SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ अनुसंधान- १५• 45 वर्णेन सूतकमले च यदस्य कीर्तिस्तेजः कदम्बकमलोचत वैर्यसह्यम् ॥ स्रुत्याक्षतान्धिकमलाविभवाश्च येन निःशेषमीश निजतङ्कमलोपि तेन ॥५५॥ समारूढो वैनीतकमलर्हयद्यामगृहणे वनं बिभ्रत्सारं भ्रमरकमलंस्ताक्षरपदे । पदार्थ विश्वायां कमलहयति श्रीजिनवरो १३. १८ वशाराज्यस्वर्णादिकमलहयत्तार्णगणवत् ॥८७॥ मौक्तिकमल रौफलमिह निःशेषं मोहसौप्तिकमलोठेत् । माक्षिकमलोडैयनिजभक्ते वसुरांशुकमरौडत्( लौडत् ? ) ॥८८॥ अङ्कमैलो भीन्नहि यः पश्यंस्त्ववकोमल विष्ट । काकमलैयिष्ट गोलाद्यथातथास्मादकमलाफीत् ॥८९॥ नाणकमलते लातुं यतिनां तमसा न च स्वकमलेपीत् । शौकमलयते त्वत्संनिधेस्तथौक्षकमलफति च ॥९०॥ त्वां हितकमलङ्घतयः सदिष्टसाधकमलङ्घयतेऽन्यैः सः । येन त्वकमलले सोऽपि भवोदकमलैष्टि ॥ ९१ ॥ ऊष्मकमलङ्घदाप्त्वा पल्वलमार्द्रकमलैङ्घ्रिकर्मीस्यात् । मण्डकमलैलङ्घ यथा त्वन्नाम्नाऽशान्तिकमलाघि ॥९२॥ २४ १. पारद, आतङ्क, ३. वाहनं शबकादि ४. अरहयत्, ५. व्रतग्रहणे, ६. अरंस्त रमिं क्रीडायां मुक्तिपथे, ७. कं पदार्थं न रहयति न जानाति अपितु सर्वान् वेत्ति - रहुण् गतौ गत्यर्था ज्ञानार्था इति, ८. अरहयत् त्यक्तवान् रहण त्यागे तृणसमूहवत् ९. मौक्तिकं फलं ररौ दत्तवान् अकार: [ पादपूर्ती], १०. सौसिके रात्रिधाटी, ११. ल (लु)ठ उपघाते, १२. रोड अनादरे- निजभक्तेन माक्षिकंमधु अरोडयन् त्याजितवान् १३. रोड अनादरे- सुरांशुकं देवदूष्यवस्त्रं अरौडत् न आदृतवान् इत्यर्थः, १४. अङ्कं नाटकं पश्यन्न अलोभीत् न गृद्धो बभूव, १५. यथा गोलात् का-काकसमूहं अडयिष्ट उड्डीनम् १६. तथाऽस्मात्पुरुषात् अकं दुःखं अराफत् गतं रफगतौ, १७. यतिनां नाणकं लातुं अलते निवारयति अली भूष[ण पर्याप्ति-वारणेषु ], १८. तमसा अपि न स्वकं आत्मीयं आत्मानं न अलेपीत्- न लिप्तं चकार, १९. शौकं शुकानां समूहः त्वत्समीपान्न डयते नोड्डीय याति त्वद्वचनमिच्छव इत्यर्थः, २०. उणां वृषभाणां समूह औक्षकं त्वत्समीपात्र रम्फति, २१. यस्त्वामलङ्कृत उल्लङ्घितवान्, २२. सोऽन्यैर्नलङ्घ्यते, २३. येन त्वं ललङ्गेऽकार आमन्त्रणे २४.स भवोदकमलङ्घिष्ट, २५. ऊष्पकं उष्णकालं आप्त्वा प्राप्य यथा पल्वलं अलङ्घत्, २६. शुष्कं लघु शोषणे, २७ - २८. मण्डकं आमलकं ललङ्घ शुष्कं तथा त्वन्नाम्नाऽशान्तिकममङ्गलं अलाधि शुष्कम् । Jain Education International आदितः ॥८६॥ For Private & Personal Use Only www.jainelibrary.org
SR No.229397
Book TitleKamal Panchshatika Stotram
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages20
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size505 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy