________________
अनुसंधान--१५ • 34 संक्षिप्तशोकमलयाट्रिजशीतवाक्यं विस्तार्यशोकमलपन्तमवद्यवाचम् । मात्रोल्लसत्कमलसंसृतिकल्पवृक्षं सत्पुण्यता कमलवद्भिरनाप्यमीडे ॥१०॥ मानाह्यशोकमलमुक्तपरित्यजन्तं संस्तौम्यभोकमलयुक्वनिताङ्गरत्नम् । क्षिसार्यनीकमलघुप्रशमोपसेव्यं त्वां मात्रिकाधिकमलं श्रयतां दविष्टम् ॥११॥ संभूषितांतकमलर्कसमं धनाप्तौ त्यक्तातुलांशुकमलज्जमपीशरम्यम् । सत्सेवितांतिकमलव्रजदत्तदुःखं श्रेयोलतासु कमलं किल मात्रयाढ्यम् ।।१२।। अंहस्तमोऽर्कमलपूज्यसमात्रिकत्वे निर्गशितान्तकमलक्ष्मिकृतानुकम्पम् । श्रेय:कुलाङ्कमेलयोचलकैरगम्यं सक्षिप्तकल्कमललंन्तमिनं वशाभिः ॥१३॥ नष्टान्तरायकदलर्कमलाभमद्रमेघ: समात्रिकतयामलाढ्य देहम् । त्यक्त्वा सुराङ्कमलपत्रपि मे समेतो मोक्षं निरङ्कमलभापगमं विधेहि ॥१४|| अनेकार्थान् जल्पनकमलमुखान् शब्दनिवहाँस्तथैवाचक्षाण: कमलवमुखान् वर्णनिकरान् । क्रियाकाण्डे सम्यक्कमलकलितं तारयसि नो मयि श्रेयोलक्ष्मीकरशुकमलस्वार्द्रनयनम् ॥१५॥ जय श्रीमन्नेतः "कमललमहामान्यमहिमा प्रबोधं तन्वान: कमलसदृशाऽमित्रजनयोः । तुषारस्फारश्री कमलतुलनामेति जिनवाक् चरित्रश्रीकणे कनकमैलवद्भाति भगवान् ॥१६॥ भवं व्यापद्वाद्धेः “कमलति भवान् शोषकरणे यशःप्राञ्चत्पुष्पस्तबकमललान्तङ्कहरणे । सुराधीशाभ्यय॑: "कमलसदृशत्वेन विदितः सदारिष्टाघाते जयति कमलाधीशमहिमा ॥१७॥
१.चन्दन, २. वृक्ष, ३. मरुदेश, ४.अपत्य, ५. सर्प, ६. वञ्जुल, ७.कलङ्क, ८. निर्भय, ९.विष्टा, १०.मालं कपटे, ११.अन्वय (अन्तक-यम?), १२.कंदर्प १३.कामलं वसन्ते, १४. जन, १५.यम, १६.ध्यात, १७. चेतः, १८.पाप, १९.लड विलासे, २०. रोगीश्वा, २१.मालं वन, २२. अकं दुःखं, २३. मालं वसादि २४.अङ्को नाटकं, २५.लषी कान्ती-अनिच्छन्, २६.अङ्कः कलङ्कः, २७.अलभा-लाभान्तरायत्यागः, २८.वकाराद्यान्, २९. धारय, ३०.रविः, ३१.मंडल, ३२.मित्र, ३३.एरण्ड, ३४.को वायुः शीतलत्वात्, ३५.मंडः सर्वरसाग्रं सरसत्वात्, ३६.मण्डो भूषणं, ३७.कोऽग्निः, ३८.मण्डो बाणम्, ३९.मण्डल: सर्पविशेषः, ४०.को मयूरः, ४१.तस्य मण्डं पिच्छं, ४२.कृष्णः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org