________________
अनुसंधान. १५ • 38 कुर्वन्समृद्धमिह नि:कमलं स्वभक्तं मात्राधिकत्ववशतः कमलंघनाद्यः । तुल्यीकृतस्फुरदशोकमलाजमाषमानव्यथासु धनकल्कमलाकवेऽसि ॥३॥ क्षेमैर भीकमलवन् विषयाम्बुशोषे प्रातर्निभाल्यकमलोऽसि “यमध्यमत्वे । धन्यो जिनेश “कमलासि, यत्र दृष्टः सारो भवेऽत्र कमलामखिलामवैषि ।।४।। सर्वस्फुरत्कमलनं प्रवहद्गुणानां को वेत्ति ते कमलनं नयनन्दितेश ! । प्रौढप्रभावकमलावदभिष्टुतस्य शीतयुतेश्च कमलाशुचिकीर्तिभाजः ॥५॥ वीक्षेऽविपक्षकमलाभृदपूर्ववक्त्रं सिद्धान्तनिर्मितिकृते "कमलाभृदाभ ! । संस्मर्यकार्यविधये कमलाविदादौ धीरश्रिया रुचिर ! ते "कमलाधिपाङ्क !।६।। मात्राधिकत्ववशत: कमलम्भनाय सामर्थ्यभाक्कमललाभसमः क्षमायाम् । संगुप्तसत्कमललद्गुणराशिरीशः सार्वः सपापकमलाभमभाषमाणः ॥७॥ मुनिर्मात्राधिक्यात्कमललतिलीलाशमरतो वदन् जन्तूत्पत्तिं नरकमलवे कालवशत: । शुभे लग्ने जात: कमलगजसद्योगकलिते श्रयन् रेखाः पाणौ कमलहरिहंसाकृतिधरा ॥८॥ बाभास्यमध्यमतया कमलङ्कमुक्तः पर्षद्गतः "कमलमीशवचस्तनोषि । देवासुरैः कमलगीतयशाः प्रशस्यो बाल्यस्थित: कमलभायितविग्रहस्त्वम् ॥९॥ . दुर्वादिनां कमलहं वचसा भिनत्सि शास्त्रोद्भवं कमलधौतशरीरकान्तिः । धान्ये यथा कमलमोसि नरेषु मान्यस्तद्वद्विभुः कमलहंसगतिः प्रतीतः ॥१०॥
१. कमलारहितं-दरिद्रं, २.कामलं-को यमडास्य(?) स एव आमो रोगः, ३.लङ्घने-उल्लङ्घने, ४.कटुरोहिणी, ५.'रा', आमा अपक्वा राजभाषास्तत्समो मानः, ६.कल्कं पापं तदेव आमो रोगविशेषः, ७.कम्र, ८. मरुदेशः स इवाचरन्, ९.कमलमिव कमलं मुखं, १०.इवर्णादेरिति परतो यत्वे-यमध्यमत्वमितिरूपं, ११.कलीकालः स धन्यः, १२.असि त्वं, १३.कला विज्ञानं, १४.कलनं ज्ञानं, १५.कलनं सङ्ख्या , १६. कमलावता विदुषा नरेण स्तुतः, १७. कला, १८.कलाभृच्चन्द्रः, १९.कलां शिल्पं बिभर्ति इति कलाभृत्सूत्रधारः, २०. कलामूलधनवृद्धिस्तां वेत्तीति कलावित् व्यवसायी तेन कार्य आदौ स्मर्त्तव्यः, २१.कमलो मृगः मृगाधिप: सिंहः स एव अङ्के यस्य स वीर इत्यर्थः, २२.काम इच्छा, २३. कर्मेत्यर्थः २४. कामो बलं, २५. अनुमति(:), सपापस्य सावद्यस्य कामेऽनुमतौ लाभमभाषमाणः, २६.कामं कन्दर्प लडति उन्मथयति-लडजिह्योन्मथते, २७.वीर्य, २८.ज्योतिष् योगो, २९. पद्माकाररेखा, ३०.कलङ्ग, ३१. कलं मनोज, ३२. कलोऽव्यक्तमधुरध्वानस्तेन गीतं यशो यस्य, ३३.कलभी लघुहस्ती, ३४.कलह, ३५.कलधौत, ३६.कलम, ३७.कलहंस ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org