________________
अनुसंधान-१५ • 36 ममत्वान्निर्मुक्तः कमलपि यथा नैव भवसि ॥२३॥ शरप्रासप्राञ्चत्कमलमुखशस्त्राङ्कितकरो गृहस्थस्त्वे स्वामी कमलकरणो नैव चरणे । मदक्रोधव्यापकमलभरनि शनचणः । प्रणभ्यः श्रेयः श्रीयुवतिकमलस्त्वं तनुमताम् ॥२४॥ यथावर्णज्येष्टः कमलनलमर्वत्यनुदिनं सुरज्येष्टं स्पष्टं कमलनिशमाशंसति यथा । यथा चाहर्नाथं "कमलति नयादर्कयति वा त्वदेकत्राणस्त्वामणुकमलहं स्तौमि च तथा ॥२५॥ युधापि त्वं स्वामी सुमकमलधिक्कारनिपुणस्तनः ख्यातो गौरीकमल इव दुष्टान्धकहरः । नवव्याख्याकाले "कमलधरविस्तारिनिनेदः स्वयं पूज्य: स्वामी ननु कमलया भक्तिवशतः ॥२६॥ निनिक्तीकृतसत्सहस्रकमल: स्वाहिद्वयस्पर्शनैः पूज्यस्त्वं कमलप्रभादिभिरभूत्वद्वारहस्यं विभो ! । जानान: कमलप्रभोप्यपलपत्संसारचक्रभ्रमी श्रीपालं "कमलप्रभेव सुषुवे त्वामीश ! वामोत्तमम् ॥२७॥ प्रस्फूर्जत्कर्मलप्रभावजलधिख्यातप्रतापोदयः श्रीसार्व: कमलस्वरामृतवरद्वीपानुगच्छद्यशाः । ध्वस्ताऽनीकमलप्रभ: प्रथयतात्सन्तापनिर्वापणे सौख्यं जन्मनि नि:कलङ्कमलले पूर्णेऽपि शान्तिप्रदः ॥२८॥ अर्धेणाङ्कविभास्य लीकमलयस्युर्वीतलं पत्कजैः
. १.कमठं मुनिभाजन वहतीति कमट, २. कमरं धनुः, ३. कमरं कोमलं कोमलशरीरं, ४. कमश्चौरः, ५. कान्त, ६.विप्रः, ७. कं अग्नि महतोति कमट्-अग्निहोत्री, ८.कं ब्रह्माणमहनीति- ब्रह्मार्चकः, ९. सूर्य, १०. कं सूर्यं महतीति कमट् सूर्यार्चकः, ११. अणुकं स्वल्पं मवति माद्यतीति स्वल्पमदोहं, १२. पुष्पधनुः कामः, १३. ईश्वरः, १४, जलधरो मेघः, १५.शब्दः, १६. कालव्यन्त-राममहिषी, १७.शि(श)त्रुञ्जयः, १८. व्यन्तरपत्नी, १९. गुरुः, २०.माता श्रीपालस्य, २१.पुष्करवरोदधि, २२. पुष्करवरद्वीप, २३.रण, २४.मण्डा आमलकी तस्याः फलं मण्डं, २५. ललाट, २६. मण्डयसि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org