________________
अनुसंधान - १५ • 50
अक्खोहे विक्कमलवंगसुगंधसासं दुव्वाईवग्गवयणक्कमलद्धलेक्खं ॥ १२२॥ आयंकमलणयं सुहभावाणुक्कमल संत सोहग्गो ।
सुरकथंमहनिक्कमलव - पावपक्किमलायैविमुक्का ॥ १२३ ॥ असुहइमम्मो विहिअउवक्कमललामसारिच्छो । भुवणंमि पुज्जकमल सैयकमलायैस्सेणिनमणिज्जो ॥१२४|| पूर्वं श्रीकमलासँतीसमभवत्त्वद्धर्ममाहात्म्यतो माञ्जिष्टद्युतित: सदाप्यकमलायन्त प्रभो ! ते नखाः त्वत्सेवानिरतो नयाद कैमलाकाम्यज्जनो यश्चिरम् । स श्रीमान् जगतीशनावकैमला वल्लीलयालिङ्गिताः (त: ? ) कमलकाम्ययतीव तपस्तथा भवदर स्त्वदुपासनकाम्ययेत् । अकर्मैलायिभवद्वदनेन नो अर्कैमलासिषुराश तवाङ्गनाः ॥ १२६ ॥ त्वद्वक कमलाञ्चकार कमलन्ती लोचने नाथ ! ते संवीक्ष्यातितमामभूव कमलं व्यापद्विलासोज्झितः । त्वद्वाक्येऽनिशमो में कार्षकमलं कायश्रियां निर्मितौ
॥ १२५ ॥
३१
धन्यस्तावदहं बभूव" कमलां मुञ्चन् हि मध्यामिति ॥१२७॥ त्वत्कीर्तिकान्ताकमलं जगाहे परप्रतापं कमलोत्तराभम् । विशिष्य जिग्ये कमलाद्यैमन्दच्छन्दः समूहैः कमलार्चनीय ॥ १२८ ॥
१. अक्षोभ, २ . पराक्रम, ३. देवसुम, ४. दुर्वादिवर्गवचनाक्रम, ५. लब्धलक्षं, ६. आतंकमर्दनकं, ७. अनुक्रमः परिपाटी, ८. निःक्रमलवः चारित्रकालः ९. कर्मविनाशः १०. रजः पापं, ११. अतिक्रमः, १२. रम्य:, १३. बल, १४. क्रम, १५. सरजपदकमलं, १६. कमलता- उत्तमनराः १७. नाम्ना, १८. कमलमिवाचेरुः, १९. कमलां लक्ष्मीमैच्छत - अकमलाकाम्यत्, २०. कमलावन्तमाढ्यं नरमाचष्टे स्म अकमलावत्- एवंविधे सलीलया लक्ष्मीवन्तमपि न जल्पयतीत्यर्थः २१. यथा तपा उष्णकालः कमलकाम्ययतीव - जलस्य इच्छां कारयतीत्यर्थः २२-२३. तथा तेन प्रकारेण भवदरः संसारभीतिः त्वदुपासनकाम्ययेत् त्वत्सेवा [ या ] मिच्छां कारयति-संसार भीता - जीवास्त्वत्सेवाभिलाषुका भवन्तीत्यर्थः, २४. कमलमिवाचर्यते स्म २५. लक्ष्मीरिवाचरितवत्यः, २६. कमलमिवाचचार, २७. कमल- मिवाचरन्ति, २८. अलं लकाररहितं विलास इत्यत्र लकारापगमे व्यास इति, २९. अहं त्वद्वाक्यं स्वीकृतवानित्यर्थः, ३०. अरं काय अर नामा जिनस्तस्यां को ध्वजो नन्द्यावर्ती तद्वदाचरित यः तस्य सम्बोधनम्, ३१. जात, ३२. वैरिप्रतापं किंभूतं कुसुंभं कमलोभरं तद्वर्णभ्रष्टवर्णम्, ३३. कमलनामा पिंगलप्रसिद्धच्छन्दः तैर्विशिष्यो वर्णनीय: ३४. महिला ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org