ्कितवान्, १५.अराजयत् राजानं अकरोत्, १६.रङ्कमकरोत् अरङ्कयत्, १७.अराजत् शोभितं, १८.येन मुखेन चन्द्रमलाञ्छत् लाञ्छितएकरोत, १९.रङ्कमाख्यत् धर्मेण रङ्कमपि प्रतिबोधितवान्, २०.रति अकरोत्, २१.रविरिवाचरत, २२.पापर्क वचः न ललाप, अकारो निषेधे, २३.सन्देह, २४.रसत्वेन लवणमिवाचरत्, २५,भवस्य संसारस्य उदकमराद्दत्तं-संसारस्य जलाञ्जलिर्दत्त इत्यर्थः, २६.अरक्षत, २७.अरोपयत्, २८.लपितवान्, २९३०.तद्वचः प्रमत्तः सन् न लोपयति-अकारो निषेधे, ३१.अङ्क शास्त्रमलेखयत् लेखितं, ३२.साकं सार्धं न ललास न-अपि तु क्रीडित एव-अकारो निषधे, ३३. रा., ३४.अरजिन इवाचरति स्म, ३५-३६. राघङ सामर्थ्य-विनयं कर्तुं समर्थोऽभृत, ३७.जन्म, ३८.लाघृङ् सामर्थ्ये ।
Page #14
--------------------------------------------------------------------------
________________
अनुसंधान- १५• 45
वर्णेन सूतकमले च यदस्य कीर्तिस्तेजः कदम्बकमलोचत वैर्यसह्यम् ॥ स्रुत्याक्षतान्धिकमलाविभवाश्च येन निःशेषमीश निजतङ्कमलोपि तेन ॥५५॥
समारूढो वैनीतकमलर्हयद्यामगृहणे वनं बिभ्रत्सारं भ्रमरकमलंस्ताक्षरपदे । पदार्थ विश्वायां कमलहयति श्रीजिनवरो
१३.
१८
वशाराज्यस्वर्णादिकमलहयत्तार्णगणवत् ॥८७॥ मौक्तिकमल रौफलमिह निःशेषं मोहसौप्तिकमलोठेत् । माक्षिकमलोडैयनिजभक्ते वसुरांशुकमरौडत्( लौडत् ? ) ॥८८॥ अङ्कमैलो भीन्नहि यः पश्यंस्त्ववकोमल विष्ट । काकमलैयिष्ट गोलाद्यथातथास्मादकमलाफीत् ॥८९॥ नाणकमलते लातुं यतिनां तमसा न च स्वकमलेपीत् । शौकमलयते त्वत्संनिधेस्तथौक्षकमलफति च ॥९०॥ त्वां हितकमलङ्घतयः सदिष्टसाधकमलङ्घयतेऽन्यैः सः । येन त्वकमलले सोऽपि भवोदकमलैष्टि ॥ ९१ ॥ ऊष्मकमलङ्घदाप्त्वा पल्वलमार्द्रकमलैङ्घ्रिकर्मीस्यात् । मण्डकमलैलङ्घ यथा त्वन्नाम्नाऽशान्तिकमलाघि ॥९२॥
२४
१. पारद, आतङ्क, ३. वाहनं शबकादि ४. अरहयत्, ५. व्रतग्रहणे, ६. अरंस्त रमिं क्रीडायां मुक्तिपथे, ७. कं पदार्थं न रहयति न जानाति अपितु सर्वान् वेत्ति - रहुण् गतौ गत्यर्था ज्ञानार्था इति, ८. अरहयत् त्यक्तवान् रहण त्यागे तृणसमूहवत् ९. मौक्तिकं फलं ररौ दत्तवान् अकार: [ पादपूर्ती], १०. सौसिके रात्रिधाटी, ११. ल (लु)ठ उपघाते, १२. रोड अनादरे- निजभक्तेन माक्षिकंमधु अरोडयन् त्याजितवान् १३. रोड अनादरे- सुरांशुकं देवदूष्यवस्त्रं अरौडत् न आदृतवान् इत्यर्थः, १४. अङ्कं नाटकं पश्यन्न अलोभीत् न गृद्धो बभूव, १५. यथा गोलात् का-काकसमूहं अडयिष्ट उड्डीनम् १६. तथाऽस्मात्पुरुषात् अकं दुःखं अराफत् गतं रफगतौ, १७. यतिनां नाणकं लातुं अलते निवारयति अली भूष[ण पर्याप्ति-वारणेषु ], १८. तमसा अपि न स्वकं आत्मीयं आत्मानं न अलेपीत्- न लिप्तं चकार, १९. शौकं शुकानां समूहः त्वत्समीपान्न डयते नोड्डीय याति त्वद्वचनमिच्छव इत्यर्थः, २०. उणां वृषभाणां समूह औक्षकं त्वत्समीपात्र रम्फति, २१. यस्त्वामलङ्कृत उल्लङ्घितवान्, २२. सोऽन्यैर्नलङ्घ्यते, २३. येन त्वं ललङ्गेऽकार आमन्त्रणे २४.स भवोदकमलङ्घिष्ट, २५. ऊष्पकं उष्णकालं आप्त्वा प्राप्य यथा पल्वलं अलङ्घत्, २६. शुष्कं लघु शोषणे, २७ - २८. मण्डकं आमलकं ललङ्घ शुष्कं तथा त्वन्नाम्नाऽशान्तिकममङ्गलं अलाधि शुष्कम् ।
आदितः ॥८६॥
Page #15
--------------------------------------------------------------------------
________________
अनुसंधान - १५ • 46
१५
१७
यदलिपिक मलालण्नादतः सादमुक्त: कलमकमललाडते नयः पावनत्वात् । अपि भृतमलाल संसृतेः क्षोणिपं च अनुपधिकमलालस्वंतयेनापदस्ताः ||१३|| - दाम्भिकमलरीत्यगति सूचकमलेचकार तान्तिपदम् । 'दांडाजनिकमलति च विभवं शीत कमलारयति ॥ ९४ ॥ अलकर्मकमलचयसि रुचा जित कमलाबूयसे भवाम्बुनिधौ । फुल्लकमलरचदपि तो अंगारकमलवयज्जिनो भृतकम् ॥ ९५ ॥ क्षिप्ताङ्गारिकमलवैचश्रितं वचस्तेऽपिकमष्टि । आसेचनकमैलोगं त्वामीडेऽनणुकमलघिष्ठम् ॥९६॥ क्लृप्ताकॅल्पकमलसस्तुल्याङ्गारिकमलेट् करद्वितयम् । कृत्वा वचः प्रमोदं कमलभ्यङ्कमलभत नासौ ॥९७॥ पादाम्बुजैरपि तुरुष्कमलञ्चकार जेतुं मुखेन च शशाङ्कमलम्बभूव । लीलाविनायकमलक्ष्मणमाततान ध्यानेन कण्टकैमलक्ष्यघसिर्जघान ॥ ९८ ॥ त्वं निः शलाकॅमलयं श्रयसीश लब्ध्वा निःसङ्ख्यहाटकमलायैमिनः प्रकुर्वन् । तत्त्वप्रकाशकमलब्ध सदोपयोगमापन्निवारकम लोहित लोहितांशः ॥ ९९ ॥ नाथस्त्रिलोकमललञ्जदनञ्जनश्रीः सत्याभिवादकमललन्ध्रयशःप्रसारम् ।
२९
।
१. लडि जिह्वोन्मन्थने यङ्लुकि अलालड, २. विषाद, ३. शालिभेद, ४. अललाडत् मन्थं अकारयत्, ५. कर्मकरं, ६. अलालट् रक्ष पालने ह्यस्तन्या दिवि रूपं, ७. निर्दम्भं यथा, ८. मथिता:, ९. अररीति, १०. खलं, ११. अरराञ्चकार, १२. मायाविनं, १३. इक्षुकाण्ड, १४. प्रमत्तं, १५ अरारयति, १६. लित्पद्मकेसरं १७. रचयसि, १८. आश्चर्य, १९. मङ्गल, २०. सेवकं २१. उद्यमवता, २२. भृङ्ग, २३. भ्रमरशब्दमलङ्घिष्ट, २४. अरोगं, २५. अनिन्द्यं २६. महान्तं, २७ अहर्ष, २८. तुल्याअङ्गारिकाः किंशुककोरका यस्य तत्तुल्याङ्गारिकं करद्वयं रक्तत्वात् मुकुलभूतत्वात् एवंविधं करद्वयं कृत्वा यस्तव वच: अलेट् आस्वादितवान् श्रुतवानित्यर्थः यः किंविशिष्टः अलसः लसः श्लेषः अनाश्लेष इत्यर्थः, २९. स कं अलभ्यं प्रमोदनं अलभत - अनन्तप्रमोदं लब्धवानित्यर्थः, ३० देशं, ३१. अदरिद्रं, ३२. वैरिकं, ३३. अलक्ष्या अदृश्या घसिराहारो यस्य, ३४. अ इति संबोधने - त्वं निःशलाकं निर्व्यञ्जनं लब्ध्वा लयं ध्यानं श्रयसि, ३५. न विद्यते रैः धनं यस्य स अराः तं अरायं, ३६. अलोहितं अरक्तं, ३७. लोहितं रुधिरं यस्य, ३८. अललञ्जतू - लज-लजुण् प्रकाशने, ३९. स्तावकं नरं, ४०. निवड |
Page #16
--------------------------------------------------------------------------
________________
अनुसंधान-१५ • 47 कुर्वनृणां तुकमलाञ्छितमूतिरेतद्वाञ्छावतां दददशङ्कमलक्तचेता: ॥१००।। धर्माक्षेपकमलमं साम्यविडम्बकमलम्यदुर्गतिगम् । त्वदनाक्षेपकमलजं कुरुषे स्वस्तावकमलाप्यम् ।।१०१।। कर्मान्तकारकमलनसि भूमिपीठं व्यापत्प्रमायकमलत्पदिमुख्यधातून् । सार्वेशनामकमलं विमलावबोधे द्रव्यात्मनाऽपि कमलं कथयन्त्रयश्रीः ॥१०२।। वक्त्रेण यः कमलवैरिणमाजिगाय काष्टास्यलोकमलयन्त पुनर्नवौघः । सुस्थापनाकमलमुज्ज्वलमङ्गलश्रीनिक्षेपत: कमलमीश वदश्च भावात् ॥१०३।। कमललीशभवेऽपि शिवे तथा कमललिन्यतिहावैवशीकृतः । कमलमाथितनुद्युतिराशिता कमलवस्तुपरित्यजकः श्रिये ॥१०४॥ कमलधारिनिषेव्यपदाम्बुजः कमलवाचकमीश्वर निक्षिपैन् । कमलमुच्यसि देशमनेहसं कमलभव्यमहो कमलं वदन् ।।१०५।। कमलचक्रधनूरथवज्रभृत्पदयुगः कमलव्रजवर्जितः । कमल वत्यखरांग कथान्तरे कमलेसेननृपं प्रतिपादयन् ॥१०६॥ कमलनामकमीश पुरं तथा दयितयानुगतं कमलाख्यया । सुतवरं प्रवरं कमलाकरं कमलसामजमादिजिनेशितः ॥१०७।। युग्मम् ॥
कमलमीश यथा कमलाकरे कमलभृत्यपि वाकमलं यथा । तदिव सज्जननीकमलोदैरे वससि पुंस्कमल: श्रितवैभवः ॥१०८॥
१.अपत्य, २.अपत्य, ३.निन्दक, ४.अर[मं], ५.अर[म्यं], ६.अर[जं], रजः पापं अयमकारान्तोऽपि, ७.मडु भूषायां मण्डन्, ८.आपत्राशकं, ९. मण्डति धातुः आदिधातुः, १०.नामस्थापनाद्रव्यभावभेदात्, ११.कमलद्रव्यं, १२.कमलवैरोचन्द्रः, १३.जितवान्, १४-१५.काष्टा दिशस्तासां आस्यं मुखं तत्र मण्डयन्त: आदर्शस्तद्वत् पुनर्नवा नखा यस्य,१६-१७.भावकमलं, १८.कः कामस्तं मन्दयति कमन् तं आचष्टे कम्-अलड् अवाञ्छकः, १९.कं जलं तब मङ्गतीति कमन् मीनः तां हितवाक्यैः आचष्टे कम्, २०.ललो विलासो यस्याः सा ललिनी स्त्री-अकारो निषेधे, २१.मुखविकारः, २२.कः सूर्यस्तस्य मण्डं शोभां मथतीति, २३.कं चित्तं मलते धरतीति कमलं सच्चित्तं वस्तु, २४.कं सुखं, अण्डधारिणः पक्षिणः, २५.कमलशब्द, २६.कमलं देश कमलं कालं च निक्षिपन् निक्षेपेण वदन, २७.उच्यसि-उचच् समवाये-सुखं मेलयसीत्यर्थः, २८.कमलशब्दज्ञानयोग्यमपि कमलमेव वदन्, २९.शरीरस्वेद, ३०.कमलवती कमलिनी तहत्[अ] खरं कोमलमङ्गं यस्य, ३१.कमलसेननृपं कमलाराज्ञानुगतं कमलाकरं पुत्रं तस्य कमलानाम्ना सामजं हस्तिनं कथाविशेषेण प्रतिपादयति, ३२.पद्म, ३३.पद्मसरसि, ३४. धनुर्धरौ, ३५. धनुः, ३६. कमलशब्दः शोभार्थे, ३७.पुरुषपुण्डरीक:-कमलं पुण्डरीकं ।
Page #17
--------------------------------------------------------------------------
________________
अनुसंधान-१५ • 48 जयति नाकमलक्रमपूजितः शुक्मलत्यपहः प्रतिबोधयन् । शुचिविरोकमलण्यकृतव्रतं कमलवंसुरवंह्याचरीकर ॥१०९॥ अयति नेमिविभो कमलाप्रदाचितशाकमलोच्छनिषेवितम् । शितिकलाकमलल्यति तेजसं कमललन्तु निराश्रवमात्मवित् ॥११०॥ कमललब्धगतिः प्रथमाधिपः कमललप्रतिबोधितसज्जनः । जिनमहीकमलङ्गजमानहा कमलने निपुणोऽस्यचिरात्मजः ॥१११।। चरकमऽलाताभर्मुखा महंति तोकमलसावपितरः । स्वसविरोधकमलसतरं खगवत्त्वां कमलन भजन्ते ॥११२॥ कमललरुचोमहेलास्तुरुष्कमलशोभिताः सकमलाढ्याः । मात्राढ्यकमलभूषितशिरस: शुभवेदनकमलगीनेशम् ॥११३॥ उद्यद्विरोकमलल कमलवैतीविजयकथितसुविचारम् । पद्मसरोजादिरवान् कथयन्तं कमलपर्यायान् ।।११४।। रागोत्कलिकमलमैकद्युतिर्गुणानेडमूकमलमकवत् । बिभ्रद्रुचकमलवपं दोषेनुत्कैलिकमलसकं स्तब्धम् ॥११५।।
२७
१.नाकं स्वर्ग मलति धरतीति नाकमल इन्द्रः, २.अर[ति], ३.कान्ति, ४. अर[ण्य], ५६-७. कं अरवं मूकं सुखं, अ न, अचरीकः कृतवान्-सर्वस्य मूकत्वं निर्गमितवान्, ८.सम्पत्, ९.अरुचितं अनभीष्टं शाकं यस्य स-यस्य शाकमनिष्टं स्यात्, १०.अण्डोच्छौः पक्षिभिनिषेवितं, ११.कृष्णाकला यस्य स कृष्णवर्णः स्यादिति विरोधलेशः, १२.मण्डलं विद्यते यस्य स मण्डली सूर्यस्तद्वत्तेजो यस्य सः, १३.मंडलं वृत्ताकारविशेष: मंडल-मंडलवतोरभेदोपचारात् मंडलं कुंडलंततः कस्य सुवर्णस्य मंडले कुंडलं यस्य गृहस्थावस्थायां स तथापि निराश्रवो निर्दोष एवेति, १४.कं परब्रह्म तस्य मंडो विभागः मदुड परिवेष्टने - विभाजनेऽपि परमते, १५-१६.कः शब्दस्तस्य मानं मः तत्र ललौ जिह्वा विषया क्रिया तेन प्रतिबोधितं, १७ पृथ्वी-मस्तक-मड् निवासी, १८.कलस्य मंडनं विभागः, १९.ग्रन्थविशेषः, २०.उत्सुक, २१.परमतिनः, २२.अपत्यं, २३.अरोगवंतं, २४. वृक्षभेद, २५.ज्ञानधर, २६.सुवर्णवलय, २७.सुगन्धद्रव्यपरिमल: २८.सजलमरुबक, २९. कामलो मुकुटः, ३०.मुखमाहति, ३१.भा, ३२.मंडलं, ३३.विजयनाम, ३४.रागस्योत्कलिका कल्लोला यस्य, ३५.अलका पद्मकेसर तद्वद् द्युतिर्यस्य, ३६.गुणेषु अनेडमूकं अलमको भेकस्तद्वत्, ३७.रुचकं ग्रीवाभरणं बिभ्रत, अकारः पादपूरणे, ३७अ. रवणः शब्दनः ३८.दोषविषये, ३९.अनुत्कलिकं अलीलं तनोषीति, ४०.अलसो वृक्षविशेषस्तद्व स्तब्धं नरं ।
Page #18
--------------------------------------------------------------------------
________________
अनुसंधान-१५ • 49 तत्त्वन्मां कमलान्तजमुखमथवायौ कमलवसानमिनः । पाहि कमलान्तबान्तं दधतं सकमलवसानमयन् ॥११६॥ प्राग्नाशं कमलस्य नूतनसरस्याख्यापयन् वादिनां प्रध्वंसात्कमलस्य सारसरसि प्रक्षीणनीरे क्षयम् । अन्योन्यापगमं तथा च कमलस्याख्यासि वद्भावथात्यन्ताभावमवैषि नाथ कमलस्यासारभृत्पल्वले ॥११७।। कमलमकमलं वा भावयुग्मं जगत्यां कमलमिति यनित्यं पर्ययं भाषमाणः । कनककमलवल्लीचित्रिते चारुसौधेप्यरतिरकमलस्या त्वेष विद्वेषभाजः ॥११८।। कमलान्तबादिमं मां क्रीडॉकन्दुकमलान्तजाग्रण्यं । अयशःपकमलान्तैजसमवचसा क्षालयन्पुनीहि विभो ! ॥११९।। कमलसि समस्तभविनां कमलवदातस्तवोत्तमः श्लोकः । कमलष्टमूर्तिभक्तः स्यात्तदसेवी कमलबोधः ॥१२०॥ अमिअपरकमलद्धी अवगयपकमललंतगुणरासी । अणर्वकमलद्धजओ अणुवकमलक्ख जिअकालो ॥१२१॥ संवच्छरप्पसरविक्कम लायतुलं वित्रायवोममणि संकमलेग्नवेलं ।
१-२.कंकिलक्षणं अलांतजमुखं अल इति वर्णद्वयं अंते यस्य एवंविधो जो जकार एतावता जाल इति समुखे आदौ यस्य ककारस्य, एतावता जालकं गवाक्षं तुल्यं मां कस्मिन् विषयेऽथ वायौ पापागमे गवाक्षतुल्यं मां पाहीत्यर्थः, ३.कंकिलक्षणं अल इति अंते यस्य स, बो बकार सबल इति अंते यस्य एतावता कंबलं, सकं अलवसानं सकलं वस्तु अयन् जानन् । ४५. अल इत्यवसाने यस्य एवं भूतं कं कलमित्यर्थः, ६.प्रागभावं, ७.प्रध्वंसो क्षयं-प्रध्वंसाभावं, ८.अन्योन्याभावं, ९.कं जलं अट्टते हिनस्ति कमड् अप्कायविराधकः । न ईदशो यः स अकमड, स वैरिणः रिपून अस्यतु क्षिपतु, १०.अलांत: ब: बालः इति द्वयं वर्णयोरादिमं यस्य-कस्य तं बालकं मामित्यर्थः, १०अ. क्रीडायां कन्दुको मुखं यस्यस्तं मां, ११.अलं अंतेयस्य ल इतिवर्णस्य एवं जल इति जडानां मूर्खाणामग्रणी, १२.जलं नीरं तत्समवचसाऽयशः पंकं क्षालन, १३.कम् अव्ययं सुखार्थे अडति-उद्यमं करोति कम्(कमड् ?), १४.शैवः, १५.स कमड् स्यात्, कं सुखं अट्टते अतिक्रामति सुखरहित इत्यर्थः, १६.पराक्रमो बलं, १७.अज्ञातप्रक्रमः, १८.प्रस्तावः, १९. अप्रक्रमः कमोलङ्गनः न ईदृशः अनवक्रमः, २०.निरुपक्रमः लक्ष्यजीवितकालः, २१.व्योममणिः, २२.सङ्क्रमः, २३. लग्नवेला ।
Page #19
--------------------------------------------------------------------------
________________
अनुसंधान - १५ • 50
अक्खोहे विक्कमलवंगसुगंधसासं दुव्वाईवग्गवयणक्कमलद्धलेक्खं ॥ १२२॥ आयंकमलणयं सुहभावाणुक्कमल संत सोहग्गो ।
सुरकथंमहनिक्कमलव - पावपक्किमलायैविमुक्का ॥ १२३ ॥ असुहइमम्मो विहिअउवक्कमललामसारिच्छो । भुवणंमि पुज्जकमल सैयकमलायैस्सेणिनमणिज्जो ॥१२४|| पूर्वं श्रीकमलासँतीसमभवत्त्वद्धर्ममाहात्म्यतो माञ्जिष्टद्युतित: सदाप्यकमलायन्त प्रभो ! ते नखाः त्वत्सेवानिरतो नयाद कैमलाकाम्यज्जनो यश्चिरम् । स श्रीमान् जगतीशनावकैमला वल्लीलयालिङ्गिताः (त: ? ) कमलकाम्ययतीव तपस्तथा भवदर स्त्वदुपासनकाम्ययेत् । अकर्मैलायिभवद्वदनेन नो अर्कैमलासिषुराश तवाङ्गनाः ॥ १२६ ॥ त्वद्वक कमलाञ्चकार कमलन्ती लोचने नाथ ! ते संवीक्ष्यातितमामभूव कमलं व्यापद्विलासोज्झितः । त्वद्वाक्येऽनिशमो में कार्षकमलं कायश्रियां निर्मितौ
॥ १२५ ॥
३१
धन्यस्तावदहं बभूव" कमलां मुञ्चन् हि मध्यामिति ॥१२७॥ त्वत्कीर्तिकान्ताकमलं जगाहे परप्रतापं कमलोत्तराभम् । विशिष्य जिग्ये कमलाद्यैमन्दच्छन्दः समूहैः कमलार्चनीय ॥ १२८ ॥
१. अक्षोभ, २ . पराक्रम, ३. देवसुम, ४. दुर्वादिवर्गवचनाक्रम, ५. लब्धलक्षं, ६. आतंकमर्दनकं, ७. अनुक्रमः परिपाटी, ८. निःक्रमलवः चारित्रकालः ९. कर्मविनाशः १०. रजः पापं, ११. अतिक्रमः, १२. रम्य:, १३. बल, १४. क्रम, १५. सरजपदकमलं, १६. कमलता- उत्तमनराः १७. नाम्ना, १८. कमलमिवाचेरुः, १९. कमलां लक्ष्मीमैच्छत - अकमलाकाम्यत्, २०. कमलावन्तमाढ्यं नरमाचष्टे स्म अकमलावत्- एवंविधे सलीलया लक्ष्मीवन्तमपि न जल्पयतीत्यर्थः २१. यथा तपा उष्णकालः कमलकाम्ययतीव - जलस्य इच्छां कारयतीत्यर्थः २२-२३. तथा तेन प्रकारेण भवदरः संसारभीतिः त्वदुपासनकाम्ययेत् त्वत्सेवा [ या ] मिच्छां कारयति-संसार भीता - जीवास्त्वत्सेवाभिलाषुका भवन्तीत्यर्थः, २४. कमलमिवाचर्यते स्म २५. लक्ष्मीरिवाचरितवत्यः, २६. कमलमिवाचचार, २७. कमल- मिवाचरन्ति, २८. अलं लकाररहितं विलास इत्यत्र लकारापगमे व्यास इति, २९. अहं त्वद्वाक्यं स्वीकृतवानित्यर्थः, ३०. अरं काय अर नामा जिनस्तस्यां को ध्वजो नन्द्यावर्ती तद्वदाचरित यः तस्य सम्बोधनम्, ३१. जात, ३२. वैरिप्रतापं किंभूतं कुसुंभं कमलोभरं तद्वर्णभ्रष्टवर्णम्, ३३. कमलनामा पिंगलप्रसिद्धच्छन्दः तैर्विशिष्यो वर्णनीय: ३४. महिला ।
Page #20
--------------------------------------------------------------------------
________________ अनुसंधान-१५ . 51 एवं य: कमलाभिधानसुमनःस्तोमैः श्रिया निर्मलैनिर्माय प्रवरार्थसौरभभरैः स्तोत्रस्रजं सद्गुणाम् / भक्त्या श्रीवृषभाख्यविष्टपविभोरारोपयत्यादरात् तस्यासौ वरमालिकां शिवरमाकण्ठे निदेधीयते // 129 // भक्त्या श्रीयुतशान्तिविष्टपविभोरारोपयत्यादरात् / एवं पार्श्व-नेमि-वीराणामपि नामानि क्षेप्यानि सद्योगैः कमलादिमैः कृतजनिर्दिष्टे विशे(शि)ष्टे स्फुरलक्ष्मीसागरउल्लसत्सुमतिसाधुप्राप्यसद्दर्शनः / तेजोराजिविराजिहेमविमलप्राज्यप्रतापोदयः सश्रीआदिजिनः सहर्षकुलजः कुर्यादहार्याः श्रियः // 131(30) / सश्रीशान्तिजिन-इत्यादि स्वयं ज्ञेयम् / पं हर्षकुलगणि कृता कमलपञ्चशतिका // श्रीसोमविमलसूरिणा स्वकृते शोधिता ॥श्रीरस्तु॥ १.कमलं पद्मं तस्योपलक्षणत्वात् शेषपुष्पग्रहणम् / / 2. कमलयोगो जन्मपत्रिकायां सतां जायते, स ज्योतिर्विदां प्रसिद्धः / ३.स्यात्काल: समयो दिष्टः काल इत्यर्थः / / २.कमलं पश्यं तस्यो