________________
अनुसंधान-१५ • 48 जयति नाकमलक्रमपूजितः शुक्मलत्यपहः प्रतिबोधयन् । शुचिविरोकमलण्यकृतव्रतं कमलवंसुरवंह्याचरीकर ॥१०९॥ अयति नेमिविभो कमलाप्रदाचितशाकमलोच्छनिषेवितम् । शितिकलाकमलल्यति तेजसं कमललन्तु निराश्रवमात्मवित् ॥११०॥ कमललब्धगतिः प्रथमाधिपः कमललप्रतिबोधितसज्जनः । जिनमहीकमलङ्गजमानहा कमलने निपुणोऽस्यचिरात्मजः ॥१११।। चरकमऽलाताभर्मुखा महंति तोकमलसावपितरः । स्वसविरोधकमलसतरं खगवत्त्वां कमलन भजन्ते ॥११२॥ कमललरुचोमहेलास्तुरुष्कमलशोभिताः सकमलाढ्याः । मात्राढ्यकमलभूषितशिरस: शुभवेदनकमलगीनेशम् ॥११३॥ उद्यद्विरोकमलल कमलवैतीविजयकथितसुविचारम् । पद्मसरोजादिरवान् कथयन्तं कमलपर्यायान् ।।११४।। रागोत्कलिकमलमैकद्युतिर्गुणानेडमूकमलमकवत् । बिभ्रद्रुचकमलवपं दोषेनुत्कैलिकमलसकं स्तब्धम् ॥११५।।
२७
१.नाकं स्वर्ग मलति धरतीति नाकमल इन्द्रः, २.अर[ति], ३.कान्ति, ४. अर[ण्य], ५६-७. कं अरवं मूकं सुखं, अ न, अचरीकः कृतवान्-सर्वस्य मूकत्वं निर्गमितवान्, ८.सम्पत्, ९.अरुचितं अनभीष्टं शाकं यस्य स-यस्य शाकमनिष्टं स्यात्, १०.अण्डोच्छौः पक्षिभिनिषेवितं, ११.कृष्णाकला यस्य स कृष्णवर्णः स्यादिति विरोधलेशः, १२.मण्डलं विद्यते यस्य स मण्डली सूर्यस्तद्वत्तेजो यस्य सः, १३.मंडलं वृत्ताकारविशेष: मंडल-मंडलवतोरभेदोपचारात् मंडलं कुंडलंततः कस्य सुवर्णस्य मंडले कुंडलं यस्य गृहस्थावस्थायां स तथापि निराश्रवो निर्दोष एवेति, १४.कं परब्रह्म तस्य मंडो विभागः मदुड परिवेष्टने - विभाजनेऽपि परमते, १५-१६.कः शब्दस्तस्य मानं मः तत्र ललौ जिह्वा विषया क्रिया तेन प्रतिबोधितं, १७ पृथ्वी-मस्तक-मड् निवासी, १८.कलस्य मंडनं विभागः, १९.ग्रन्थविशेषः, २०.उत्सुक, २१.परमतिनः, २२.अपत्यं, २३.अरोगवंतं, २४. वृक्षभेद, २५.ज्ञानधर, २६.सुवर्णवलय, २७.सुगन्धद्रव्यपरिमल: २८.सजलमरुबक, २९. कामलो मुकुटः, ३०.मुखमाहति, ३१.भा, ३२.मंडलं, ३३.विजयनाम, ३४.रागस्योत्कलिका कल्लोला यस्य, ३५.अलका पद्मकेसर तद्वद् द्युतिर्यस्य, ३६.गुणेषु अनेडमूकं अलमको भेकस्तद्वत्, ३७.रुचकं ग्रीवाभरणं बिभ्रत, अकारः पादपूरणे, ३७अ. रवणः शब्दनः ३८.दोषविषये, ३९.अनुत्कलिकं अलीलं तनोषीति, ४०.अलसो वृक्षविशेषस्तद्व स्तब्धं नरं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org